Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16464
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad etan maṇḍalaṃ tapati tan mahad ukthaṃ tā ṛcaḥ / (1.1) Par.?
sa ṛcāṃ lokaḥ / (1.2) Par.?
atha yad etad arcir dīpyate tan mahāvrataṃ tāni sāmāni / (1.3) Par.?
sa sāmnāṃ lokaḥ / (1.4) Par.?
atha ya eṣa etasmin maṇḍale puruṣaḥ so 'gnis tāni yajūṃṣi / (1.5) Par.?
sa yajuṣāṃ lokaḥ // (1.6) Par.?
saiṣā trayy eva vidyā tapati / (2.1) Par.?
taddhaitad apy avidvāṃsa āhus trayī vā eṣā vidyā tapatīti / (2.2) Par.?
vāgghaiva tat paśyantī vadati // (2.3) Par.?
sa eṣa eva mṛtyuḥ sa eṣa etasmin maṇḍale puruṣaḥ / (3.1) Par.?
athaitad amṛtaṃ yad etad arcir dīpyate / (3.2) Par.?
tasmān mṛtyur na mriyate / (3.3) Par.?
amṛte hy antaḥ / (3.4) Par.?
tasmād u na dṛśyate / (3.5) Par.?
amṛte hy antaḥ // (3.6) Par.?
tad eṣa śloko bhavaty antaram mṛtyor amṛtam iti / (4.1) Par.?
avaraṃ hy etan mṛtyor amṛtam / (4.2) Par.?
mṛtyāv amṛtam āhitam iti / (4.3) Par.?
etasmin hi puruṣa etan maṇḍalam pratiṣṭhitaṃ tapati / (4.4) Par.?
mṛtyur vivasvantaṃ vasta iti / (4.5) Par.?
asau vā ādityo vivasvān / (4.6) Par.?
eṣa hy ahorātre vivaste / (4.7) Par.?
tam eṣa vaste / (4.8) Par.?
sarvato hy enena parivṛtaḥ / (4.9) Par.?
mṛtyor ātmā vivasvatīti / (4.10) Par.?
etasmin hi maṇḍala etasya puruṣasyātmā / (4.11) Par.?
etad eṣa śloko bhavati // (4.12) Par.?
tayor vā etayoḥ ubhayor etasya cārciṣa etasya ca puruṣasyaitan maṇḍalam pratiṣṭhā / (5.1) Par.?
tasmān mahad uktham parasmai na śaṃsen ned etām pratiṣṭhāṃ chinadā iti / (5.2) Par.?
etāṃ ha sa pratiṣṭhāṃ chintte yo mahad uktham parasmai śaṃsati / (5.3) Par.?
tasmād ukthaśasam bhūyiṣṭhaṃ paricakṣate / (5.4) Par.?
pratiṣṭhāchinno hi bhavati / (5.5) Par.?
ity adhidevatam // (5.6) Par.?
athādhiyajñam / (6.1) Par.?
yad etan maṇḍalaṃ tapaty ayaṃ sa rukmaḥ / (6.2) Par.?
atha yad etad arcir dīpyata idaṃ tat puṣkaraparṇam / (6.3) Par.?
āpo hy etāḥ / (6.4) Par.?
āpaḥ puṣkaraparṇam / (6.5) Par.?
atha ya eṣa etasmin maṇḍale puruṣo 'yam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ / (6.6) Par.?
tad etad evaitat trayaṃ saṃskṛtyehopadhatte / (6.7) Par.?
tad yajñasyaivānu saṃsthām ūrdhvam utkrāmati / (6.8) Par.?
tad etam apyeti ya eṣa tapati / (6.9) Par.?
tasmād agniṃ nādriyeta parihantum / (6.10) Par.?
amutra hy eṣa tadā bhavati / (6.11) Par.?
ity u evādhiyajñam // (6.12) Par.?
athādhyātmam / (7.1) Par.?
yad etan maṇḍalaṃ tapati yaś caiṣa rukma idaṃ tacchuklam akṣan / (7.2) Par.?
atha yad etad arcir dīpyate yac caitat puṣkaraparṇam idaṃ tat kṛṣṇam akṣan / (7.3) Par.?
atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ // (7.4) Par.?
sa eṣa eva lokampṛṇā / (8.1) Par.?
tām eṣa sarvo 'gnir abhisaṃpadyate / (8.2) Par.?
tasyaitan mithunaṃ yo 'yaṃ savye 'kṣan puruṣaḥ / (8.3) Par.?
ardham u haitad ātmano yan mithunam / (8.4) Par.?
yadā vai saha mithunenātha sarvo 'tha kṛtsnaḥ kṛtsnatāyai / (8.5) Par.?
tad yat te dve bhavato dvandvaṃ hi mithunaṃ prajananaṃ / (8.6) Par.?
tasmād dve dve lokampṛṇe upadhīyete / (8.7) Par.?
tasmād u dvābhyāṃ citiṃ praṇayanti // (8.8) Par.?
sa eṣa evendraḥ yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ / (9.1) Par.?
atheyam indrāṇī / (9.2) Par.?
tābhyāṃ devā etāṃ vidhṛtim akurvan nāsikām / (9.3) Par.?
tasmāj jāyāyā ante nāśnīyāt / (9.4) Par.?
vīryavān hāsmāj jāyate vīryavantam u ha sā janayati yasyā ante nāśnāti // (9.5) Par.?
tad etad devavratam / (10.1) Par.?
rājanyabandhavo manuṣyāṇām anutamāṃ gopāyanti / (10.2) Par.?
tasmād u teṣu vīryavāñ jāyate / (10.3) Par.?
amṛtavākā vayasāṃ sā kṣipraśyenaṃ janayati // (10.4) Par.?
tau hṛdayasyākāśam pratyavetya mithunībhavataḥ / (11.1) Par.?
tau yadā mithunasyāntaṃ gacchato 'tha haitat puruṣaḥ svapiti / (11.2) Par.?
tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati / (11.3) Par.?
daivaṃ hy etan mithunam / (11.4) Par.?
paramo hy eṣa ānandaḥ // (11.5) Par.?
tasmād evaṃvit svapyāt / (12.1) Par.?
lokyaṃ ha / (12.2) Par.?
ete eva tad devate mithunena priyeṇa dhāmnā samardhayati / (12.3) Par.?
tasmād u ha svapantaṃ dhureva na bodhayen ned ete devate mithunībhavantyau hinasānīti / (12.4) Par.?
tasmād u haitat suṣupuṣaḥ śleṣmaṇam iva mukhaṃ bhavati / (12.5) Par.?
ete eva tad devate retaḥ siñcataḥ / (12.6) Par.?
tasmād retasa idaṃ sarvaṃ sambhavati yad idaṃ kiṃ ca // (12.7) Par.?
sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ / (13.1) Par.?
tasya haitasya hṛdaye pādāv atihatau / (13.2) Par.?
tau haitad ācchidyotkrāmati / (13.3) Par.?
sa yadotkrāmaty atha haitat puruṣo mriyate / (13.4) Par.?
tasmād u haitat pretam āhur ācchedy asyeti // (13.5) Par.?
eṣa u eva prāṇaḥ / (14.1) Par.?
eṣa hīmāḥ sarvāḥ prajāḥ praṇayati / (14.2) Par.?
tasyaite prāṇāḥ svāḥ / (14.3) Par.?
sa yadā svapity athainam ete prāṇāḥ svā apiyanti / (14.4) Par.?
tasmāt svāpyayaḥ / (14.5) Par.?
svāpyayo ha vai taṃ svapna ity ācakṣate parokṣam / (14.6) Par.?
parokṣakāmā hi devāḥ // (14.7) Par.?
sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti / (15.1) Par.?
etaṃ hy ete tadāpītā bhavanti / (15.2) Par.?
sa eṣa ekaḥ san prajāsu bahudhā vyāviṣṭaḥ / (15.3) Par.?
tasmād ekā satī lokampṛṇā sarvam agnim anuvibhavati / (15.4) Par.?
atha yad eka eva tasmād ekā // (15.5) Par.?
tad āhur eko mṛtyur bahavā3 iti / (16.1) Par.?
ekaś ca bahavaś ceti ha brūyāt / (16.2) Par.?
yad ahāsāv amutra tenaikaḥ / (16.3) Par.?
atha yad iha prajāsu bahudhā vyāviṣṭas teno bahavaḥ // (16.4) Par.?
tad āhur antike mṛtyur dūrā iti / (17.1) Par.?
antike ca dūre ceti ha brūyāt / (17.2) Par.?
yad ahāyam ihādhyātmaṃ tenāntike / (17.3) Par.?
atha yad asāv amutra teno dūre // (17.4) Par.?
tad eṣa śloko bhavaty anne bhāty apaśrito rasānāṃ saṃkṣare 'mṛta iti / (18.1) Par.?
yad etan maṇḍalaṃ tapati tad annam / (18.2) Par.?
atha ya eṣa etasmin maṇḍale puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti / (18.3) Par.?
ity adhidevatam // (18.4) Par.?
athādhyātmam / (19.1) Par.?
idam eva śarīram annam / (19.2) Par.?
atha yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti // (19.3) Par.?
tam etam agnir ity adhvaryava upāsate yajur iti / (20.1) Par.?
eṣa hīdaṃ sarvaṃ yunakti / (20.2) Par.?
sāmeti chandogāḥ / (20.3) Par.?
etasmin hīdaṃ sarvaṃ samānam / (20.4) Par.?
uktham iti bahvṛcāḥ / (20.5) Par.?
eṣa hīdaṃ sarvam utthāpayati / (20.6) Par.?
yātur iti yātuvidaḥ / (20.7) Par.?
etena hīdaṃ sarvaṃ yatam / (20.8) Par.?
viṣam iti sarpāḥ / (20.9) Par.?
sarpa iti sarpavidaḥ / (20.10) Par.?
ūrg iti devāḥ / (20.11) Par.?
rayir iti manuṣyāḥ / (20.12) Par.?
māyety asurāḥ / (20.13) Par.?
svadheti pitaraḥ / (20.14) Par.?
devajana iti devajanavidaḥ / (20.15) Par.?
rūpam iti gandharvāḥ / (20.16) Par.?
gandha ity apsarasaḥ / (20.17) Par.?
taṃ yathā yathopāsate tad eva bhavati / (20.18) Par.?
taddhainān bhūtvāvati / (20.19) Par.?
tasmād etam evaṃvit sarvair evaitair upāsīta / (20.20) Par.?
sarvaṃ haitad bhavati / (20.21) Par.?
sarvaṃ hainam etad bhūtvāvati // (20.22) Par.?
sa eṣa trīṣṭako 'gnir ṛg ekā yajur ekā sāmaikā / (21.1) Par.?
tad yāṃ kāṃ cātrarcopadadhāti rukma eva tasyā āyatanam / (21.2) Par.?
atha yāṃ yajuṣā puruṣa eva tasyā āyatanam / (21.3) Par.?
atha yāṃ sāmnā puṣkaraparṇam eva tasyā āyatanam / (21.4) Par.?
evaṃ trīṣṭakaḥ // (21.5) Par.?
te vā ete ubhe eṣa ca rukma etac ca puṣkaraparṇam etam puruṣam apītaḥ / (22.1) Par.?
ubhe hy ṛkṣāme yajur apītaḥ / (22.2) Par.?
evam v ekeṣṭakaḥ // (22.3) Par.?
sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ / (23.1) Par.?
sa eṣa evaṃvida ātmā bhavati / (23.2) Par.?
sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati / (23.3) Par.?
so 'mṛto bhavati / (23.4) Par.?
mṛtyur hy asyātmā bhavati // (23.5) Par.?
Duration=0.24373388290405 secs.