Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1900
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puryaṣṭakotthitaṃ bhogaṃ bhuṅkte // (1) Par.?
yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca // (2) Par.?
yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ // (3) Par.?
vartamānasāmīpye vartamānavad vā // (4) Par.?
iti vartamānaprayogaḥ // (5) Par.?
etat pratipādayan ādyasūtroktamarthaṃ nigamayati // (6) Par.?
Duration=0.012447118759155 secs.