Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16471
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
neva vā idam agre 'sad āsīn neva sad āsīt / (1.1) Par.?
āsīd iva vā idam agre nevāsīt / (1.2) Par.?
taddha tan mana evāsa // (1.3) Par.?
tasmād etad ṛṣiṇābhyanūktaṃ nāsad āsīn no sad āsīt tadānīm iti / (2.1) Par.?
neva hi san mano nevāsat // (2.2) Par.?
tad idam manaḥ sṛṣṭam āvirabubhūṣat niruktataram mūrtataram / (3.1) Par.?
tad ātmānam anvaicchat / (3.2) Par.?
tat tapo 'tapyata / (3.3) Par.?
tat prāmūrchat / (3.4) Par.?
tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān manomayān manaścitaḥ / (3.5) Par.?
te manasaivādhīyanta / (3.6) Par.?
manasācīyanta / (3.7) Par.?
manasaiṣu grahā agṛhyanta / (3.8) Par.?
manasāstuvata / (3.9) Par.?
manasāśaṃsan / (3.10) Par.?
yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata / (3.11) Par.?
tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti / (3.12) Par.?
etāvatī vai manaso vibhūtir etāvatī visṛṣṭir etāvan manaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ / (3.13) Par.?
teṣām ekaika eva tāvān yāvān asau pūrvaḥ // (3.14) Par.?
tan mano vācam asṛjata / (4.1) Par.?
seyaṃ vāk sṛṣṭāvirabubhūṣan niruktatarā mūrtatarā / (4.2) Par.?
sātmānam anvaicchat / (4.3) Par.?
sā tapo 'tapyata / (4.4) Par.?
sā prāmūrchat / (4.5) Par.?
sā ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān vāṅmayān vākcitaḥ / (4.6) Par.?
te vācaivādhīyanta / (4.7) Par.?
vācācīyanta / (4.8) Par.?
vācaiṣu grahā agṛhyanta / (4.9) Par.?
vācāstuvata / (4.10) Par.?
vācāśaṃsan / (4.11) Par.?
yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata / (4.12) Par.?
tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti / (4.13) Par.?
etāvatī vai vāco vibhūtir etāvatī visṛṣṭir etāvatī vāk ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ / (4.14) Par.?
teṣām ekaika eva tāvān yāvān asau pūrvaḥ // (4.15) Par.?
sā vāk prāṇam asṛjata / (5.1) Par.?
so 'yam prāṇaḥ sṛṣṭa āvirabubhūṣan niruktataro mūrtataraḥ / (5.2) Par.?
sa ātmānam anvaicchat / (5.3) Par.?
sa tapo 'tapyata / (5.4) Par.?
sa prāmūrchat / (5.5) Par.?
sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān prāṇamayān prāṇacitaḥ / (5.6) Par.?
te prāṇenaivādhīyanta / (5.7) Par.?
prāṇenācīyanta / (5.8) Par.?
prāṇenaiṣu grahā agṛhyanta / (5.9) Par.?
prāṇenāstuvata / (5.10) Par.?
prāṇenāśaṃsan / (5.11) Par.?
yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma prāṇenaiva teṣu tat prāṇamayeṣu prāṇacitsu prāṇamayam akriyata / (5.12) Par.?
tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti / (5.13) Par.?
etāvatī vai prāṇasya vibhūtir etāvatī visṛṣṭir etāvān prāṇaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ / (5.14) Par.?
teṣām ekaika eva tāvān yāvān asau pūrvaḥ // (5.15) Par.?
sa prāṇaś cakṣur asṛjata / (6.1) Par.?
tad idaṃ cakṣuḥ sṛṣṭam āvirabubhūṣan niruktataraṃ mūrtataram / (6.2) Par.?
tad ātmānam anvaicchat / (6.3) Par.?
tat tapo 'tapyata / (6.4) Par.?
tat prāmūrchat / (6.5) Par.?
tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāṃś cakṣurmayāṃś cakṣuścitaḥ / (6.6) Par.?
te cakṣuṣaivādhīyanta / (6.7) Par.?
cakṣuṣācīyanta / (6.8) Par.?
cakṣuṣaiṣu grahā agṛhyanta / (6.9) Par.?
cakṣuṣāstuvata / (6.10) Par.?
cakṣuṣāśaṃsan / (6.11) Par.?
yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata / (6.12) Par.?
tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti / (6.13) Par.?
etāvatī vai cakṣuṣo vibhūtir etāvatī visṛṣṭir etāvac cakṣuḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ / (6.14) Par.?
teṣām ekaika eva tāvān yāvān asau pūrvaḥ // (6.15) Par.?
tac cakṣuḥ śrotram asṛjata / (7.1) Par.?
tad idaṃ śrotraṃ sṛṣṭam āvirabubhūṣan niruktataraṃ mūrtataram / (7.2) Par.?
tad ātmānam anvaicchat / (7.3) Par.?
tat tapo 'tapyata / (7.4) Par.?
tat prāmūrchat / (7.5) Par.?
tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāñchrotramayāñchrotracitaḥ / (7.6) Par.?
te śrotreṇaivādhīyanta / (7.7) Par.?
śrotreṇācīyanta / (7.8) Par.?
śrotreṇaiṣu grahā agṛhyanta / (7.9) Par.?
śrotreṇāstuvata / (7.10) Par.?
śrotreṇāśaṃsan / (7.11) Par.?
yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacchrotramayeṣu śrotracitsu śrotramayam akriyata / (7.12) Par.?
tad yat kiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti / (7.13) Par.?
etāvatī vai śrotrasya vibhūtir etāvatī visṛṣṭir etāvac chrotraṃ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ / (7.14) Par.?
teṣām ekaika eva tāvān yāvān asau pūrvaḥ // (7.15) Par.?
tac chrotraṃ karmāsṛjata / (8.1) Par.?
tat prāṇān abhisamamūrchat imaṃ saṃdegham annasaṃdeham / (8.2) Par.?
akṛtsnaṃ vai karmarte prāṇebhyaḥ / (8.3) Par.?
akṛtsnā u vai prāṇā ṛte karmaṇaḥ // (8.4) Par.?
tad idaṃ karma sṛṣṭam āvirabubhūṣan niruktataram mūrtataram / (9.1) Par.?
tad ātmānam anvaicchat / (9.2) Par.?
tat tapo 'tapyata / (9.3) Par.?
tat prāmūrchat / (9.4) Par.?
tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān karmamayān karmacitaḥ / (9.5) Par.?
te karmaṇaivādhīyanta / (9.6) Par.?
karmaṇācīyanta / (9.7) Par.?
karmaṇaiṣu grahā agṛhyanta / (9.8) Par.?
karmaṇāstuvata / (9.9) Par.?
karmaṇāśaṃsan / (9.10) Par.?
yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tat karmamayeṣu karmacitsu karmamayam akriyata / (9.11) Par.?
tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti / (9.12) Par.?
etāvatī vai karmaṇo vibhūtir etāvatī visṛṣṭir etāvat karma ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ / (9.13) Par.?
teṣām ekaika eva tāvān yāvān asau pūrvaḥ // (9.14) Par.?
tat karmāgnim asṛjata / (10.1) Par.?
āvistarāṃ vā agniḥ karmaṇaḥ / (10.2) Par.?
karmaṇā hy enaṃ janayanti karmaṇendhate // (10.3) Par.?
so 'yam agniḥ sṛṣṭa āvirabubhūṣan niruktataro mūrtataraḥ / (11.1) Par.?
sa ātmānam anvaicchat / (11.2) Par.?
sa tapo 'tapyata / (11.3) Par.?
sa prāmūrchat / (11.4) Par.?
sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān agnimayān agnicitaḥ / (11.5) Par.?
te 'gninaivādhīyanta / (11.6) Par.?
agninācīyanta / (11.7) Par.?
agninaiṣu grahā agṛhyanta / (11.8) Par.?
agnināstuvata / (11.9) Par.?
agnināśaṃsan / (11.10) Par.?
yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata / (11.11) Par.?
tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti / (11.12) Par.?
etāvatī vā agner vibhūtir etāvatī visṛṣṭir etāvān agniḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ / (11.13) Par.?
teṣām ekaika eva tāvān yāvān asau pūrvaḥ // (11.14) Par.?
te haite vidyācita eva / (12.1) Par.?
tān haitān evaṃvide sarvadā sarvāṇi bhūtāni cinvanty api svapate / (12.2) Par.?
vidyayā haivaita evaṃvidaś citā bhavanti // (12.3) Par.?
Duration=0.18216514587402 secs.