Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1905
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam // (1) Par.?
yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ / (2.1) Par.?
jānantyete tadapi kuśalāste 'smadukter viśeṣaṃ kecit sāragrahaṇanipuṇāś cetanārājahaṃsāḥ // (2.2) Par.?
anantāparaṭīkākṛnmadhye sthitim amṛṣyatā / (3.1) Par.?
vivṛtaṃ spandaśāstraṃ no guruṇā no mayāsya tu // (3.2) Par.?
viśeṣaleśaḥ saṃdohe darśitaḥ pūrvamadya tu / (4.1) Par.?
rudraśaktisamāveśaśālinaḥ śivarūpiṇaḥ // (4.2) Par.?
śūranāmnaḥ svaśiṣyasya prārthanātirasena tat / (5.1) Par.?
nirṇītaṃ kṣemarājena sphārānnijaguror guroḥ // (5.2) Par.?
yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ / (6.1) Par.?
ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām // (6.2) Par.?
śivādikṣityanto vitatavitato yo 'dhvavibhavaḥ sphurannānāsargasthitilayadaśācitritatanuḥ / (7.1) Par.?
iyadviśvaṃ yasya prasarakaṇikāsau vijayate paraḥ saṃvitspando lasadasamasaukhyāyatanabhūḥ // (7.2) Par.?
Duration=0.036370992660522 secs.