Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16476
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ vāva loka eṣo 'gniś citaḥ / (1.1) Par.?
tasyāpa eva pariśritaḥ / (1.2) Par.?
manuṣyā yajuṣmatya iṣṭakāḥ sūdadohāḥ / (1.3) Par.?
oṣadhayaś ca vanaspatayaś ca purīṣam / (1.4) Par.?
āhutayaḥ samidhaḥ / (1.5) Par.?
agnir lokampṛṇā / (1.6) Par.?
tad vā etat sarvam agnim evābhisaṃpadyate / (1.7) Par.?
tat sarvo 'gnir lokampṛṇām abhisaṃpadyate / (1.8) Par.?
sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate // (1.9) Par.?
antarikṣaṃ ha tv evaiṣo 'gniś citaḥ / (2.1) Par.?
tasya dyāvāpṛthivyor eva saṃdhiḥ pariśritaḥ / (2.2) Par.?
pareṇa hāntarikṣaṃ dyāvāpṛthivī saṃdhattaḥ / (2.3) Par.?
tāḥ pariśritaḥ / (2.4) Par.?
vayāṃsi yajuṣmatya iṣṭakāḥ / (2.5) Par.?
varṣaṃ sūdadohāḥ / (2.6) Par.?
marīcayaḥ purīṣam / (2.7) Par.?
āhutayaḥ samidhaḥ / (2.8) Par.?
vāyur lokampṛṇā / (2.9) Par.?
tad vā etat sarvaṃ vāyum evābhisaṃpadyate / (2.10) Par.?
tat sarvo 'gnir lokampṛṇām abhisaṃpadyate / (2.11) Par.?
sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate // (2.12) Par.?
dyaur ha tv evaiṣo 'gniś citaḥ / (3.1) Par.?
tasyāpa eva pariśritaḥ / (3.2) Par.?
yathā ha vā idaṃ kośaḥ samubjita evam ime lokā apsv antaḥ / (3.3) Par.?
tad yā imāṃl lokān pareṇāpas tāḥ pariśritaḥ / (3.4) Par.?
devā yajuṣmatya iṣṭakāḥ / (3.5) Par.?
yad evaitasmiṃl loke 'nnaṃ tat sūdadohāḥ / (3.6) Par.?
nakṣatrāṇi purīṣam / (3.7) Par.?
āhutayaḥ samidhaḥ / (3.8) Par.?
ādityo lokampṛṇā / (3.9) Par.?
tad vā etat sarvam ādityam evābhisaṃpadyate / (3.10) Par.?
tat sarvo 'gnir lokampṛṇām abhisaṃpadyate / (3.11) Par.?
sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate // (3.12) Par.?
ādityo ha tv evaiṣo 'gniś citaḥ / (4.1) Par.?
tasya diśa eva pariśritaḥ / (4.2) Par.?
tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti / (4.3) Par.?
ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ diśaḥ samantam pariyanti / (4.4) Par.?
raśmayo yajuṣmatya iṣṭakāḥ / (4.5) Par.?
tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti / (4.6) Par.?
ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityasya raśmayaḥ / (4.7) Par.?
tad yat pariśritsu yajuṣmatīḥ pratyarpayati raśmīṃs tad dikṣu pratyarpayati / (4.8) Par.?
atha yad antarā diśaś ca raśmīṃś ca tat sūdadohāḥ / (4.9) Par.?
atha yad dikṣu ca raśmiṣu cānnaṃ tat purīṣam / (4.10) Par.?
tā āhutayaḥ / (4.11) Par.?
tāḥ samidhaḥ / (4.12) Par.?
atha yad diśa iti ca raśmaya iti cākhyāyate tal lokampṛṇā / (4.13) Par.?
tad vā etat sarvaṃ diśa iti caiva raśmaya iti cākhyāyate / (4.14) Par.?
tat sarvo 'gnir lokampṛṇām abhisaṃpadyate / (4.15) Par.?
sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate // (4.16) Par.?
nakṣatrāṇi ha tv evaiṣo 'gniś citaḥ / (5.1) Par.?
tāni vā etāni saptaviṃśatir nakṣatrāṇi / (5.2) Par.?
saptaviṃśatiḥ saptaviṃśatir hopanakṣatrāṇy ekaikaṃ nakṣatram anūpatiṣṭhante / (5.3) Par.?
tāni sapta ca śatāni viṃśatiś cādhi ṣaṭtriṃśat / (5.4) Par.?
tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ / (5.5) Par.?
atha yāny adhi ṣaṭtriṃśat sa trayodaśo māsaḥ sa ātmā / (5.6) Par.?
triṃśad ātmā / (5.7) Par.?
pratiṣṭhā dve / (5.8) Par.?
śira eva ṣaṭtriṃśyau / (5.9) Par.?
tad yat te dve bhavato dvyakṣaraṃ hi śiraḥ / (5.10) Par.?
atha yad antarā nakṣatre tat sūdadohāḥ / (5.11) Par.?
atha yan nakṣatreṣv annaṃ tat purīṣam / (5.12) Par.?
tā āhutayaḥ / (5.13) Par.?
tāḥ samidhaḥ / (5.14) Par.?
atha yan nakṣatrāṇīty ākhyāyate tal lokampṛṇā / (5.15) Par.?
tad vā etat sarvaṃ nakṣatrāṇīty evākhyāyate / (5.16) Par.?
tat sarvo 'gnir lokampṛṇām abhisaṃpadyate / (5.17) Par.?
sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate // (5.18) Par.?
tā vā etāḥ ekaviṃśatir bṛhatyaḥ / (6.1) Par.?
ekaviṃśo vai svargo lokaḥ / (6.2) Par.?
bṛhatī svargo lokaḥ / (6.3) Par.?
tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ // (6.4) Par.?
chandāṃsi ha tv evaiṣo 'gniś citaḥ / (7.1) Par.?
tāni vā etāni sapta chandāṃsi caturuttarāṇi / (7.2) Par.?
tricāni teṣāṃ sapta ca śatāni viṃśatiś cākṣarāṇy adhi ṣaṭtriṃśat / (7.3) Par.?
tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ / (7.4) Par.?
atha yāny adhi ṣaṭtriṃśat sa trayodaśo māsaḥ sa ātmā / (7.5) Par.?
triṃśad ātmā / (7.6) Par.?
pratiṣṭhā dve / (7.7) Par.?
prāṇā dve / (7.8) Par.?
śira eva ṣaṭtriṃśyau / (7.9) Par.?
tad yat te dve bhavato dvyakṣaraṃ hi śiraḥ // (7.10) Par.?
tasyai vā etasyai ṣaṭtriṃśadakṣarāyai bṛhatyai yāni daśa prathamāny akṣarāṇi sā daśākṣaraikapadā / (8.1) Par.?
atha yāni viṃśatiḥ sā viṃśatyakṣarā dvipadā / (8.2) Par.?
atha yāni triṃśat sā triṃśadakṣarā virāṭ / (8.3) Par.?
atha yāni trayastriṃśat sā trayastriṃśadakṣarā / (8.4) Par.?
atha yāni catustriṃśat sā catustriṃśadakṣarā svarāṭ / (8.5) Par.?
atha yat sarvaiś chandobhir ayam agniś citas tad atichandāḥ / (8.6) Par.?
tā u sarvā iṣṭakā eva / (8.7) Par.?
iṣṭaketi trīṇy akṣarāṇi tripadā gāyatrī / (8.8) Par.?
tenaiṣa gāyatro 'gniḥ / (8.9) Par.?
mṛd āpa iti trīṇy akṣarāṇi tripadā gāyatrī / (8.10) Par.?
teno evaiṣa gāyatraḥ / (8.11) Par.?
atha yad antarā chandasī tat sūdadohāḥ / (8.12) Par.?
atha yac chandaḥsv annaṃ tat purīṣam / (8.13) Par.?
tā āhutayaḥ / (8.14) Par.?
tāḥ samidhaḥ / (8.15) Par.?
atha yac chandāṃsīty ākhyāyate tal lokampṛṇā / (8.16) Par.?
tad vā etat sarvaṃ chandāṃsīty evākhyāyate / (8.17) Par.?
tat sarvo 'gnir lokampṛṇām abhisaṃpadyate / (8.18) Par.?
sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate // (8.19) Par.?
tā vā etāḥ ekaviṃśatir bṛhatyaḥ / (9.1) Par.?
ekaviṃśo vai svargo lokaḥ / (9.2) Par.?
bṛhatī svargo lokaḥ / (9.3) Par.?
tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ // (9.4) Par.?
saṃvatsaro ha tv evaiṣo 'gniś citaḥ / (10.1) Par.?
tasya rātraya eva pariśritaḥ / (10.2) Par.?
tāḥ ṣaṣṭiśca trīṇi ca śatāni bhavanti / (10.3) Par.?
ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasya rātrayaḥ / (10.4) Par.?
ahāni yajuṣmatya iṣṭakāḥ / (10.5) Par.?
tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti / (10.6) Par.?
ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasyāhāni / (10.7) Par.?
atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmārdhamāsāś ca te māsāś ca caturviṃśatir ardhamāsā dvādaśa māsāḥ / (10.8) Par.?
atha yad antarāhorātre tat sūdadohāḥ / (10.9) Par.?
atha yad ahorātreṣv annaṃ tat purīṣam / (10.10) Par.?
tā āhutayaḥ / (10.11) Par.?
tāḥ samidhaḥ / (10.12) Par.?
atha yad ahorātrāṇīty ākhyāyate tal lokampṛṇā / (10.13) Par.?
tad vā etat sarvam ahorātrāṇīty evākhyāyate / (10.14) Par.?
tat sarvo 'gnir lokampṛṇām abhisaṃpadyate / (10.15) Par.?
sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate // (10.16) Par.?
tā vā etāḥ ekaviṃśatir bṛhatyaḥ / (11.1) Par.?
ekaviṃśo vai svargo lokaḥ / (11.2) Par.?
bṛhatī svargo lokaḥ / (11.3) Par.?
tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ // (11.4) Par.?
ātmā ha tv evaiṣo 'gniś citaḥ / (12.1) Par.?
tasyāsthīny eva pariśritaḥ / (12.2) Par.?
tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti / (12.3) Par.?
ṣaṣṭiś ca ha vai trīṇi ca śatāni puruṣasyāsthīni / (12.4) Par.?
majjāno yajuṣmatya iṣṭakāḥ / (12.5) Par.?
tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti / (12.6) Par.?
ṣaṣṭiś ca ha vai trīṇi ca śatāni puruṣasya majjānaḥ / (12.7) Par.?
atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmā prāṇaḥ / (12.8) Par.?
sa tasya triṃśad ātman vidhāḥ pratiṣṭhāyāṃ dve śīrṣan dve / (12.9) Par.?
tad yat te dve bhavato dvikapālaṃ hi śiraḥ / (12.10) Par.?
atha yenemāni parvāṇi saṃtatāni tat sūdadohāḥ / (12.11) Par.?
athaitat trayaṃ yenāyam ātmā pracchanno loma tvaṅ māṃsam iti tat purīṣam / (12.12) Par.?
yat pibati tā āhutayaḥ / (12.13) Par.?
yad aśnāti tāḥ samidhaḥ / (12.14) Par.?
atha yad ātmety ākhyāyate tal lokampṛṇā / (12.15) Par.?
tad vā etat sarvam ātmety evākhyāyate / (12.16) Par.?
tat sarvo 'gnir lokampṛṇām abhisaṃpadyate / (12.17) Par.?
sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate // (12.18) Par.?
tā vā etāḥ ekaviṃśatir bṛhatyaḥ / (13.1) Par.?
ekaviṃśo vai svargo lokaḥ / (13.2) Par.?
bṛhatī svargo lokaḥ / (13.3) Par.?
tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ // (13.4) Par.?
sarvāṇi ha tv eva bhūtāni sarve devā eṣo 'gniś citaḥ / (14.1) Par.?
āpo vai sarve devāḥ sarvāṇi bhūtāni / (14.2) Par.?
tā haitā āpa evaiṣo 'gniś citaḥ / (14.3) Par.?
tasya nāvyā eva pariśritaḥ / (14.4) Par.?
tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti / (14.5) Par.?
ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ nāvyāḥ samantam pariyanti / (14.6) Par.?
nāvyā u eva yajuṣmatya iṣṭakāḥ / (14.7) Par.?
tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti / (14.8) Par.?
ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ nāvyā abhikṣaranti / (14.9) Par.?
atha yad antarā nāvye tat sūdadohāḥ / (14.10) Par.?
atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmāyam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ // (14.11) Par.?
tasyaite pratiṣṭhe rukmaś ca puṣkaraparṇaṃ cāpaś cādityamaṇḍalaṃ ca / (15.1) Par.?
srucau bāhū / (15.2) Par.?
tāvindrāgnī / (15.3) Par.?
dve svayamātṛṇṇe iyaṃ cāntarikṣaṃ ca / (15.4) Par.?
tisro viśvajyotiṣa etā devatā agnir vāyur ādityaḥ / (15.5) Par.?
etā hy eva devatā viśvaṃ jyotiḥ / (15.6) Par.?
dvādaśartavyāḥ sa saṃvatsaraḥ sa ātmā / (15.7) Par.?
pañca pañcacūḍāḥ sa yajñas te devāḥ / (15.8) Par.?
atha yad vikarṇī ca svayamātṛṇṇā cāśmā pṛśniḥ / (15.9) Par.?
yaś cite 'gnir nidhīyate sā pañcatriṃśī / (15.10) Par.?
lokampṛṇāyai yajuḥ ṣaṭtriṃśī / (15.11) Par.?
so 'syaiṣa sarvasyāntam evātmā / (15.12) Par.?
sa eṣa sarvāsām apām madhye / (15.13) Par.?
sa eṣa sarvaiḥ kāmaiḥ sampannaḥ / (15.14) Par.?
āpo vai sarve kāmāḥ / (15.15) Par.?
sa eṣo 'kāmaḥ sarvakāmaḥ / (15.16) Par.?
na hy etaṃ kasyacana kāmaḥ // (15.17) Par.?
tad eṣa śloko bhavati vidyayā tad ārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā yanti nāvidvāṃsas tapasvina iti / (16.1) Par.?
na haiva taṃ lokaṃ dakṣiṇābhir na tapasānevaṃvid aśnute / (16.2) Par.?
evaṃvidāṃ haiva sa lokaḥ // (16.3) Par.?
abhram purīṣam / (17.1) Par.?
candramā āhutayaḥ / (17.2) Par.?
nakṣatrāṇi samidhaḥ / (17.3) Par.?
yac candramā nakṣatre vasaty āhutis tat samidhi vasati / (17.4) Par.?
etad u vā āhuter annam eṣā pratiṣṭhā / (17.5) Par.?
tasmād āhutir na kṣīyate / (17.6) Par.?
etaddhy asyā annam eṣā pratiṣṭhā / (17.7) Par.?
atha yad devā ity ākhyāyate tal lokampṛṇā / (17.8) Par.?
tad vā etat sarvaṃ devā ity evākhyāyate // (17.9) Par.?
tad etad ṛcābhyuktaṃ viśve devā anu tat te yajur gur iti / (18.1) Par.?
sarvāṇi hy atra bhūtāni sarve devā yajur eva bhavanti / (18.2) Par.?
tat sarvo 'gnir lokampṛṇām abhisaṃpadyate / (18.3) Par.?
sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate // (18.4) Par.?
tā vā etāḥ ekaviṃśatir bṛhatyaḥ / (19.1) Par.?
ekaviṃśo vai svargo lokaḥ / (19.2) Par.?
bṛhatī svargo lokaḥ / (19.3) Par.?
tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ // (19.4) Par.?
Duration=0.44386386871338 secs.