Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana, micro-macro cosmos speculation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16485
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha haite 'ruṇe aupaveśau samājagmuḥ satyayajñaḥ pauluṣir mahāśālo jābālo buḍila āśvatarāśvir indradyumno bhāllaveyo janaḥ śārkarākṣyaḥ / (1.1) Par.?
te ha vaiśvānare samāsata / (1.2) Par.?
teṣāṃ ha vaiśvānare na samiyāya // (1.3) Par.?
te hocur aśvapatir vā ayaṃ kaikeyaḥ samprati vaiśvānaraṃ veda / (2.1) Par.?
taṃ gacchāmeti / (2.2) Par.?
te hāśvapatiṃ kaikeyam ājagmuḥ / (2.3) Par.?
tebhyo ha pṛthag āvasathān pṛthag apacitīḥ pṛthak sāhasrānt somān provāca / (2.4) Par.?
te ha prātar asaṃvidānā eva samitpāṇayaḥ praticakramira upa tvāyāmeti // (2.5) Par.?
sa hovāca yan nu bhagavanto 'nūcānā anūcānaputrāḥ kim idam iti / (3.1) Par.?
te hocur vaiśvānaraṃ ha bhagavānt samprati veda / (3.2) Par.?
taṃ no brūhīti / (3.3) Par.?
sa hovāca samprati khalu nvā ahaṃ vaiśvānaraṃ veda / (3.4) Par.?
abhyādhatta samidhaḥ / (3.5) Par.?
upetā stheti // (3.6) Par.?
sa hovācāruṇam aupaveśiṃ gautama kaṃ tvaṃ vaiśvānaraṃ vettheti / (4.1) Par.?
pṛthivīm eva rājann iti hovāca / (4.2) Par.?
om iti hovāca / (4.3) Par.?
eṣa vai vaiśvānaraḥ / (4.4) Par.?
etaṃ hi vai tvam pratiṣṭhāṃ vaiśvānaraṃ vettha / (4.5) Par.?
tasmāt tvam pratiṣṭhitaḥ prajayā paśubhir asi / (4.6) Par.?
yo vā etaṃ pratiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti / (4.7) Par.?
pādau tvā etau vaiśvānarasya / (4.8) Par.?
pādau te 'mlāsyatāṃ yadi ha nāgamiṣya iti / (4.9) Par.?
pādau te 'viditāv abhaviṣyatāṃ yadi ha nāgamiṣya iti vā // (4.10) Par.?
atha hovāca satyayajñaṃ pauluṣim prācīnayogya kaṃ tvaṃ vaiśvānaraṃ vettheti / (5.1) Par.?
apa eva rājann iti hovāca / (5.2) Par.?
om iti hovāca / (5.3) Par.?
eṣa vai rayir vaiśvānaraḥ / (5.4) Par.?
etaṃ hi vai tvaṃ rayiṃ vaiśvānaraṃ vettha / (5.5) Par.?
tasmāt tvaṃ rayimān puṣṭimān asi / (5.6) Par.?
yo vā etaṃ rayiṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti / (5.7) Par.?
vastis tvā eṣa vaiśvānarasya / (5.8) Par.?
vastis tvāhāsyad yadi ha nāgamiṣya iti / (5.9) Par.?
vastis te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā // (5.10) Par.?
atha hovāca mahāśālaṃ jābālam aupamanyava kaṃ tvaṃ vaiśvānaraṃ vettheti / (6.1) Par.?
ākāśam eva rājann iti hovāca / (6.2) Par.?
om iti hovāca / (6.3) Par.?
eṣa vai bahulo vaiśvānaraḥ / (6.4) Par.?
etaṃ hi vai tvam bahulaṃ vaiśvānaraṃ vettha / (6.5) Par.?
tasmāt tvam bahuḥ prajayā paśubhir asi / (6.6) Par.?
yo vā etaṃ bahulaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti / (6.7) Par.?
ātmā tvā eṣa vaiśvānarasya / (6.8) Par.?
ātmā tvāhāsyad yadi ha nāgamiṣya iti / (6.9) Par.?
ātmā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā // (6.10) Par.?
atha hovāca buḍilam āśvatarāśviṃ vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ vettheti / (7.1) Par.?
vāyum eva rājann iti hovāca / (7.2) Par.?
om iti hovāca / (7.3) Par.?
eṣa vai pṛthagvartmā vaiśvānaraḥ / (7.4) Par.?
etaṃ hi vai tvam pṛthagvartmānaṃ vaiśvānaraṃ vettha / (7.5) Par.?
tasmāt tvām pṛthag rathaśreṇayo 'nuyānti / (7.6) Par.?
yo vā etam pṛthagvartmānaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti / (7.7) Par.?
prāṇas tvā eṣa vaiśvānarasya / (7.8) Par.?
prāṇas tvāhāsyad yadi ha nāgamiṣya iti / (7.9) Par.?
prāṇas te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā // (7.10) Par.?
atha hovācendradyumnam bhāllaveyaṃ vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ vettheti / (8.1) Par.?
ādityam eva rājann iti hovāca / (8.2) Par.?
om iti hovāca / (8.3) Par.?
eṣa vai sutatejā vaiśvānaraḥ / (8.4) Par.?
etaṃ hi vai tvaṃ sutatejasaṃ vaiśvānaraṃ vettha / (8.5) Par.?
tasmāt tavaiṣa suto 'dyamānaḥ pacyamāno 'kṣīyamāṇo gṛheṣu tiṣṭhati / (8.6) Par.?
yo vā etaṃ sutatejasaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti / (8.7) Par.?
cakṣus tvā etad vaiśvānarasya / (8.8) Par.?
cakṣus tvāhāsyad yadi ha nāgamiṣya iti / (8.9) Par.?
cakṣus te 'viditam abhaviṣyad yadi ha nāgamiṣya iti vā // (8.10) Par.?
atha hovāca janaṃ śārkarākṣyaṃ sāyavasa kaṃ tvaṃ vaiśvānaraṃ vettheti / (9.1) Par.?
divam eva rājann iti hovāca / (9.2) Par.?
om iti hovāca / (9.3) Par.?
eṣa vā atiṣṭhā vaiśvānaraḥ / (9.4) Par.?
etaṃ hi vai tvam atiṣṭhāṃ vaiśvānaraṃ vettha / (9.5) Par.?
tasmāt tvaṃ samānān atitiṣṭhasi / (9.6) Par.?
yo vā etam atiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti / (9.7) Par.?
mūrdhā tvā eṣa vaiśvānarasya / (9.8) Par.?
mūrdhā tvāhāsyad yadi ha nāgamiṣya iti / (9.9) Par.?
mūrdhā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā // (9.10) Par.?
tān hovāca ete vai yūyam pṛthag vaiśvānarān vidvāṃsaḥ pṛthag annam aghasta / (10.1) Par.?
prādeśamātram iva ha vai devāḥ suviditā abhisaṃpannāḥ / (10.2) Par.?
tathā tu va enān vakṣyāmi yathā prādeśamātram evābhisaṃpādayiṣyāmīti // (10.3) Par.?
sa hovāca mūrdhānam upadiśann eṣa vā atiṣṭhā vaiśvānara iti / (11.1) Par.?
cakṣuṣī upadiśann uvācaiṣa vai sutatejā vaiśvānara iti / (11.2) Par.?
nāsike upadiśann uvācaiṣa vai pṛthagvartmā vaiśvānara iti / (11.3) Par.?
mukhyam ākāśam upadiśann uvācaiṣa vai bahulo vaiśvānara iti / (11.4) Par.?
mukhyā apa upadiśann uvācaiṣa vai rayir vaiśvānara iti / (11.5) Par.?
cubukam upadiśann uvācaiṣa vai pratiṣṭhā vaiśvānara iti / (11.6) Par.?
sa eṣo 'gnir vaiśvānaro yat puruṣaḥ / (11.7) Par.?
sa yo haitam evam agniṃ vaiśvānaram puruṣavidhaṃ puruṣe 'ntaḥ pratiṣṭhitaṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti / (11.8) Par.?
na hāsya bruvāṇaṃ cana vaiśvānaro hinasti // (11.9) Par.?
Duration=0.14599895477295 secs.