Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16487
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dvayaṃ vā idam attā caivādyaṃ ca / (1.1) Par.?
tad yadobhayaṃ samāgacchaty attaivākhyāyate nādyam // (1.2) Par.?
sa vai yaḥ so 'ttāgnir eva saḥ / (2.1) Par.?
tasmin yat kiṃ cābhyādadhaty āhitaya evāsya tāḥ / (2.2) Par.?
āhitayo ha vai tā āhutaya ity ācakṣate parokṣam / (2.3) Par.?
parokṣakāmā hi devāḥ // (2.4) Par.?
ādityo vā attā / (3.1) Par.?
tasya candramā evāhitayaḥ / (3.2) Par.?
candramasaṃ hy āditya ādadhatīty adhidevatam // (3.3) Par.?
athādhyātmam / (4.1) Par.?
prāṇo vā attā / (4.2) Par.?
tasyānnam evāhitayaḥ / (4.3) Par.?
annaṃ hi prāṇa ādadhatīti nv agneḥ // (4.4) Par.?
athārkasya / (5.1) Par.?
agnir vā arkaḥ / (5.2) Par.?
tasyāhutaya eva kam / (5.3) Par.?
āhutayo hy agnaye kam // (5.4) Par.?
ādityo vā arkaḥ / (6.1) Par.?
tasya candramā eva kam / (6.2) Par.?
candramā hy ādityāya kam ity adhidevatam // (6.3) Par.?
athādhyātmam / (7.1) Par.?
prāṇo vā arkaḥ / (7.2) Par.?
tasyānnam eva kam / (7.3) Par.?
annaṃ hi prāṇāya kam iti nv evārkasya // (7.4) Par.?
athokthasya / (8.1) Par.?
agnir vā uk / (8.2) Par.?
tasyāhutaya eva tham / (8.3) Par.?
āhutibhir hy agnir uttiṣṭhati // (8.4) Par.?
ādityo vā uk / (9.1) Par.?
tasya candramā eva tham / (9.2) Par.?
candramasā hy āditya uttiṣṭhatīty adhidevatam // (9.3) Par.?
athādhyātmam / (10.1) Par.?
prāṇo vā uk / (10.2) Par.?
tasyānnam eva tham / (10.3) Par.?
annena hi prāṇa uttiṣṭhatīti nv evokthasya / (10.4) Par.?
sa eṣo 'gnividho 'rkavidha ukthavidho yat puruṣaḥ / (10.5) Par.?
sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati // (10.6) Par.?
prāṇena vā agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut / (11.1) Par.?
etāvatī vai dīptir asmiṃś ca loke 'muṣmiṃś ca / (11.2) Par.?
sarvāṃ haitāṃ dīptiṃ dīpyate 'smiṃś ca loke 'muṣmiṃś ca ya evaṃ veda // (11.3) Par.?
Duration=0.056187868118286 secs.