Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sacrificial horse

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16494
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
naiveha kiṃ canāgra āsīt / (1.1) Par.?
mṛtyunaivedam āvṛtam āsīd aśanāyayā / (1.2) Par.?
aśanāyā hi mṛtyuḥ / (1.3) Par.?
tan mano 'kurutātmanvī syām iti / (1.4) Par.?
so 'rcann acarat / (1.5) Par.?
tasyārcata āpo 'jāyanta / (1.6) Par.?
arcate vai me kam abhūd iti / (1.7) Par.?
tad evārkyasyārkatvam / (1.8) Par.?
kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda // (1.9) Par.?
āpo vā arkaḥ / (2.1) Par.?
tad yad apāṃ śara āsīt tat samahanyata / (2.2) Par.?
sā pṛthivy abhavat / (2.3) Par.?
tasyām aśrāmyat / (2.4) Par.?
tasya śrāntasya taptasya tejo raso niravartatāgniḥ // (2.5) Par.?
sa tredhātmānaṃ vyakuruta ādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam / (3.1) Par.?
sa eṣa prāṇas tredhāvihitaḥ / (3.2) Par.?
tasya prācī dik śiraḥ / (3.3) Par.?
asau cāsau cermau / (3.4) Par.?
athāsya pratīcī dik puccham / (3.5) Par.?
asau cāsau ca sakthyau / (3.6) Par.?
dakṣiṇā codīcī ca pārśve / (3.7) Par.?
dyauṣ pṛṣṭham / (3.8) Par.?
antarikṣam udaram / (3.9) Par.?
iyam uraḥ / (3.10) Par.?
sa eṣo 'psu pratiṣṭhito yatra kva caiti / (3.11) Par.?
tad eva pratitiṣṭhaty evaṃ vidvān // (3.12) Par.?
so 'kāmayata dvitīyo ma ātmā jāyeteti / (4.1) Par.?
sa manasā vācam mithunaṃ samabhavad aśanāyām mṛtyuḥ / (4.2) Par.?
tad yad reta āsīt sa saṃvatsaro 'bhavat / (4.3) Par.?
na ha purā tataḥ saṃvatsara āsa / (4.4) Par.?
tam etāvantaṃ kālam abibhar yāvānt saṃvatsaraḥ / (4.5) Par.?
tam etāvataḥ kālasya parastād asṛjata / (4.6) Par.?
taṃ jātam abhivyādadāt / (4.7) Par.?
sa bhāṇ akarot / (4.8) Par.?
saiva vāg abhavat // (4.9) Par.?
sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti / (5.1) Par.?
sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiṃ carco yajūṃṣi sāmāni chandāṃsi yajñān prajām paśūn / (5.2) Par.?
sa yad yad evāsṛjata tat tad attum adhriyata / (5.3) Par.?
sarvaṃ vā attīti tad aditer adititvam / (5.4) Par.?
sarvasyāttā bhavati sarvam asyānnam bhavati ya evam etad aditer adititvaṃ veda // (5.5) Par.?
so 'kāmayata bhūyasā yajñena bhūyo yajeyeti / (6.1) Par.?
so 'śrāmyat / (6.2) Par.?
sa tapo 'tapyata / (6.3) Par.?
tasya śrāntasya taptasya yaśo vīryam udakrāmat / (6.4) Par.?
prāṇā vai yaśo vīryam / (6.5) Par.?
tat prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata / (6.6) Par.?
tasya śarīra eva mana āsīt // (6.7) Par.?
so 'kāmayata medhyaṃ ma idaṃ syāt / (7.1) Par.?
ātmanvy anena syām iti / (7.2) Par.?
tato 'śvaḥ samabhavat / (7.3) Par.?
yad aśvat tan medhyam abhūd iti / (7.4) Par.?
tad evāśvamedhasyāśvamedhatvam / (7.5) Par.?
eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda // (7.6) Par.?
tam anavarudhyevāmanyata / (8.1) Par.?
taṃ saṃvatsarasya parastād ātmana ālabhata / (8.2) Par.?
paśūn devatābhyaḥ pratyauhat / (8.3) Par.?
tasmāt sarvadevatyaṃ prokṣitam prājāpatyam ālabhante / (8.4) Par.?
eṣa vā aśvamedho ya eṣa tapati / (8.5) Par.?
tasya saṃvatsara ātmā / (8.6) Par.?
ayam agnir arkaḥ / (8.7) Par.?
tasyeme lokā ātmānaḥ / (8.8) Par.?
tāv etāv arkāśvamedhau / (8.9) Par.?
so punar ekaiva devatā bhavati mṛtyur eva / (8.10) Par.?
apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda // (8.11) Par.?
atha vaṃśaḥ / (9.1) Par.?
samānam ā sāṃjīvīputrāt / (9.2) Par.?
sāṃjīvīputro māṇḍūkāyaneḥ / (9.3) Par.?
māṇḍūkāyanir māṇḍavyāt / (9.4) Par.?
māṇḍavyaḥ kautsāt / (9.5) Par.?
kautso māhittheḥ / (9.6) Par.?
māhitthir vāmakakṣāyaṇāt / (9.7) Par.?
vāmakakṣāyaṇo vātsyāt / (9.8) Par.?
vātsyaḥ śāṇḍilyāt / (9.9) Par.?
śāṇḍilyaḥ kuśreḥ / (9.10) Par.?
kuśrir yajñavacaso rājastambāyanāt / (9.11) Par.?
yajñavacā rājastambāyanas turāt kāvaṣeyāt / (9.12) Par.?
turaḥ kāvaṣeyaḥ prajāpateḥ / (9.13) Par.?
prajāpatir brahmaṇaḥ / (9.14) Par.?
brahma svayaṃbhu / (9.15) Par.?
brahmaṇe namaḥ // (9.16) Par.?
Duration=0.11819100379944 secs.