Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 213
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
harakopānalenaiva bhasmībhūyākarot smaraḥ / (1.1) Par.?
arddhaṃ nārīśarīraṃ hi yaś ca tasmai namo 'stu te // (1.2) Par.?
samyag ārādhitaḥ kāmaḥ sugandhikusumādibhiḥ / (2.1) Par.?
vidadhāti varastrīṇāṃ mānagranthivimocanam // (2.2) Par.?
smaran nirjitya rudreṇa paścād uddīpitaḥ smaraḥ / (3.1) Par.?
tena tannāmadheyena nirmitā smaradīpikā // (3.2) Par.?
anekakāmaśāstrāṇāṃ sāram ākṛṣya yatnataḥ / (4.1) Par.?
bālavyutpattaye strīṇāṃ cittasaṃtoṣaṇāya ca / (4.2) Par.?
prabodhāya varastrīṇāṃ tuṣṭyai ratisukhāya ca // (4.3) Par.?
gargeṇābhāṣitāṃ samyag vakṣyāmi smaradīpikām / (5.1) Par.?
yasya vijñānamātreṇa mūrkho 'pi ratiraṅgadhīḥ // (5.2) Par.?
bālikā taruṇī prauḍhā vṛddhā ceti viśeṣataḥ / (6.1) Par.?
jñātavyo hy anvitaḥ kāmo dhruvaṃ śṛṅgāram icchatā // (6.2) Par.?
kāmaśāstrasya tattvajñā jāyante sundarīpriyāḥ / (7.1) Par.?
kāmaśāstram ajānanto ramante paśuvat striyam // (7.2) Par.?
nānānibandhaiḥ suratopacāraiḥ krīḍāsukhaṃ janmaphalaṃ narāṇām / (8.1) Par.?
kiṃ saurabheyīśatamadhyavartī vṛṣo 'pi saṃbhogasukhaṃ na bhuṅkte // (8.2) Par.?
svanārīrakṣaṇaṃ puṃsāṃ paranāryanurañjanam / (9.1) Par.?
bandhabhedeṅgitajñānam etat phalam udāhṛtam // (9.2) Par.?
yena saṃvatsaro dṛṣṭaḥ sakṛt kāmaḥ susevitaḥ / (10.1) Par.?
tena sarvam idaṃ dṛṣṭaṃ punar āvartitaṃ jagat // (10.2) Par.?
prathamaṃ lakṣaṇaṃ puṃsāṃ strīṇāṃ ca tadanantaram / (11.1) Par.?
dhvajasya lakṣaṇaṃ proktaṃ bhagalakṣaṇasaṃyutam // (11.2) Par.?
kāmasthānāni saṃlakṣya punaḥ samyakpracālanam / (12.1) Par.?
punaḥ ṣoḍaśa bandhāś ca tathaivādhomukhāś ca ṣaṭ // (12.2) Par.?
dvau bandhau sundarīṇāṃ ca paścān mukharataṃ tathā / (13.1) Par.?
bāhyaṃ rataṃ tataḥ kuryād rataṃ deśaviśeṣajam // (13.2) Par.?
iṅgitasya parijñānaṃ dūtyāś ca tadanantaram / (14.1) Par.?
tathāṣṭanāyikāyāś ca mantrauṣadhisutodayaḥ // (14.2) Par.?
śaśo mṛgo vṛṣaś caiva caturthas tu hayas tathā / (15.1) Par.?
kathayāmi kramāt puṃsām etaj jāticatuṣṭayam // (15.2) Par.?
mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau // (16.1) Par.?
vadati madhuravāṇīṃ nṛtyagītānuraktaḥ / (17.1) Par.?
dvijasuragurubhakto bandhuyukto dhanāḍhyaḥ // (17.2) Par.?
strījito gāyanaś caiva nārīsattvaparaḥ sukhī / (18.1) Par.?
ṣaḍaṅgulo bhaven meḍhraḥ śrīmāṃś ca śaśako mataḥ // (18.2) Par.?
vadati madhuravāṇīṃ raktanetraḥ suśīlaḥ calamatiratibhīruḥ śīghragāmī mṛgo 'sau // (19.1) Par.?
udarakaṭikṛśaḥ syād dīrghabimbādharauṣṭho daśanavadanadīrgho dīrghabāhuḥ pratāpī // (20.1) Par.?
alpabhug dhārmikaś caiva satyavādī priyaṃvadaḥ / (21.1) Par.?
aṣṭāṅgulo bhaven meḍhro rūpayukto mṛgo mataḥ // (21.2) Par.?
vṛṣo yathā udarakaṭikṛśāsyaḥ śīghragāmī natāṃsaḥ kanakaruciradehaḥ kaṣṭavādī vṛṣo 'sau // (22.1) Par.?
vyasanakṛpaṇabuddhiḥ strīvaśaḥ strīvilāso bahuguṇabahutejāḥ dīrghanetro 'bhimānī // (23.1) Par.?
upakāraparo nityaṃ strīvaśī śleṣmalas tathā / (24.1) Par.?
lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ / (24.2) Par.?
daśāṅgulaśarīras tu medasvī vṛṣabho mataḥ // (24.3) Par.?
hayo yathā udarakaṭikṛśāsyo dīrghakaṇṭhādharoṣṭhaḥ / (25.1) Par.?
daśanavadananetraṃ tasya dīrgho 'pi nābhiḥ // (25.2) Par.?
lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ // (26.1) Par.?
dvādaśāṅgulameḍhras tu kuśalo 'pi hayo mataḥ // (27.1) Par.?
iti puruṣalakṣaṇāni catvāri // (28.1) Par.?
atha strīṇāṃ jāticatuṣṭayaprakaraṇam / (29.1) Par.?
padminī citriṇī caiva śaṅkhinī hastinī tathā / (29.2) Par.?
pratyekaṃ ca varastrīṇāṃ khyātaṃ jāticatuṣṭayam // (29.3) Par.?
padminī yathā bhavati kamalanetrā nāsikād ūrdhvarandhrā aviralakucayugmā dīrghakeśā kṛśāṅgī // (30.1) Par.?
mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā // (31.1) Par.?
śaśivadanā bimbauṣṭhī tanvī tāmranakhī tathā / (32.1) Par.?
mandagā lajjitā śyāmā raktaprāntavilocanā // (32.2) Par.?
gāyanī suratāḍhyā ca pārāvatakalasvanā / (33.1) Par.?
svalpāhārā sukeśī ca padmagandhā ca padminī // (33.2) Par.?
citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī // (34.1) Par.?
kaṭhinaghanakucāḍhyā sundarī bandhaśīlā nikhilaguṇavicitrā citriṇī citraveṣā // (35.1) Par.?
gaurāṅgī tyaktalajjā ca bāhyasaṃbhogasaṃratā / (36.1) Par.?
uttānaśāyinī coṣṇā pārāvatakalasvanā // (36.2) Par.?
snigdhāṅgī māṃsagandhā ca svalpakāmā kṛśodarī / (37.1) Par.?
dhūrtā gurunitambā ca citriṇī śrīphalastanī // (37.2) Par.?
dīrghākṛtidīrghasuvarṇanetrā dīrghādharā dīrghanitambabimbā / (38.1) Par.?
leṣātapālaṅkṛtakaṇṭhadeśā puṃsaikacittā khalu śaṅkhinī syāt // (38.2) Par.?
śobhanā komalā coṣṇā dīrghā dīrghaśiroruhā / (39.1) Par.?
mṛdvaṅgī kṣāragandhā ca nātisthūlā na durbalā // (39.2) Par.?
gaurāṅgī tīkṣṇanāsā ca pīnastanī vicakṣaṇā / (40.1) Par.?
viśālajaghanā krūrā suratāḍhyā ca śaṅkhinī // (40.2) Par.?
hastinī yathā sthūlākṛtiḥ sthūlapayodharā ca sthūlādharā sthūlanitambabimbā / (41.1) Par.?
kāmotsukā gāḍharatipriyā ca madhye ca puṣṭā kariṇī matā ca // (41.2) Par.?
sthūlā kaṭhinakucā krūrā nātyuṣṇā nātiśītalā / (42.1) Par.?
gaurāṅgī kṣīṇanāsā ca pīnastanavilakṣaṇā // (42.2) Par.?
viśālajaghanā krūrā phullanāsātiśītalā / (43.1) Par.?
kharvā ca kharvanāsā ca bahulomā ca kāmukī // (43.2) Par.?
madagandhatanur nityaṃ mattamātaṅgagāminī / (44.1) Par.?
lubdhā pīnastanī kruddhā hastinī sā prakīrtitā // (44.2) Par.?
padminī pikavāṇī ca snigdhavāṇī ca citriṇī / (45.1) Par.?
śaṅkhinī krūravāṇī ca meghavāṇī ca hastinī // (45.2) Par.?
padminī pādaśobhā ca keśaśobhā ca citriṇī / (46.1) Par.?
śaṅkhinī mukhaśobhā ca kaṭiśobhā ca hastinī // (46.2) Par.?
padminī padmagandhā ca kṣīragandhā ca citriṇī / (47.1) Par.?
śaṅkhinī mīnagandhā ca madagandhā ca hastinī // (47.2) Par.?
padminī padmanidrā ca dīrghanidrā ca citriṇī / (48.1) Par.?
śaṅkhinī ghoranidrā ca gajanidrā ca hastinī // (48.2) Par.?
padminī padmabandhena nāgabandhena citriṇī / (49.1) Par.?
śaṅkhinī mīnabandhena gajabandhena hastinī // (49.2) Par.?
padminī svalpabhogā ca laghubhogā ca citriṇī / (50.1) Par.?
śaṅkhinī bahubhogā ca gajabhogā ca hastinī // (50.2) Par.?
śaśakaḥ padminīṃ caiva citriṇīṃ ca mṛgas tathā // (51.1) Par.?
śaṅkhinīṃ vṛṣabhaś caiva hastinīṃ tu hayas tathā / (52.1) Par.?
ramate tulyabhāvena tadā samarataṃ bhavet // (52.2) Par.?
uccanīcātinīcaṃ ca tathātyuccaṃ ca varjitam // (53.1) Par.?
khyātaṃ samarataṃ caiva tad virahaty anyathā striyaḥ // (54.1) Par.?
iti strīṇāṃ jāticatuṣṭayam / (55.1) Par.?
atha dhvajalakṣaṇaprakaraṇam / (55.2) Par.?
musalaṃ raṅgavīraṃ ca dvividhaṃ dhvajalakṣaṇam / (55.3) Par.?
sthūlaṃ musalam ity āhur dīrghaṃ tad raṅgavīrakam // (55.4) Par.?
nātihrasvaṃ nātidīrghaṃ sthūlaṃ sthūlāntikaṃ varam / (56.1) Par.?
kṣatraśīrṣe prasannaṃ ca liṅgāni syuḥ śubhāni ṣaṭ // (56.2) Par.?
atha bhagalakṣaṇaprakaraṇam / (57.1) Par.?
kūrmapṛṣṭhā gajaskandhā padmanābhisamā tathā / (57.2) Par.?
alomā mṛduvistīrṇā ṣaḍ ete subhagā bhagāḥ // (57.3) Par.?
śītalaṃ coṣṇam atyuṣṇaṃ gojihvāsadṛśaṃ kharam / (58.1) Par.?
ity uktaṃ kāmaśāstrajñair bhagacihnacatuṣṭayam // (58.2) Par.?
śītalaṃ sukhadaṃ proktam uṣṇaṃ ca madhyamaṃ smṛtam / (59.1) Par.?
atyuṣṇam asukhaṃ caiva kharaṃ prāṇaharaṃ smṛtam // (59.2) Par.?
atha kāmacālanaprakaraṇam / (60.1) Par.?
aṅguṣṭhe caraṇe gulphe bhage nābhau kuce hṛdi / (60.2) Par.?
kakṣe kaṇṭhe 'dhare netre kapole ca śrutāv api / (60.3) Par.?
śīrṣe sarvaśarīre tu vaset kāmas tithikramāt // (60.4) Par.?
savye puṃsaḥ striyo vāme kṛṣṇe śukle viparyayaḥ / (61.1) Par.?
ūrddhvaṃ pratipadādau ca kṛṣṇe cādhaḥ pracakṣate // (61.2) Par.?
evaṃ caiva vaset kāmaḥ sthāne caiva viśeṣataḥ / (62.1) Par.?
pāde jaṅghe ūrudeśe stane kakṣe gale śrutau // (62.2) Par.?
nakhakṣataṃ pradātavyaṃ bhage nābhau ca mardanam / (63.1) Par.?
gaṇḍe netre lalāṭe ca cumbanaṃ kāmukair iha / (63.2) Par.?
hṛdaye tāḍanaṃ hastād dantenādharapīḍanam // (63.3) Par.?
ātmāsyenduśaradvisaptatithayaḥ khyātaṃ nalinyā rate paulastyābdhirasāṣṭabhāskaratithau prītā bhavec citriṇī / (64.1) Par.?
rudrānaṅgagaṇeśaśambhutithayaḥ syuḥ śaṅkhinībhuktaye śeṣāḥ syuḥ suratotsaveṣu kariṇāṃ jātāṃ striyaḥ prītaye // (64.2) Par.?
aṅguṣṭhe caraṇe ca gulphanicaye jānudvaye bāstike nābhau vakṣasi kakṣayor nigaditā kaṇṭhe kapole 'dhare / (65.1) Par.?
netre karṇayuge lalāṭaphalake dhautaṃ ca vāmabhruvām ūrdhvādhaścalanakrameṇa tithayaś cāndrīkalāpakṣaye // (65.2) Par.?
sīmante nayane 'dhare ca galake kakṣātaṭe cūcuke nābhau śroṇitaṭe manobhavagṛhe jaṅghātaṭe piṇḍake / (66.1) Par.?
gulphe pādatale tadaṅgulitale 'ṅguṣṭhe ca tiṣṭhaty asau vṛddhakṣīṇasamaṃ tadā śaśikalāpakṣadvaye yoṣitām // (66.2) Par.?
maulau kuntalakarṣaṇaṃ nayanayor ācumbanaṃ gaṇḍayoḥ dantenādharapīḍanaṃ hṛdi hatim muṣṭyā ca nābhau śanaiḥ / (67.1) Par.?
kakṣākaṇṭhakapolamaṇḍalakucaśroṇīṣu deyā nakhāḥ sīmante śikharaṃ nakhair urasijau gṛhṇīta gāḍhaṃ tataḥ // (67.2) Par.?
kurvāṇo viratiṃ manobhavagṛhe mātaṅgalīlāyitaṃ jānvaṅguṣṭhapadorugulphahananaṃ cānyonyataḥ kāminām / (68.1) Par.?
ity evaṃ gaditaṃ pradeśakalanād indoḥ kalāropaṇaṃ kartavyaṃ ca narais tu strīṣu rabhasād uktaḥ prabodhādhikaḥ // (68.2) Par.?
iti kāmukasaṃghātaiḥ kartavyaṃ kāmacālanam / (69.1) Par.?
dravaty anena kāmo hi ghṛtabhāṇḍam ivāgninā // (69.2) Par.?
āliṅganaṃ cumbanaṃ ca dantakṣatanakhakṣate / (70.1) Par.?
mardanaṃ nakhacāṭuś cādharapānaṃ kucagrahaḥ // (70.2) Par.?
cumbanaṃ saṃpraharaṇaṃ nārīkṣobhaṇam eva ca / (71.1) Par.?
etad bāhyarataṃ kuryāt kāmaprakaṭahetave // (71.2) Par.?
adhare gaṇḍayor bhāle kapole galake hṛdi / (72.1) Par.?
stane ca kakṣayor haste nābhimūle bhagasthale // (72.2) Par.?
kukṣau jaghanayor mūle hṛdayor netrayor mukhe / (73.1) Par.?
kaṭyāṃ ca cumbanaṃ dantakṣataṃ netre tu varjitam // (73.2) Par.?
bhage mardanam āpūrya tato maithunam ācaret / (74.1) Par.?
kṛtvā vivastrāṃ kāntāṃ tu meḍhraṃ tatra praveśayet // (74.2) Par.?
vakṣasā stanayugmaṃ tu sampīḍya bāhubandhanam / (75.1) Par.?
anyonyaṃ dṛḍham ākramya kuryād āliṅganaṃ striyaḥ // (75.2) Par.?
rasikena rasajñena satataṃ ratim icchatā / (76.1) Par.?
gāḍham āliṅganaṃ deyaṃ tatsakhyā hy anurāgataḥ // (76.2) Par.?
gale vakṣaḥsthale kukṣau kaṇṭhapārśve bhage tathā / (77.1) Par.?
jaghanorunitambeṣu pṛṣṭhe haste śiraḥsu ca // (77.2) Par.?
kaṇṭhamūle kapole ca nakhakṣatam athācaret // (78.1) Par.?
kakṣākaṇṭhakapoleṣu nābhiśroṇikucau tathā / (79.1) Par.?
bhagaskandhau karṇamūlau trayodaśa nakhālayaḥ // (79.2) Par.?
sthāneṣv eteṣu kukṣau ca nakhacāṭuṃ samācaret / (80.1) Par.?
romāñcahetusukhadaṃ madanoddīpanaṃ matam // (80.2) Par.?
itthaṃ ca manmathotpanne keliṃ kuryāt tathaiva ca / (81.1) Par.?
stanayor yugayoś caiva sanābhikabhagasthale // (81.2) Par.?
jaghanorunitambeṣu kāmuko muhur arpayet // (82.1) Par.?
bhujayoḥ stanayoś caiva bhage nābhau tathaiva ca / (83.1) Par.?
ṣaṭsu sthāneṣu vidhinā mardanaṃ parikīrtitam // (83.2) Par.?
kakṣākaṇṭhakapoleṣu nābhau śroṇyāṃ payodhare / (84.1) Par.?
karṇamūle tathā skandhe cumbanaṃ dvādaśasthale // (84.2) Par.?
gaṇḍauṣṭhaṃ ca tathā vaktraṃ kakṣā nābhir bhagas tathā / (85.1) Par.?
kucau ca bāhumūlaṃ ca dvādaśaitāni cumbanam // (85.2) Par.?
gaṇḍau netre tathā vaktraṃ kakṣā nābhir bhagas tathā / (86.1) Par.?
kucau ca bāhumūlaṃ ca sthānāny etāni cumbane // (86.2) Par.?
adharauṣṭhe ca sampīḍya nāyako nāyikādharam / (87.1) Par.?
pūrṇacandranibhaṃ peyān nāryāś ca sarasaṃ mukham // (87.2) Par.?
payodharauṣṭhajihvāyā dvayor eva kucāgrayoḥ / (88.1) Par.?
pañcasthānasya vai pānaṃ kuryāt kṛśavicakṣaṇaḥ // (88.2) Par.?
oṣṭhena cauṣṭhagrahaṇapūrvakaṃ keśakarṣaṇam / (89.1) Par.?
śiraḥpradeśe kṛtvā tām upaviṣṭāṃ ca kārayet // (89.2) Par.?
yathā kokilaśabdaḥ syād yathā pārāvatadhvaniḥ / (90.1) Par.?
yathā haṃsamayūrādeḥ kalarāvaṃ tathā caret // (90.2) Par.?
muṣṭāmuṣṭinitambe ca kuryāc caiva parasparam / (91.1) Par.?
upahastenābalāyās tāḍayej jaghanadvaye // (91.2) Par.?
bhagagarbhasya madhye tu nāḍikā dhvajarūpiṇī / (92.1) Par.?
pūrṇā kāmajalair nityaṃ vāmasthā mṛdupīvarā / (92.2) Par.?
marditā cāṅgulībhyāṃ tu janayet kāmajaṃ jalam // (92.3) Par.?
tatra ekaviṃśatiprakāraḥ / (93.1) Par.?
teṣāṃ nāmāni kākapadaḥ viparītakaḥ nāgarikaḥ ratipāśaḥ keyūraḥ priyatoṣaṇaṃ samapadaḥ ekapadaḥ ūrdhvasaṃpuṭaḥ saṃpuṭakaḥ manmathapriyaḥ ratisundaraḥ urupīḍanaḥ smaracakraṃ nāgapāśakaḥ gaganakaḥ vaṃśadārakaḥ kanakakṣayaḥ nāgaraḥ kuliśanāmakaḥ kāmasundara iti / (93.2) Par.?
yathākramaṃ teṣāṃ lakṣaṇāny apy āha / (93.3) Par.?
strīpādau skandhayugmasthau kṣiptvā dhvajaṃ bhagaṃ laghu / (93.4) Par.?
kāmayet kāmuko nārīṃ bandhaḥ kākapado hi saḥ // (93.5) Par.?
pādam ekaṃ kare dhṛtvā dvitīyaṃ skandhasaṃsthitam / (94.1) Par.?
nārīṃ kāmayate kāmī bandhaḥ syād viparītakaḥ // (94.2) Par.?
ūrumūlopari nyasya yoṣidūruṃ naro yadi / (95.1) Par.?
grīvāṃ dhṛtvā karābhyāṃ tu bandho nāgariko mataḥ // (95.2) Par.?
pīḍayed ūruyugmena kāmukaṃ yadi kāminī / (96.1) Par.?
ratipāśas tadā khyātaḥ kāminīnāṃ manoharaḥ // (96.2) Par.?
strīṇāṃ jaṅghāntarāviṣṭo gāḍhāliṅgya ca sundarīm / (97.1) Par.?
ramate vihvalaḥ kāmī bandhaḥ keyūrasaṃjñakaḥ // (97.2) Par.?
narīpādau svahastena hṛdaye dhārayed yadi / (98.1) Par.?
stanārpitakaraḥ kāmī kāmayet priyatoṣaṇam // (98.2) Par.?
yoṣitpādau hṛdi nyasya karābhyāṃ dhārayet kucau / (99.1) Par.?
yatheṣṭaṃ tāḍayed yonau bandhaḥ samapadaḥ smṛtaḥ // (99.2) Par.?
pādam ekaṃ kare dhṛtvā dvitīyaṃ skandhasaṃsthitam / (100.1) Par.?
stanārpitakaraḥ kāmī bandhas tv ekapado hi saḥ // (100.2) Par.?
samprasārya striyāḥ pādau śayyārpitakaphoṇikaḥ / (101.1) Par.?
bhage liṅgasya saṃyogād ramate sampuṭo hi saḥ // (101.2) Par.?
strīpādau saralīkṛtya bhūmau kuñcitajānukaḥ / (102.1) Par.?
stanalagno ramet kāmī bandhaḥ sampuṭako mataḥ // (102.2) Par.?
svajaṅghādvayabāhye ca vā yoṣitpadadvayam / (103.1) Par.?
stanau dhṛtvā ramet kāmī bandhaḥ syān manmathapriyaḥ // (103.2) Par.?
nārīpādadvayaṃ kāmī dhārayet kucamaṇḍale / (104.1) Par.?
dhṛtvā kaṇṭhaṃ ramen nārīṃ bandho 'yaṃ ratisundaraḥ // (104.2) Par.?
striyā ūruyugaṃ dhṛtvā karābhyāṃ pīḍayet punaḥ / (105.1) Par.?
kuryāc ca nirbhayāṃ kāmī bandhaḥ syād ūrupīḍanaḥ // (105.2) Par.?
dhṛtvā vāmakareṇoruṃ pādaṃ cāpi śiraḥsthitam / (106.1) Par.?
ramate sudṛḍhaḥ kāmī smaracakraṃ prakīrtitam // (106.2) Par.?
svajānudvayamadhyābhyāṃ hastābhyāṃ dhārayet striyam / (107.1) Par.?
ramen niḥśaṅkitaḥ kāmī bandhaḥ syān nāgapāśakaḥ // (107.2) Par.?
samāśliṣya yadā kāntaḥ kāminyā jaghanadvayam / (108.1) Par.?
ūrdhvagaṃ ramate dorbhyāṃ bandho gaganakaḥ smṛtaḥ // (108.2) Par.?
nārīpādadvayaṃ caiva skandhe yaḥ parivartanam / (109.1) Par.?
kṛtvā kānto ramed āśu bandho 'yaṃ vaṃśadārakaḥ // (109.2) Par.?
mukhaṃ mukhe yadā bāhyaṃ bāhye jaṅghe 'pi jaṅghayoḥ / (110.1) Par.?
vakṣo vakṣaḥsthale dattvā bhavet sa kanakakṣayaḥ // (110.2) Par.?
sundarīṃ ca ramet kāntaḥ kaṭyāsaktabhujadvayām / (111.1) Par.?
hṛdi tatkāntahastāṃ ca bandho 'yaṃ nāgaro mataḥ // (111.2) Par.?
strīpādadvayam āliṅgya vimukhākṣiptaliṅgakaḥ / (112.1) Par.?
yonim āpīḍayet kāmī bandhaḥ kuliśanāmakaḥ // (112.2) Par.?
svajaṅghādvayabāhyena dhārayet kucamaṇḍalam / (113.1) Par.?
dhṛtvā kaṇṭhaṃ ramet kāmī bandhaḥ syāt kāmasundaraḥ // (113.2) Par.?
ityādikaṇṭhavinyāsād gāḍhaṃ sampādayet sukham / (114.1) Par.?
tasmād vidagdhasaṃghātaiḥ kāryā bandhāḥ prayatnataḥ // (114.2) Par.?
striyam ānatapūrvāṅgīṃ pādāhitakaradvayām / (115.1) Par.?
dhṛtodaro ramet kāmī bandho 'yaṃ paśunāmakaḥ // (115.2) Par.?
pādālīḍhastanīṃ nārīm utkṣiptajaghanāṃ yadi / (116.1) Par.?
kāntaḥ kāmayate paścāt kathitas tv ekabandhakaḥ // (116.2) Par.?
uddhṛtya pādam ekaṃ tu bhuvi saṃsthāpya cāparam / (117.1) Par.?
kuḍyāśritāṃ ramet kāntāṃ bandhas traivikramo mataḥ // (117.2) Par.?
hṛdi saṃsthāpya pādaikaṃ bāhubhyāṃ veṣṭayed yadi / (118.1) Par.?
kāntaḥ kuḍyāśritāṃ nārīṃ bandho veṣṭanako mataḥ // (118.2) Par.?
nārījānudvayaṃ dhṛtvā ātmajānudvayopari / (119.1) Par.?
kuḍyāśritāṃ ramet kāntāṃ bandho dolādināmakaḥ // (119.2) Par.?
nārībāhudvayaṃ nyasya svīyabāhudvaye tathā / (120.1) Par.?
grīvāṃ dhṛtvā ramet kāmī bandho dolāyitaḥ smṛtaḥ // (120.2) Par.?
kuḍyāśritāṃ ramet kāntāṃ kaṇṭhāsaktakaradvayām / (121.1) Par.?
pādābhyāṃ madhyam āveṣṭya bandhaḥ prālambako mataḥ // (121.2) Par.?
striyāḥ pādadvayaṃ kāntaḥ kāntasyorudvayopari / (122.1) Par.?
kaṭim ālolayed āśu bandho 'yaṃ haṃsalīlakaḥ // (122.2) Par.?
liṅgoparisthitā nārī bhūmau dattvā karadvayam / (123.1) Par.?
hṛdaye dattahastā ca bandho līlāsano mataḥ // (123.2) Par.?
viparītarate nārīm ṛtusnātāṃ na gurviṇīm / (124.1) Par.?
yojayet kāmaśāstrajñaḥ sadyo bhuktavatīṃ tathā // (124.2) Par.?
bhage niḥkṣiptajihvāgro vilolaṃ cumbati priyaḥ / (125.1) Par.?
tathaiva ramaṇasyāpi nārī liṅgaṃ prakarṣati // (125.2) Par.?
madhyadeśabhavā nāryo nakhadantapade ratāḥ / (126.1) Par.?
cumbāghātaratā nāryas tathā madhyamadeśajāḥ // (126.2) Par.?
adhomukharatāś caiva keśagrāheṣu sindhujāḥ / (127.1) Par.?
nānārataratā nāryas tathā siṃhaladeśajāḥ // (127.2) Par.?
cumbanāliṅgane raktās tathā kṛtrimaliṅgakaiḥ / (128.1) Par.?
mahārāṣṭre ratā rāmāḥ strīrājye kośaleṣu ca // (128.2) Par.?
kṣatāghātāṃśukākṣepais tathā kṛtrimaliṅgakaiḥ / (129.1) Par.?
dhvajavṛṣaṇalubdhāś ca rāmāḥ kārṇāṭadeśajāḥ // (129.2) Par.?
cumbakeśagrahaiś caiva jihvāvakṣojamardanaiḥ / (130.1) Par.?
vṛṣaṇais tāḍanenāṅge ratā drāviḍadeśajāḥ // (130.2) Par.?
nitāntarasikā bandhe cumbanāliṅganādiṣu / (131.1) Par.?
lubdhāś cādharapāneṣu na tu lāvaṇyavigrahāḥ // (131.2) Par.?
tīrthayātrābhilubdhāś ca gauḍavaṅgāṅganāḥ kila / (132.1) Par.?
niḥsahā mardanāghāte nepālāḥ kāmarūpajāḥ // (132.2) Par.?
strīṇāṃ viṣayasātmyaṃ ca jñātvā maithunam ācaret / (133.1) Par.?
samāne sukhasampattir anyathā vai dviṣanti tāḥ // (133.2) Par.?
mṛduhrasvadhvajo yatra priyo 'śakto drutacyutiḥ / (134.1) Par.?
yatra strīṇāṃ ca kāṭhinyaṃ tatra nīcarato bhavet // (134.2) Par.?
nāryo nīcaratodvignā dviṣanti puruṣaṃ kṣaṇāt / (135.1) Par.?
śrūyate caiva karṇāṭe kāntayā nihataḥ patiḥ // (135.2) Par.?
aṅgulīnāṃ praveśais tu tathā kṛtrimaliṅgakaiḥ / (136.1) Par.?
mṛduhrasvadhvajaiḥ kāmī ramet strītoṣahetave // (136.2) Par.?
atha prāsaṅgikaṃ kanyāparīkṣaṇaprakaraṇam / (138.1) Par.?
idānīṃ yad ahaṃ vakṣye kanyāyāḥ lakṣaṇaṃ tataḥ / (138.2) Par.?
nirūpya lakṣaṇādīṃs tāṃ paritaḥ svīyasampadam // (138.3) Par.?
na kṛṣṇā nātigaurāṅgī tanvī mṛduvacās tathā / (139.1) Par.?
na kharvā nātidīrghā ca suvaktrā cārulocanā // (139.2) Par.?
kambugrīvā ca mṛdvaṅgī śyāmarukthodarī tu yā / (140.1) Par.?
alpanidrālpabhoktrī ca samāṅgī nimnanāsikā // (140.2) Par.?
āraktā sutarāṃ netre nakhe dantacchade 'pi ca / (141.1) Par.?
padmaraktādicihnaṃ ca pāṇau pāde viśeṣataḥ // (141.2) Par.?
samadantā guruśroṇī bimbauṣṭhī ca sugāyanī / (142.1) Par.?
bhavet kanyā praśaṃsyā sā dharmakāmārthasiddhaye // (142.2) Par.?
bhūmau pādakaniṣṭhā vānāmikā vārpayed yugam / (143.1) Par.?
kanyā sā varjanīyā ca saivopapatikā matā // (143.2) Par.?
kanyā sā puṃścalī kharvā yā syāc chabalamadhyamā / (144.1) Par.?
pīvarā karkaśāṅgī ca piṅganetrā kace jaṭā // (144.2) Par.?
dīrghanetrā dīrghavaktrā kharvā paruṣavādinī / (145.1) Par.?
jaṅghāyām uttaroṣṭhe ca bibhratī lomasaṃcayam // (145.2) Par.?
karoti yadi vā nityaṃ bhojanaṃ vipulaṃ bahu / (146.1) Par.?
nimnagrīvā nimnakaṇṭhā bahukeśī sulocanā // (146.2) Par.?
gaṇḍakūpe hasantī ca dantapaṅktyā tu danturā / (147.1) Par.?
sā vijñair varjanīyā ca sukhaiśvaryasamīhayā // (147.2) Par.?
tad yathā kuladvayaṃ cāpi vininditā strī yaśovibhūtiṃ ca tiraskaroti / (148.1) Par.?
nimagnacandreva niśāsamānā prayāti naivādaratāṃ pṛthivyām // (148.2) Par.?
sevanaṃ yoṣitāṃ kuryān matvā doṣabalābalam / (149.1) Par.?
bālāyogyātirūḍhānām ṛtuyogavibhāgataḥ // (149.2) Par.?
bālā ca taruṇī prauḍhā vṛddhā bhavati nāyikā / (150.1) Par.?
ebhiḥ prakārair vikhyātā yuvatī nāgarī sadā // (150.2) Par.?
bāleti gīyate nārī yāvat ṣoḍaśavatsaram / (151.1) Par.?
tasmāt paraṃ ca yogyā sā yāvad viṃśativatsaram // (151.2) Par.?
vidvadbhiḥ sarvajagati taruṇīty abhidhīyate / (152.1) Par.?
tadūrdhvam atirūḍhā syād yāvat pañcāśataṃ punaḥ // (152.2) Par.?
vṛddhā tataḥ paraṃ jñeyā suratotsavavarjitā / (153.1) Par.?
prīṇāti bālā mālādyais taruṇī vastradānataḥ // (153.2) Par.?
premavākyādibhiḥ prauḍhā vṛddhā ca dṛḍhatāḍanāt / (154.1) Par.?
phalatāmbūlavāsobhir bālā vaśyā bhaven nṛṇām // (154.2) Par.?
vividhābharaṇaiḥ snehais taruṇī vaśavartinī / (155.1) Par.?
gāḍhāliṅganacumbanaiś ca atirūḍhās tu yoṣitaḥ // (155.2) Par.?
gauravair madhurālāpair bhaved vṛddhā priyaṃvadā / (156.1) Par.?
tathā kusumadharmiṇyaḥ striyo vṛddhaparigrahāḥ // (156.2) Par.?
upakrāmanti viśvāsād dviṣanti puruṣaṃ kṣaṇāt / (157.1) Par.?
nidāghaśarador bālā sevyā viṣayiṇāṃ bhavet // (157.2) Par.?
hemante śiśire yogyā prauḍhā varṣāvasantayoḥ / (158.1) Par.?
satataṃ sevyamānāpi bālā vardhayate balam // (158.2) Par.?
kṣemaṃ nayati yogyā strī vṛddhā prakurute jarām / (159.1) Par.?
utsāhahāniṃ vṛddhā strī diśed rogakṣayādikam // (159.2) Par.?
bālā ca prāṇadā proktā taruṇī prāṇahāriṇī / (160.1) Par.?
prauḍhā karoti vṛddhatvaṃ vṛddhā maraṇam ādiśet // (160.2) Par.?
āsīne lālayed bālāṃ taruṇīṃ śayane tathā / (161.1) Par.?
utthāne tv atirūḍhāṃ ca lālanaṃ trividhaṃ matam // (161.2) Par.?
adhvaklāntā ṛtusnātā prathamajvaritā tathā / (162.1) Par.?
madhupānaprasannā ca nartitā virahī tathā // (162.2) Par.?
ṣaṇmāsagarbhiṇī māsaprasūtā navaraṅgiṇī / (163.1) Par.?
etā vahanti sutarāṃ striyo na suratotsavam // (163.2) Par.?
āliṅganavihīnaṃ tu yo vetti suratotsavam / (164.1) Par.?
paśor iva bhavet tasya siddhiḥ svārthaikasiddhaye // (164.2) Par.?
āliṅgacumbane daṃśo bhagastanavimardanam / (165.1) Par.?
nakhadānaṃ ca ghātaś ca grahaṇaṃ kucakeśayoḥ // (165.2) Par.?
karoti cinmayaṃ hāsyaṃ jihvākaṇṭhādharagrahaḥ / (166.1) Par.?
etad daśaprabhedaṃ hi kṣaraṇasya prakīrtitam // (166.2) Par.?
nārīṇāṃ mohanaṃ tāvad yāvan notkaṇṭhitā priyā / (167.1) Par.?
anyathā tatsukhocchitir aśītārkakarād iva // (167.2) Par.?
śītkāraṃ cātha huṃkāraṃ hasitaṃ ca trapākṣayaḥ / (168.1) Par.?
prasvinnavadanaṃ caiva vikāro 'tha bhagasya ca // (168.2) Par.?
buddhvā caitāni liṅgāni yoṣitāṃ surate budhaḥ / (169.1) Par.?
tayā tulyasukhaṃ vāñchann anurāgaṃ samācaret // (169.2) Par.?
puṣpaṃ mālyaṃ suvarṇaṃ ca rājataṃ taruṇīsukham / (170.1) Par.?
taruṇīrahite kānte vyarthaṃ deśaviceṣṭitam // (170.2) Par.?
daivād yadi kadācid dhi vicchedaḥ kramaśas tadā / (171.1) Par.?
daśamīṃ manmathāvasthāṃ prāpnoty eva na saṃśayaḥ // (171.2) Par.?
abhilāṣaś cintanaṃ cānusmṛtir guṇakīrtanam / (172.1) Par.?
unmādo vipralāpaś ca udvego vyādhir aṣṭamaḥ // (172.2) Par.?
jaratā maraṇaṃ ceti daśāvasthā manobhuvaḥ / (173.1) Par.?
pramadānāṃ narāṇāṃ ca smaronmathitacetasām // (173.2) Par.?
lakṣayitveṅgitaṃ strīṇāṃ hṛdi vijñaḥ pravartate / (174.1) Par.?
satyaṃ vallabhatāṃ yāti sumadhyānāṃ ca yoṣitām // (174.2) Par.?
vijñaḥ sādhyāṃ yatnasādhyāṃ vacasā caiva sādhayet / (175.1) Par.?
sādhanaṃ kaṭhinaṃ strīṇāṃ durnirūpyā bhavanti tāḥ // (175.2) Par.?
prākāśīṃ bāhumūlasya kakṣodarakucasya ca / (176.1) Par.?
bālāliṅganamokṣaṃ ca kavarīmocanaṃ tathā // (176.2) Par.?
svīyāṅgāvayavasyaiva nirantaravilokanam / (177.1) Par.?
aśrupāto 'ṅgulīmardaśleṣmotsargaṃ muhurmuhuḥ // (177.2) Par.?
kāntasya rūpasaubhāgyasaṃkrīḍāguṇasampadām / (178.1) Par.?
saṃkīrtanaṃ mahollāsaḥ svāṅgabhadrāvamardanam // (178.2) Par.?
śrutivartmāṅgulikṣepaḥ sasmite vadanekṣaṇe / (179.1) Par.?
etāny aphalasādhyāni liṅgāni ca samunnayet // (179.2) Par.?
vrīḍayālaṃkṛtā kāntā ūṣmārtā lobhavarjitā / (180.1) Par.?
sādhyā liṅgarthavīryas tā asādhyā sā prakīrtitā // (180.2) Par.?
yatnasādhyā sādhuvaktrī dhanahīnā pravāsinī / (181.1) Par.?
sādhyeṅgitaviparyastā yatnasādhyā kuṭumbinī // (181.2) Par.?
udyānotsavatīrtheṣu adhvavāṭīvaneṣu ca / (182.1) Par.?
aniṣṭayuvatīsaṅge kṣetre pitṛgṛhe tathā // (182.2) Par.?
devāgāre kuṭau caiva tathā vāpyādisevane / (183.1) Par.?
naṭane gogṛhe caiva tathā bandhugṛhotsave / (183.2) Par.?
rakṣitavyā sadā nāryaḥ sadbhir ātmaprayatnataḥ // (183.3) Par.?
satyapradānair madhurair vacobhiḥ saṃrakṣitavyā taruṇī sadaiva / (184.1) Par.?
arakṣitā cāpi kulasya nāśaṃ kuryāddhi vai bāhyajanānurāgāt // (184.2) Par.?
agrāmyamaṇḍanaḥ prājñaḥ śuciḥ śrīmāṃś ca gāyanaḥ / (185.1) Par.?
narmagoṣṭhīpraviṣṭaś ca ṣaḍguṇo nāgaro mataḥ // (185.2) Par.?
tyāgī vivekī kuśalaḥ kulīnaḥ kalābhivijñaḥ sumatir dhanāḍhyaḥ / (186.1) Par.?
bhavakṣamaḥ sarvasahaḥ sukhī ca śrīmān suśīlaḥ sa hi nāyakaḥ syāt // (186.2) Par.?
rajakī mālinī dhātrī yoginī prativeśinī / (187.1) Par.?
sakhī gopālikā ceṭī nāpitā vidhavā naṭī // (187.2) Par.?
sairandhrī kanyakā caiva daivajñā dūtikā matā / (188.1) Par.?
vicitrābharaṇā dakṣā parijñātapareṅgitā // (188.2) Par.?
pravīṇā sthirabhāvā ca pragalbhā dūtikā matā / (189.1) Par.?
dūtī niyujyate kārye bahubhāṣāvibhūṣitā // (189.2) Par.?
roṣānurūpakopā yā anunītā ca tuṣyati / (190.1) Par.?
lakṣyate sā bhṛśaṃ nāthaguṇahāryamanojñayā // (190.2) Par.?
aharahar anurāgā dūtikāṃ preṣya pūrvaṃ sarabhasam upayāti kvāpi saṃketadeśe / (191.1) Par.?
na mīlati khalu yasyā vallabho daivayogān nigadati bharatas tāṃ nāyikāṃ vipralabdhām // (191.2) Par.?
yasyā ratiguṇākṛṣṭaḥ patiḥ pārśve na muñcati / (192.1) Par.?
vicitravibhramāsaktā sā syāt svādhīnabhartṛkā // (192.2) Par.?
yā nityaṃ priyavicchede kāntasaundaryaceṣṭite / (193.1) Par.?
dhyāyed ekamanā bhūtvā syāt sā virahiṇī matā // (193.2) Par.?
uddāmamanmathaśarajvaravepamānā romāñcakarṇakusumaṃ kuśalaṃ vahantī / (194.1) Par.?
niḥśaṅkinī vrajati yā priyasaṃgamāya sā nāyikā khalu bhaved abhisāriketi // (194.2) Par.?
yā nirlajjā kṛtā gāḍhaṃ madena madanena ca / (195.1) Par.?
abhiyāti priyaṃ sābhisārikā kathitā budhaiḥ // (195.2) Par.?
ajñānān na gato yasyāḥ saṃketam ucitapriyaḥ / (196.1) Par.?
tadanāgamasaṃtaptā khaṇḍitā sā prakīrtitā // (196.2) Par.?
nirasto manyunā kāntaḥ samartho hi yayā punaḥ / (197.1) Par.?
avasthitā vinā tena kupitā kathitā budhaiḥ // (197.2) Par.?
bhaved vāsakasajjā sā dūtīdvāreṇa nirjane / (198.1) Par.?
niścityāgamanaṃ bhartur dvārekṣaṇaparāyaṇā // (198.2) Par.?
durvāradāruṇamanobhavayogam āpya paryākulākalitamānasamudvahantīm / (199.1) Par.?
durvāramanmathaśarajvaravepamānām utkaṇṭhitāṃ vadati tāṃ bharataḥ kavīndraḥ // (199.2) Par.?
priyaikavartinī coṣṇā dhāvatyunmādinī tathā / (200.1) Par.?
tatraivāvasthite kānte virahotkaṇṭhitā matā // (200.2) Par.?
asādhyāyāḥ sukhaṃ siddhiḥ sādhyāyāś cānurañjanam / (201.1) Par.?
svecchayā vardhate samyakkāmaśāstraprayojanam // (201.2) Par.?
atha śuddhaṃ tathāśuddhaṃ samāsāditatatkriyaḥ / (202.1) Par.?
mantro gurumukhāl labdhaḥ sidhyaty atra na saṃśayaḥ // (202.2) Par.?
tricāmuṇḍe iti padaṃ tataḥ kvanu kvanu smṛtam / (203.1) Par.?
tataḥ padaṃ chanu chanu svakīyaṃ vaśam ānayet // (203.2) Par.?
sādhyānāma dvitīyāntaṃ dattvā svāheti yojayet / (204.1) Par.?
sāmānyenāmukīnāmajapaṃ kṛtvā vaśaṃ nayet // (204.2) Par.?
hrīṃ svāheti mantreṇa sādhyānāmānvitena ca / (205.1) Par.?
saptābhimantritaṃ puṣpaṃ yaiva gṛhṇāti sā vaśā // (205.2) Par.?
kākajihvālipakṣau ca suvarṇamalam aśru ca / (206.1) Par.?
raktaṃ rateś ca lepena vaśīkuryur manīṣiṇaḥ // (206.2) Par.?
sambhogajaṃ vacābījaṃ jihvā cārkadalaṃ sitam / (207.1) Par.?
saṃcūrṇyāñjitanetrāṇāṃ bhāryāpi vaśatāṃ nayet // (207.2) Par.?
haritālaṃ manaḥśilā raktacandanam etat sarvaṃ cūrṇīkṛtya / (208.1) Par.?
puṣpeṇa saha yasyāḥ śirasi dīyate sā paśuvad vaśyā bhavati / (208.2) Par.?
pecakasya hṛdayaṃ kuṅkumena saha sampiṣya tilakaṃ kuryāt tena loko vaśyo bhavati // (208.3) Par.?
aśvagandhā vacā kuṣṭhaṃ balā nāgabalā tathā / (209.1) Par.?
māhiṣaṃ navanītaṃ ca gajapippalīsaṃyutam // (209.2) Par.?
piṣṭvā teṣāṃ vilepena gāḍhīkaraṇam uttamam / (210.1) Par.?
sampiṣṭaṃ chāgamūtreṇa śūkaśimbīsamudbhavam // (210.2) Par.?
nūnaṃ tasya pralepena liṅgaṃ lauhopamaṃ bhavet / (211.1) Par.?
nīlotpalasitāmbhojakesaraṃ madhu śarkarā // (211.2) Par.?
amīṣāṃ nābhilepena ramate kāmukaś ciram / (212.1) Par.?
kṣīreṇa kamalaṃ piṣṭvā salilaṃ guṭikākṛtam // (212.2) Par.?
upasthe nihitaṃ kuryāt prakīrṇam api ca kvacit / (213.1) Par.?
asthi kṛṣṇabiḍālasya dakṣiṇapārśvasambhavam // (213.2) Par.?
baddhaṃ kaṭitaṭe bījaṃ vibandhaṃ kurute dhruvam / (214.1) Par.?
saptaparṇasya bījaṃ hi stambhayec chukram ātmagam // (214.2) Par.?
sitaśarapuṃṣāmūlaṃ pāradasahitaṃ kare dhṛtvā / (215.1) Par.?
karañjabījaṃ madhyasthaṃ samūlaṃ bandhayed bījam // (215.2) Par.?
ketakībhūmilatāsanamūlībandhavipakvaṃ kusumbhatailam / (216.1) Par.?
pādatale lepenāvaśyaṃ bījastambhaṃ nayati puṃsām // (216.2) Par.?
māhiṣadadhisahadevītilamadhusitapadmakesaraṃ militam / (217.1) Par.?
cūrṇaṃ nābhivilepād vīryastambhaṃ karoty avaśyam // (217.2) Par.?
bṛhatkarañjabījasthaṃ pāradaṃ padmaveṣṭitam / (218.1) Par.?
mukhe kṣiptam idaṃ bījaṃ stambhayaty eva niścitam // (218.2) Par.?
kuryād ādau paricchedaṃ mardanaṃ ca viśeṣataḥ / (219.1) Par.?
saptāhaṃ bhāvayen māṣaṃ nistuṣaṃ vidalaṃ tataḥ // (219.2) Par.?
nālikerodakenātha punas teṣāṃ ca bhāvanā / (220.1) Par.?
tatpaścād ghanabhraṣṭaṃ ca bhakṣayet kṣīrasādhitam // (220.2) Par.?
vadhūśatasahasrāṇi kāmī kāmayate tataḥ // (221.1) Par.?
yas tūpānaham ākuñcya samānena niyojayet / (222.1) Par.?
pādāṅguṣṭhena bhūmau tāṃ pīḍayet tu samāhitaḥ // (222.2) Par.?
bhakṣayed athavā dagdhaiś campakīkadalīyutam / (223.1) Par.?
atyagrabhāgasaṃyuktaḥ punā ṛddhiṃ prayacchati // (223.2) Par.?
kallolinīkānanakandarādau duḥkhāśraye cārpitacittavṛttiḥ / (224.1) Par.?
samṛddham ābaddham abhinnadhairyaḥ ślatho 'pi dīrghaṃ ramate rate // (224.2) Par.?
pāradaṃ ṭaṅkanaṃ vyoṣā kākamācī tathā madhu / (225.1) Par.?
kṣiptaliṅgaś ciraṃ nārīṃ drāvayed ramaṇaḥ sadā // (225.2) Par.?
tumbīpatraṃ ca lodhraṃ ca samabhāgena lepayet / (226.1) Par.?
bhagalepapradatte 'smin prasūtāpy akṣatā bhavet // (226.2) Par.?
palāśodumbaraṃ cāpi tailaṃ kusumasambhavam / (227.1) Par.?
madhunā yonisaṃlepād gāḍhīkaraṇam uttamam // (227.2) Par.?
svīyeṣṭadevatāmantro japtaḥ svārtham ahiṃsakaḥ / (228.1) Par.?
yathāvibhūtidānaṃ hi brahmacarye ca tiṣṭhati // (228.2) Par.?
kṛtvādau tatra śuddhiṃ tu punaḥ kṣetre śubhekṣaṇe / (229.1) Par.?
sūryodayapradoṣābhyāṃ viśeṣāc ca svayaṃ balī // (229.2) Par.?
kṛtvā caikamanā vijño yadi bījaṃ vimuñcati / (230.1) Par.?
sūte māsodaye nūnaṃ guṇavantaṃ yaśasvinam // (230.2) Par.?
Duration=0.71960806846619 secs.