Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cremation ground, śmaśāna, death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16332
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha sarvauṣadham vapati / (1.1) Par.?
yad evādaḥ sarvauṣadhaṃ tad etat / (1.2) Par.?
bahvībhis tad vapaty ekayedam / (1.3) Par.?
daivaṃ caiva tat pitryaṃ ca vyākaroti / (1.4) Par.?
aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛteti jyog jīvātum evaibhya etad āśāste / (1.5) Par.?
tatho haiṣām ekaiko 'paro jarasānupraiti // (1.6) Par.?
athainan nivapati / (2.1) Par.?
iyam vai pṛthivī pratiṣṭhā / (2.2) Par.?
asyām evainam etat pratiṣṭhāyāṃ pratiṣṭhāpayati / (2.3) Par.?
purādityasyodayāt tira iva vai pitaras tira iva rātriḥ / (2.4) Par.?
tira eva tat karoti / (2.5) Par.?
yathā kurvato 'bhyudiyāt tad enam ubhayor ahorātrayoḥ pratiṣṭhāpayati // (2.6) Par.?
savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati / (3.1) Par.?
tasyai pṛthivi śaṃ bhaveti yathaivāsmā iyaṃ śaṃ syād evam etad āha / (3.2) Par.?
prajāpatau tvā devatāyām upodake loke nidadhāmy asāv iti nāma gṛhṇāti / (3.3) Par.?
ayam vai loka upodakaḥ / (3.4) Par.?
tad enam prajāpatau devatāyām upodake loke nidadhāti // (3.5) Par.?
atha kaṃcid āha etām diśam anavānant sṛtvā kumbham prakṣīyānapekṣamāṇa ehīti / (4.1) Par.?
tatra japati paraṃ mṛtyo anu parehi panthāṃ yas te anya itaro devayānāt / (4.2) Par.?
cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān iti / (4.3) Par.?
jyog jīvātum evaibhya etad āśāste / (4.4) Par.?
tatho haiṣām ekaiko 'paro jarasānupraiti // (4.5) Par.?
athainaṃ yathāṅgaṃ kalpayati śaṃ vātaḥ śam hi te ghṛṇiḥ śaṃ te bhavantv iṣṭakāḥ / (5.1) Par.?
śam te bhavantv agnayaḥ pārthivāso mā tvābhiśūśucan kalpantāṃ te diśas tubhyam āpaḥ / (5.2) Par.?
śivatamās tubhyam bhavantu sindhavaḥ antarikṣaṃ śivam tubhyaṃ kalpantāṃ te diśaḥ sarvā iti / (5.3) Par.?
etad evāsmai sarvaṃ kalpayaty etad asmai śivaṃ karoti // (5.4) Par.?
atha trayodaśa pādamātrya iṣṭakā alakṣaṇāḥ kṛtā bhavanti / (6.1) Par.?
yā evāmūr agnāv iṣṭakās tā etāḥ / (6.2) Par.?
yajuṣā tā upadadhāti tūṣṇīm imāḥ / (6.3) Par.?
daivaṃ caiva tat pitryaṃ ca vyākaroti // (6.4) Par.?
trayodaśa bhavanti / (7.1) Par.?
trayodaśa māsāḥ saṃvatsaraḥ / (7.2) Par.?
ṛtuṣv evainam etat saṃvatsare pratiṣṭhāyām pratiṣṭhāpayati // (7.3) Par.?
pādamātryo bhavanti / (8.1) Par.?
pratiṣṭhā vai pādaḥ / (8.2) Par.?
pratiṣṭhām evāsmai karoti / (8.3) Par.?
alakṣaṇā bhavanti / (8.4) Par.?
tira iva vai pitaras tira iva tad yad alakṣaṇam / (8.5) Par.?
tira eva tat tiraḥ karoti // (8.6) Par.?
tāsām ekām madhye prācīm upadadhāti / (9.1) Par.?
sa ātmā / (9.2) Par.?
tisraḥ purastān mūrdhasaṃhitās tacchiraḥ / (9.3) Par.?
tisro dakṣiṇataḥ sa dakṣiṇaḥ pakṣaḥ / (9.4) Par.?
tisra uttarataḥ sa uttaraḥ pakṣaḥ / (9.5) Par.?
tisraḥ paścāt tat puccham / (9.6) Par.?
so 'syaiṣa pakṣapucchavān ātmā yathaivāgnes tathā // (9.7) Par.?
atha pradarāt purīṣam āhartavā āha / (10.1) Par.?
etaddhāsyāḥ pitryam anatiriktam / (10.2) Par.?
atho agham eva tad baddhṛ karoti / (10.3) Par.?
asminn u haike 'vāntaradeśe karṣūṃ khātvā tato 'bhyāhāraṃ kurvanti / (10.4) Par.?
parikṛṣanty u haike dakṣiṇataḥ paścād uttaratas tato 'bhyāhāraṃ kurvanti / (10.5) Par.?
sa yathā kāmayeta tathā kuryāt // (10.6) Par.?
tad vai na mahat kuryāt nen mahad agham karavāṇīti / (11.1) Par.?
yāvān udbāhuḥ puruṣas tāvat kṣatriyasya kuryān mukhadaghnam brāhmaṇasyopasthadaghnaṃ striyā ūrudaghnam vaiśyasyāṣṭhīvaddaghnaṃ śūdrasya / (11.2) Par.?
evaṃvīryā hy eta iti // (11.3) Par.?
adhojānu tv eva kuryāt / (12.1) Par.?
tathāparasmā avakāśaṃ na karoti / (12.2) Par.?
tasya kriyamāṇasya tejanīm uttarato dhārayanti / (12.3) Par.?
prajā ha sā / (12.4) Par.?
prajām eva tad uttarato dhārayanti / (12.5) Par.?
tāṃ na nyasyeddhṛtvā vainām ūḍhvā vā / (12.6) Par.?
gṛheṣūcchrayet / (12.7) Par.?
prajām eva tad gṛheṣūcchrayati // (12.8) Par.?
kṛtvā yavān vapati agham me yavayān iti / (13.1) Par.?
avakābhiḥ pracchādayati kam me 'sad iti / (13.2) Par.?
darbhaiḥ pracchādayaty arūkṣatāyai // (13.3) Par.?
Duration=0.14124512672424 secs.