Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agriculture

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7410
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiṃ namaskṛtya kṛṣikarmavivecanam / (1.1) Par.?
kṛṣakāṇāṃ hitārthāya brūte ṛṣiparāśaraḥ // (1.2) Par.?
caturvedāntago vipraḥ śāstravādī vicakṣaṇaḥ / (2.1) Par.?
alakṣmyā gṛhyate so'pi prārthanālāghavānvitaḥ // (2.2) Par.?
ekayā ca punaḥ kṛṣyā prārthako naiva jāyate / (3.1) Par.?
kṛṣyanvito hi loke'sminbhūyādekaśca bhūpatiḥ // (3.2) Par.?
suvarṇaraupyamāṇikyavasanairapi pūritāḥ / (4.1) Par.?
tathāpi prārthayantyeva kṛṣakān bhaktatṛṣṇayā // (4.2) Par.?
kaṇṭhe karṇe ca haste ca suvarṇaṃ vidyate yadi / (5.1) Par.?
upavāsastathāpi syādannābhāvena dehinām // (5.2) Par.?
yanna prāṇā balaṃ cānnamannaṃ sarvārthasādhanam / (6.1) Par.?
devāsuramanuṣyāśca sarve cānnopajīvinaḥ // (6.2) Par.?
annaṃ hi dhānyasaṃjātaṃ dhānyaṃ kṛpayā vinā na ca / (7.1) Par.?
tasmāt sarvaṃ parityajya kṛṣiṃ yatnena kārayet // (7.2) Par.?
kṛṣir dhainyā kṛṣirmedhyā jantūnāṃ jīvanaṃ kṛṣiḥ / (8.1) Par.?
hiṃsādidoṣayukto 'pi mucyate tithipūjanāt // (8.2) Par.?
tenārcitaṃ jagat sarvamatithiryena pūjitaḥ / (9.1) Par.?
arcitāstena devāśca sa eva puruṣottamaḥ // (9.2) Par.?
tathā ca parāśaraḥ / (10.1) Par.?
vṛṣṭimūlā kṛṣiḥ sarvā vṛṣṭimūlaṃ ca jīvanam / (10.2) Par.?
tasmādādau prayatnena vṛṣṭijñānaṃ samācaret // (10.3) Par.?
ato vatsararājānaṃ mantriṇaṃ meghameva ca / (11.1) Par.?
āḍhakaṃ salilasyāpi vṛṣṭijñānāya śodhayet // (11.2) Par.?
atha rājānayanam / (12.1) Par.?
śākaṃ triguṇitaṃ kṛtvā dviyutaṃ muninā haret / (12.2) Par.?
bhāgaśiṣṭo nṛpo jñeyo nṛpamantrī caturthakaḥ // (12.3) Par.?
cittalārke nṛpe vṛṣṭirvṛṣṭirugrā niśāpatau / (13.1) Par.?
vṛṣṭirmandā sadā bhaume candraje vṛṣṭiruttamā // (13.2) Par.?
gurau ca śobhanā vṛṣṭirbhārgave vṛṣṭiruttamā / (14.1) Par.?
pṛthivī dhūlisampūrṇā vṛṣṭihīnā śanau bhavet // (14.2) Par.?
cakṣūrogo jvarāriṣṭaṃ sarvopadrava eva ca / (15.1) Par.?
mandā vṛṣṭiḥ sadā vāto yatrābde bhāskaro nṛpaḥ // (15.2) Par.?
yasmin saṃvatsare caiva candro rājā bhaved dhruvam / (16.1) Par.?
kuryāt śasyānvitāṃ pṛthvīṃ nairujyaṃ cāpi mānave // (16.2) Par.?
śasyahānirbhavettatra nityaṃ rogaśca mānave / (17.1) Par.?
yasmin abde kujo rājā śasyaśūnyā ca medinī // (17.2) Par.?
nairujyaṃ supracāraśca subhikṣaṃ kṣitimaṇḍale / (18.1) Par.?
yatrābde candrajo rājā sarvaśasyā ca medinī // (18.2) Par.?
dharmasthitirmanaḥsthairyaṃ vṛṣṭikāraṇamuttamam / (19.1) Par.?
yasmin abde gurū rājā sarvā vasumatī mahī // (19.2) Par.?
nṛpāṇāṃ vardhanaṃ nityaṃ dhanadhānyādikaṃ phalam / (20.1) Par.?
rājā daityaguruḥ kuryāt sarvaśasyaṃ rasātalam // (20.2) Par.?
saṃgrāmo vātavṛṣṭiśca rogopadrava eva ca / (21.1) Par.?
mandā vṛṣṭiḥ sadā vāto nṛpe saṃvatsare śanau // (21.2) Par.?
yathā vṛṣṭiphalaṃ proktaṃ vatsaragrahabhūpatau / (22.1) Par.?
tadvad vṛṣṭiphalaṃ jñeyaṃ vijñairvatsaramantriṇi // (22.2) Par.?
atha meghanayanam / (23.1) Par.?
śakābdaṃ vahṇisaṃyuktaṃ vedabhāgasamāhṛtam / (23.2) Par.?
śeṣaṃ meghaṃ vijānīyādāvartādi yathākramam // (23.3) Par.?
āvartaṃścaiva saṃvartaḥ puṣkaro droṇa eva ca / (24.1) Par.?
catvāro jaladāḥ proktā āvartādi yathākramam // (24.2) Par.?
ekadeśena cāvartaḥ saṃvartaḥ sarvato jalam / (25.1) Par.?
puṣkare duṣkaraṃ vāri droṇe bahujalā mahī // (25.2) Par.?
atha jalāḍhakanirṇayaḥ / (26.1) Par.?
śatayojanavistīrṇaṃ triṃśadyojanamucchritam / (26.2) Par.?
āḍhakasya bhavenmānaṃ munibhiḥ parikīrtitam // (26.3) Par.?
yugmājagomatsyagate śaśāṅke raviryadā karkaṭakaṃ prayāti / (27.1) Par.?
jalaṃ śatāḍhaṃ harikārmuke 'rdhaṃ vadanti kanyāmṛgayoraśītim // (27.2) Par.?
kulīrakumbhālitulābhidhāne jalāḍhakaṃ ṣaṇṇavatiṃ vadanti / (28.1) Par.?
anena mānena tu vatsarasya nirūpya nīraṃ kṛṣikarma kāryam // (28.2) Par.?
samudre daśabhāgāṃśca ṣaḍbhāgānapi parvate / (29.1) Par.?
pṛthivyāṃ caturo bhāgānsadā varṣati vāsavaḥ // (29.2) Par.?
atha pauṣavṛṣṭijñānam / (30.1) Par.?
sārdhaṃ dinadvayaṃ mānaṃ kṛtvā pauṣādinā budhaḥ / (30.2) Par.?
gaṇayenmāsikīṃ vṛṣṭimavṛṣṭiṃ vānilakramāt // (30.3) Par.?
saumyavāruṇayorvṛṣṭiravṛṣṭiḥ pūrvayāmyayoḥ / (31.1) Par.?
nirvāte vṛṣṭihāniḥ syāt saṃkule saṃkulaṃ jalam // (31.2) Par.?
ekaikaṃ pañcadaṇḍena māsasya divaso mataḥ / (32.1) Par.?
pūrvārddhe vāsarī vṛṣṭiruttarārddhe ca naiśikī // (32.2) Par.?
dattvā daṇḍe patākāṃ tu vātasyānukrameṇa ca / (33.1) Par.?
vijñeyā māsikī vṛṣṭiḥ kṛtvā yatnamaharniśam // (33.2) Par.?
dhūlībhireva dhavalīkṛtam antarikṣaṃ vidyucchaṭācchuritavāruṇadigvibhāgam / (34.1) Par.?
pauṣe yadā bhavati māsi site ca pakṣe toyena tatra sakalā plavate dharitrī // (34.2) Par.?
pauṣe masi yadā vṛṣṭiḥ kujjhaṭirvā yadā bhavet / (35.1) Par.?
tadādau saptame māsi vāripūrṇā bhavenmahī // (35.2) Par.?
yadā pauṣe site pakṣe nabho meghāvṛtaṃ bhavet / (36.1) Par.?
toyāvṛtā dharitrī ca bhavet saṃvatsare tadā // (36.2) Par.?
mīnavṛścikayormadhye yadi varṣati vāsavaḥ / (37.1) Par.?
tadādau saptame māsi tattithau plavate mahī // (37.2) Par.?
atha māghavṛṣṭijñānam / (38.1) Par.?
māghasya sitasaptamyāṃ vṛṣṭirvā meghadarśanam / (38.2) Par.?
tadā saṃvatsaro dhanyaḥ sarvaśasyaphalapradaḥ // (38.3) Par.?
māghe bahulasaptamyāṃ tathaiva phālgunasya ca / (39.1) Par.?
caitre śuklatṛtīyāyāṃ vaiśākhe prathame 'hani // (39.2) Par.?
etāsu caṇḍavāto vā taḍidvṛṣṭirathāpi vā / (40.1) Par.?
tadā syācchobhanā prāvṛḍ bhavetsasyavatī mahī // (40.2) Par.?
saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā / (41.1) Par.?
vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam // (41.2) Par.?
māghe māsi nirantaraṃ yadi bhavet prāleyatoyāgamo vātā vānti ca phālgune jaladharaiścitre ca channaṃ nabhaḥ / (42.1) Par.?
vaiśākhe karakāḥ patanti satataṃ jyaiṣṭhe pracaṇḍātapāḥ tāvadvarṣati vāsavo ravirasau yāvattulāyāṃ vrajet // (42.2) Par.?
atha phālgunavṛṣṭijñānam / (43.1) Par.?
pañcamyādiṣu pañcasu kumbhe 'rke yadi bhavati rohiṇīyogāḥ / (43.2) Par.?
adhamatamādhamamadhyamamahadatimahāmbhasāṃ nipātaḥ // (43.3) Par.?
atha caitravṛṣṭijñānam / (44.1) Par.?
pratipadi madhumāse bhānuvāraḥ sitāyāṃ yadi bhavati tadā syāccittalā vṛṣṭirabde / (44.2) Par.?
aviralapṛthudhārāsāndravṛṣṭipravāhair dharaṇitalam aśeṣaṃ plāvyate somavāre // (44.3) Par.?
avanitanayavāre vārivṛṣṭirna samyag budhagurubhṛgujānāṃ śasyasampatpramodaḥ / (45.1) Par.?
jalanidhirapi śoṣaṃ yāti vāre ca śaurerbhavati khalu dharitrī dhūlijālairadṛśyā // (45.2) Par.?
caitrādyabhāge citrāyāṃ bhavecca cittalā kṣitiḥ / (46.1) Par.?
śeṣe nīcairna vātyarthaṃ kṣmāmadhye bahuvarṣiṇī // (46.2) Par.?
mūlasyādau yamasyānte caitre vāyuraharniśam / (47.1) Par.?
ārdrādīni ca ṛkṣāṇi vṛṣṭihetorviśodhayet // (47.2) Par.?
atha vaiśākhavṛṣṭijñānam / (48.1) Par.?
pravāhayutanadyāṃ tu daṇḍaṃ nyasya jale niśi / (48.2) Par.?
vaiśākhaśuklapratipattithau vṛṣṭiṃ nirūpayet // (48.3) Par.?
oṃ siddhiriti mantreṇa mantrayitvā śatadvayam / (49.1) Par.?
aṅkayitvā tu taddaṇḍam aṅkatulye jale kṣipet // (49.2) Par.?
prātarutthāya sahasā tadaṅkaṃ tu nirūpayet / (50.1) Par.?
samaṃ caivādhikaṃ nyūnaṃ bhaviṣyajjalakāṅkṣayā // (50.2) Par.?
gatavatsaravadvāri vanyā caiva same bhavet / (51.1) Par.?
hīne hīnaṃ bhavedvāri bhaved vanyā ca tādṛśī // (51.2) Par.?
aṅkādhikye ca dviguṇā vṛṣṭirvanyā ca jāyate / (52.1) Par.?
iti parāśareṇoktaṃ bhaviṣyadvṛṣṭilakṣaṇam // (52.2) Par.?
sūryodaye viplavato jagatāṃ vipattirmadhyaṃ gate dinakare bahuśasyahāniḥ / (53.1) Par.?
astaṃgate dinakare tu tadardhaśasyaṃ aiśvaryabhogamatulaṃ khalu cārdharātre // (53.2) Par.?
rekhātrayaṃ samullikhya tābhistāśca vivardhayet / (54.1) Par.?
triśṛṅgaṃ sarvakoṇeṣu parvataṃ tatra dāpayet // (54.2) Par.?
īśānādidakṣiṇāṅkān sa likhed analāditaḥ / (55.1) Par.?
yena yenājasaṃkrāntistena prāvṛṭphalaṃ bhavet // (55.2) Par.?
ativṛṣṭiḥ samudre syādanāvṛṣṭistu parvate / (56.1) Par.?
kakṣayościttalā vṛṣṭiḥ suvṛṣṭistīrasaṅgame // (56.2) Par.?
atha jyaiṣṭhavṛṣṭilakṣaṇam / (57.1) Par.?
citrāsvātīviśākhāsu jyaiṣṭhe māsi nirabhratā / (57.2) Par.?
tāsveva śrāvaṇe māsi yadi varṣati vāsavaḥ / (57.3) Par.?
tadā saṃvatsaro dhanyo bahuśasyaphalapradaḥ // (57.4) Par.?
jyaiṣṭhādau sitapakṣe ca ārdrādidaśarkṣake / (58.1) Par.?
sajalā nirjalā yānti nirjalāḥ sajalā iva // (58.2) Par.?
athāvāhavṛṣṭilakṣaṇam / (59.1) Par.?
āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena / (59.2) Par.?
naikasyāṃ śasyahānirvaruṇadiśi jalaṃ vāyunā vāyukopaḥ kauberyāṃ śasyapūrṇāṃ prathayati niyataṃ medinīṃ śambhunā ca // (59.3) Par.?
āṣāḍhasya site pakṣe navamyāṃ yadi varṣati / (60.1) Par.?
varṣatyeva tadā devastatrāvṛṣṭau kuto jalam // (60.2) Par.?
śuklāṣāḍhyāṃ navamyāmudayagiritaṭī nirmalatvaṃ prayāti svīyaṃ kāyaṃ vidhatte kharatanukiraṇo maṇḍalākārayogam / (61.1) Par.?
jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ // (61.2) Par.?
atha śrāvaṇavṛṣṭilakṣaṇam / (62.1) Par.?
rohiṇyāṃ śrāvaṇe māsi yadi varṣati vāsavaḥ / (62.2) Par.?
tadā vṛṣṭirbhavettāvad yāvannottiṣṭhate hariḥ // (62.3) Par.?
karkaṭe rohiṇīkakṣe yadi vṛṣṭirna jāyate / (63.1) Par.?
tadā parāśaraḥ prāha hā hā lokasya kā gatiḥ // (63.2) Par.?
śrāvaṇe māsi rohiṇyāṃ na bhavedvarṣaṇaṃ yadi / (64.1) Par.?
viphalārambhasaṃkleśāstadā syuḥ kṛṣivṛttayaḥ // (64.2) Par.?
atha sadyovṛṣṭijñānam / (65.1) Par.?
jalastho jalahasto vā nikaṭe 'tha jalasya vā / (65.2) Par.?
sraṣṭā pṛcchati sṛṣṭyarthaṃ vṛṣṭiḥ saṃjāyate cirāt // (65.3) Par.?
uttiṣṭhatyaṇḍamādāya yadā caiva pipīlikā / (66.1) Par.?
bhekaḥ śabdāyate kasmāt tadā vṛṣṭirbhaveddhruvam // (66.2) Par.?
biḍālā nakulāḥ sarpā ye cānye vā bileśayāḥ / (67.1) Par.?
dhāvanti śalabhā mattāḥ sadyovṛṣṭirbhaved dhruvam // (67.2) Par.?
kurvanti bālakā mārge dhūlibhiḥ setubandhanam / (68.1) Par.?
mayūrāścaiva nṛtyanti sadyovṛṣṭirbhaved dhruvam // (68.2) Par.?
āghātavātaduṣṭānāṃ nṛṇāmaṅge vyathā yadi / (69.1) Par.?
vṛkṣāgrārohaṇaṃ cāheḥ sadyovarṣaṇalakṣaṇam // (69.2) Par.?
pakṣayoḥ śoṣaṇaṃ raudre khagānāmambucāriṇām / (70.1) Par.?
jhiñjhīravas tathākāśe sadyo varṣaṇalakṣaṇam // (70.2) Par.?
atha grahasaṃcāre vṛṣṭijñānam / (71.1) Par.?
calatyaṅgārake vṛṣṭirdhruvā vṛṣṭiḥ śanaiścare / (71.2) Par.?
vāripūrṇāṃ mahīṃ kṛtvā paścāt saṃcarate guptaḥ // (71.3) Par.?
grahāṇāmudaye cāste tathā vakrāticārayoḥ / (72.1) Par.?
prāyo varṣanti hi ghanā nṛpāṇāmudyameṣu ca // (72.2) Par.?
citrāmadhyagate jīve bhinnabhāṇḍamiva sravet / (73.1) Par.?
tataḥ svātiṃ samāsādya mahāmeghān vimuñcati // (73.2) Par.?
puṣyeṇopacitān meghān svātirekā vyapohati / (74.1) Par.?
śravaṇe janitaṃ varṣaṃ revatyekā vimuñcati // (74.2) Par.?
athānāvṛṣṭilakṣaṇam / (75.1) Par.?
dhruve ca vaiṣṇave haste mūle śakre caran kujaḥ / (75.2) Par.?
sadyaḥ karotyanāvṛṣṭiṃ kṛttikāsu maghāsu ca // (75.3) Par.?
kujapṛṣṭhagato bhānuḥ samudramapi śoṣayet / (76.1) Par.?
sa eva viparītastu parvatānapi plāvayet // (76.2) Par.?
sadyo nikṛntayedvṛṣṭiṃ citrāmadhyagato bhṛguḥ / (77.1) Par.?
aṅgārako yadā siṃhe tadāṅgāramayī mahī // (77.2) Par.?
sa eva raviṇā yuktaḥ samudramapi śoṣayet // (78.1) Par.?
atha kṛṣyavekṣaṇam / (79.1) Par.?
phalatyavekṣitā svarṇaṃ dainyaṃ saivānavekṣitā / (79.2) Par.?
kṛṣiḥ kṛṣipurāṇajña ityuvāca parāśaraḥ // (79.3) Par.?
atha cānye munayaḥ / (80.1) Par.?
piturantaḥpuraṃ dadyānmāturdadyānmahānasam / (80.2) Par.?
goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet // (80.3) Par.?
kṛṣigāvo vaṇigvidyāḥ striyo rājakulāni ca / (81.1) Par.?
kṣaṇenaikena sīdanti muhūrtamanavekṣaṇāt // (81.2) Par.?
samarthena kṛṣiḥ kāryā lokānāṃ hitakāmyayā / (82.1) Par.?
asamartho hi kṛṣako bhikṣāṃ prāpnoti mānavaḥ // (82.2) Par.?
gohitaḥ kṣetragāmī ca kālajño bījatatparaḥ / (83.1) Par.?
vitandraḥ sarvaśasyāḍhyaḥ kṛṣako nāvasīdati // (83.2) Par.?
atha vāhanavidhānam / (84.1) Par.?
kṛṣiṃ ca tādṛśīṃ kuryādyathā vāhānna pīḍayet / (84.2) Par.?
vāhapīḍārjitaṃ śasyaṃ garhitaṃ sarvakarmasu // (84.3) Par.?
vāhapīḍārjitaṃ śasyaṃ phalitaṃ ca caturguṇam / (85.1) Par.?
vāhaniḥśvāsavātena taddrutaṃ ca vinaśyati // (85.2) Par.?
guḍakairyavasairdhūmaistathānyairapi poṣaṇaiḥ / (86.1) Par.?
vāhāḥ kvacinna sīdanti sāyaṃ prātaśca cāraṇāt // (86.2) Par.?
gośālā sudṛḍhā yasya śucirgomayavarjitā / (87.1) Par.?
tasya vāhā vivardhante poṣaṇairapi varjitāḥ // (87.2) Par.?
gośakṛnmūtraliptāṅgā vāhā yatra dine dine / (88.1) Par.?
niḥsaranti gavāṃ sthānāt tatra kiṃ poṣaṇādibhiḥ // (88.2) Par.?
pañcapadā tu gośālā gavāṃ vṛddhikarī smṛtā / (89.1) Par.?
siṃhagehe kṛtā saiva gonāśaṃ kurute dhruvam // (89.2) Par.?
kāṃsyaṃ kāṃsyodakaṃ caiva taptamaṇḍaṃ jhaṣodakam / (90.1) Par.?
kārpāsaśodhanaṃ caiva gosthāne govināśakṛt // (90.2) Par.?
saṃmārjanīṃ ca musalamucchiṣṭaṃ goniketane / (91.1) Par.?
kṛtvā gonāśamāpnoti tatrājabandhanād dhruvam // (91.2) Par.?
gomūtrajālakenaiva yatrāvaskaramocanam / (92.1) Par.?
kurvanti gṛhamedhinyastatra kā vāhavāsanā // (92.2) Par.?
vilabdhiṃ gomayasyāpi ravibhaumaśanerdine / (93.1) Par.?
na kārayed bhrameṇāpi govṛddhiṃ yadi vāñchati // (93.2) Par.?
vāratrayaṃ parityajya dadyādanyeṣu gomayam / (94.1) Par.?
śanibhaumārkavāreṣu gavāṃ hānikaraḥ smṛtaḥ // (94.2) Par.?
sandhyāyāṃ tu gavāṃ sthāne dīpo yatra na dīyate / (95.1) Par.?
sthānaṃ tatakamalāhīnaṃ vīkṣya krandanti gogaṇāḥ // (95.2) Par.?
halamaṣṭagavaṃ proktaṃ ṣaḍgavaṃ vyavahārikam / (96.1) Par.?
caturgavaṃ nṛśaṃsanāṃ dvigavaṃ tu gavāśinām // (96.2) Par.?
nityaṃ daśahale lakṣmīrnityaṃ pañcahale dhanam / (97.1) Par.?
nityaṃ tu trihale bhaktaṃ nityamekahale ṛṇam // (97.2) Par.?
ātmapoṣaṇamātraṃ tu dvihalena ca sarvadā / (98.1) Par.?
pitṛdevātithīnāṃ ca nānnadāne bhavet kṣamaḥ // (98.2) Par.?
atha goparvakathanam / (99.1) Par.?
gopūjāṃ kārtike kuryāllaguḍapratipattithau / (99.2) Par.?
baddhvā śyāmalatāṃ śṛṅge liptvā tailaharidrayā // (99.3) Par.?
kuṅkumaiścandanaiścāpi kṛtvā cāṅge vilepanam / (100.1) Par.?
udyamya laguḍaṃ haste gopālāḥ kṛtabhūṣaṇāḥ // (100.2) Par.?
tato vādyaiśca gītaiśca maṇḍayitvāmbarādibhiḥ / (101.1) Par.?
bhrāmayeyurvṛṣaṃ mukhyaṃ grāme govighnaśāntaye // (101.2) Par.?
gavāmaṅge tato dadyāt kārtikaprathame dine / (102.1) Par.?
tailaṃ haridrayā yuktaṃ militvā kṛṣakaiḥ saha // (102.2) Par.?
taptalauhaṃ dine tasmin gavāmaṅgeṣu dāpayet / (103.1) Par.?
chedanaṃ ca prakurvīta lāṅgūlakacakarṇayoḥ // (103.2) Par.?
sarvā gojātayaḥ susthā bhavantyetena tadgṛhe / (104.1) Par.?
nānāvyādhivinirmuktā varṣamekaṃ na saṃśayaḥ // (104.2) Par.?
atha goyātrāpraveśau / (105.1) Par.?
pūrvātrayaṃ dhaniṣṭhā ca indrāgnisaumyavāruṇāḥ / (105.2) Par.?
ete śubhapradā nityaṃ gavāṃ yātrāpraveśayoḥ // (105.3) Par.?
triṣūttareṣu rohiṇyāṃ sinīvālī caturdaśī / (106.1) Par.?
puṣyaśravaṇahasteṣu citrāyāmaṣṭamīṣu ca // (106.2) Par.?
gavāṃ yātrāṃ na kurvīta prasthānaṃ vā praveśanam / (107.1) Par.?
paśavastasya naśyanti ye cānye tṛṇacāriṇaḥ // (107.2) Par.?
arkārkikujavāreṣu gavāṃ yātrāpraveśayoḥ / (108.1) Par.?
gamane govināśaḥ syāt praveśe gṛhiṇo vadhaḥ // (108.2) Par.?
atha gomayakūṭoddhāraḥ / (109.1) Par.?
māghe gomayakūṭaṃ tu sampūjya śraddhayānvitaḥ / (109.2) Par.?
śobhane divase ṛkṣe kuddālaistolayettataḥ // (109.3) Par.?
raudre saṃśoṣya tat sarvaṃ kṛtvā guṇḍakarūpiṇam / (110.1) Par.?
phālgune pratikedāre sāraṃ garte nidhāpayet // (110.2) Par.?
tato vapanakāle tu kuryāt sāravimocanam / (111.1) Par.?
vinā sāreṇa yaddhānyaṃ vardhate phalavarjitam // (111.2) Par.?
atha halasāmagrīkathanam / (112.1) Par.?
īṣāyugahalasthāṇurniryolastasya pāśikāḥ / (112.2) Par.?
aḍḍacallaśca śaulaśca paccanī ca halāṣṭakam // (112.3) Par.?
pañcahastā bhavedīṣā sthāṇuḥ pañcavitastikaḥ / (113.1) Par.?
sārdhahastastu niryolo yugaṃ karṇasamānakam // (113.2) Par.?
niryolaḥ pāśikā caiva aḍḍacallastathaiva ca / (114.1) Par.?
dvādaśāṅgulamānau tau śaulo ratnipramāṇakaḥ // (114.2) Par.?
sārdhadvādaśamuṣṭirvā kāryā vā navamuṣṭikā / (115.1) Par.?
dṛḍhā paccanikā jñeyā lauhābhā vaṃśasaṃbhavā // (115.2) Par.?
ābaddho maṇḍalākāraścatuḥpañcāśadaṅgulaḥ / (116.1) Par.?
yotraṃ hastacatuṣkaṃ syāt rajjuḥ pañcakarātmikā // (116.2) Par.?
pañcāṅgulyadhiko hasto hasto vā phālakaḥ smṛtaḥ / (117.1) Par.?
arkasya patrasadṛśī kālikā tu navāṅgulā // (117.2) Par.?
ekaviṃśatiśalyastu viddhakaḥ parikīrtitaḥ / (118.1) Par.?
navahastā tu madikā praśastā sarvakarmasu // (118.2) Par.?
iyaṃ hi halasāmagrī parāśaramunermatā / (119.1) Par.?
sudṛḍhā kṛṣakaiḥ kāryā śubhadā sarvakarmasu // (119.2) Par.?
adṛḍhāyuktamānā yā sāmagrī vāhanasya ca / (120.1) Par.?
vighnaṃ pade pade kuryāt karṣakāle na saṃśayaḥ // (120.2) Par.?
atha halaprasāraṇam / (121.1) Par.?
anilottararohiṇyāṃ mṛgamūlapunarvasau / (121.2) Par.?
puṣyaśravaṇahastāsu kuryāddhalaprasāraṇam // (121.3) Par.?
halaprasāraṇaṃ kāryaṃ kṛṣakaiḥ śasyavṛddhaye / (122.1) Par.?
śukrendujīvāreṣu śaśijasya viśeṣataḥ // (122.2) Par.?
bhaumārkadivase caiva tathā ca śanivāsare / (123.1) Par.?
kṛṣikarmasamārambhe rājyopadravamādiśet // (123.2) Par.?
daśamyekādaśī caiva dvitīyā pañcamī tathā / (124.1) Par.?
trayodaśī tṛtīyā ca saptamī ca śubhāvahā // (124.2) Par.?
śasyakṣayaḥ pratipadi dvādaśyāṃ badhabandhanam / (125.1) Par.?
bahuvighnakarī ṣaṣṭhī kuhūḥ karṣakanāśinī // (125.2) Par.?
hantyaṣṭamī balīvardān navamī śasyaghātinī / (126.1) Par.?
caturthī kīṭajananī patiṃ hanti caturdaśī // (126.2) Par.?
vṛṣe mīne ca kanyāyāṃ yugme dhanuṣi vṛścike / (127.1) Par.?
eteṣu śubhalagneṣu kuryāddhalaprasāraṇam // (127.2) Par.?
meṣalagne paśuṃ hanyāt karkaṭe jalajādbhayam / (128.1) Par.?
siṃhe sarpabhayaṃ caiva kumbhe caurabhayaṃ tathā // (128.2) Par.?
makare śasyanāśaḥ syāttulāyāṃ prāṇasaṃśayaḥ / (129.1) Par.?
tasmāllagnaṃ prayatnena kṛṣyārambhe vicārayet // (129.2) Par.?
śubhe 'rke candrasaṃyukte śuklayugmena vāsasā / (130.1) Par.?
snātvā gandhaiśca puṣpaiśca pūjayitvā yathāvidhi // (130.2) Par.?
pṛthivīṃ grahasaṃyuktāṃ pṛthuṃ caiva prajāpatim / (131.1) Par.?
agneḥ pradakṣiṇaṃ kṛtvā bhūri dattvā ca dakṣiṇām // (131.2) Par.?
phālāgraṃ svarṇasaṃyuktaṃ kṛtvā ca madhulepanam / (132.1) Par.?
aheḥ kroḍe vāmapārśve kuryāddhalaprasāraṇam // (132.2) Par.?
smartavyo vāsavaḥ śukraḥ pṛthurāmaḥ parāśaraḥ / (133.1) Par.?
sampūjyāgniṃ dvijaṃ devaṃ kuryāddhalaprasāraṇam // (133.2) Par.?
kṛṣṇau vṛṣau halaślāghyau raktau vā kṛṣṇalohitau / (134.1) Par.?
mukhapārśvau tayorlepyau navanītairghṛtena vā // (134.2) Par.?
uttarābhimukho bhūtvā kṣīreṇārghyaṃ nivedayet / (135.1) Par.?
śuklapuṣpasamāyuktaṃ dadhikṣīrasamanvitam // (135.2) Par.?
suvṛṣṭiṃ kuru deveśa gṛhāṇārghyaṃ śacīpate // (136.1) Par.?
niviṣṭo viṣṭare bhaktaḥ saṃsthāpya jānunī kṣitau / (137.1) Par.?
praṇamed vāsavaṃ devaṃ mantreṇānena karṣakaḥ // (137.2) Par.?
nirvighnāṃ śasyasampattiṃ kuru deva namo 'stu te // (138.1) Par.?
tato dadyācca naivedyaṃ ghṛtapūrṇaṃ pradīpakam / (139.1) Par.?
śasyasampattaye vaśyaṃ saghanāya marutvate // (139.2) Par.?
vasudhe hemagarbhāsi śeṣasyopariśāyinī / (140.1) Par.?
carācaradhṛte devi dehi me vāñchitaṃ phalam // (140.2) Par.?
vṛṣo vyathaikaṭir varjyaś chinnalāṅgūlakarṇakaḥ / (141.1) Par.?
sarvaśuklastathā varjyaḥ kṛṣakairhalakarmaṇi // (141.2) Par.?
chinnarekhā na kartavyā yathā prāha parāśaraḥ / (142.1) Par.?
ekā tisrastathā pañca halarekhāḥ prakīrtitāḥ // (142.2) Par.?
ekā jayakarī rekhā tṛtīyā cārthasiddhidā / (143.1) Par.?
pañcasaṃkhyā tu yā rekhā bahuśasyapradāyinī // (143.2) Par.?
halaṃ pravahamāṇaṃ tu kūrmamutpāṭayedyadi / (144.1) Par.?
gṛhiṇī mriyate tasya tathā cāgnibhayaṃ bhavet // (144.2) Par.?
phālotpāṭe ca bhagne ca deśatyāgo bhaveddhruvam / (145.1) Par.?
lāṅgalaṃ bhidyate vāpi prabhustatra vinaśyati // (145.2) Par.?
īṣābhaṅgo bhavedvāpi kṛṣakaprāṇanāśakaḥ / (146.1) Par.?
bhrātṛnāśo yuge bhagne śaule ca mriyate sutaḥ // (146.2) Par.?
yodhacchede tu rogaḥ syāt sasyahāniśca jāyate / (147.1) Par.?
nipāte karṣakasyāpi kaṣṭaṃ syādrājamandire // (147.2) Par.?
halapravāhakāle tu gaurekaḥ prapatedyadi / (148.1) Par.?
jvarātisārarogeṇa mānuṣo mriyate dhruvam // (148.2) Par.?
hale pravāhamāṇe tu vṛṣo dhāvan yadā vrajet / (149.1) Par.?
kṛṣibhaṅgo bhavettasya pīḍā vāpi śarīrajā // (149.2) Par.?
halapravāhamātraṃ tu gaureko nardate yadā / (150.1) Par.?
nāsālīḍhāṃ prakurvīta tadā śasyaṃ caturguṇam // (150.2) Par.?
hale pravāhamāṇe tu śakṛnmūtraṃ bhaved yadā / (151.1) Par.?
śasyavṛddhiḥ śakṛtpāte mūtre vanyā prajāyate // (151.2) Par.?
halaprasāraṇaṃ yena na kṛtaṃ mṛgakumbhayoḥ / (152.1) Par.?
kutastasya kṛṣāṇasya phalāśā kṛṣikarmaṇi // (152.2) Par.?
halaprasāraṇaṃ naiva kṛtvā yaḥ karṣaṇaṃ caret / (153.1) Par.?
kevalaṃ baladarpeṇa sa karoti kṛṣiṃ vṛthā // (153.2) Par.?
mṛt suvarṇasamā māghe kumbhe rajatasannibhā / (154.1) Par.?
caitre tāmrasamā proktā dhānyatulyā tu mādhave // (154.2) Par.?
jyaiṣṭhe tu mṛtsamā jñeyā āṣāḍhe kardamānvitā / (155.1) Par.?
niṣphalā karkaṭe caiva halairutpāṭitā tu yā // (155.2) Par.?
tathā ca parāśaraḥ / (156.1) Par.?
hemante kṛṣyate hema vasante tāmrarūpyakam / (156.2) Par.?
dhānyaṃ nidāghakāle tu dāridryaṃ tu ghanāgame // (156.3) Par.?
atha bījasthāpanavidhiḥ / (157.1) Par.?
māghe vā phālgune māsi sarvabījāni saṃharet / (157.2) Par.?
śoṣayedātape samyak naivādho vinidhāpayet // (157.3) Par.?
bījasya puṭikāṃ kṛtvā vidhānyaṃ tatra śodhayet / (158.1) Par.?
bījaṃ vidhānyasaṃmiśraṃ phalahānikaraṃ param // (158.2) Par.?
ekarūpaṃ tu yadbījaṃ phalaṃ phalati nirbharam / (159.1) Par.?
ekarūpaṃ prayatnena tasmādbījaṃ samācaret // (159.2) Par.?
sudṛḍhaṃ puṭakaṃ kṛtvā tṛṇaṃ chindyād vinirgatam / (160.1) Par.?
acchinnatṛṇake hyasmin kṛṣiḥ syāt tṛṇapūritā // (160.2) Par.?
na valmīke na gosthāne na prasūtāniketane / (161.1) Par.?
na ca vandhyāvati gehe bījasthāpanamācaret // (161.2) Par.?
nocchiṣṭaṃ sparśayedbījaṃ na ca nārīṃ rajasvalām / (162.1) Par.?
na bandhyā garbhiṇī caiva na ca sadyaḥprasūtikā // (162.2) Par.?
ghṛtaṃ tailaṃ ca takraṃ ca pradīpaṃ lavaṇaṃ tathā / (163.1) Par.?
bījopari bhrameṇāpi kṛṣako naiva kārayet // (163.2) Par.?
tathā ca gārgyaḥ / (164.1) Par.?
dīpāgnidhūmasaṃspṛṣṭaṃ vṛṣṭyā copahataṃ ca yat / (164.2) Par.?
varjanīyaṃ sadā bījaṃ yadgarteṣu pidhāpitam // (164.3) Par.?
prothitaṃ miśritaṃ bījaṃ bhrāntyā na nirvapet kvacit / (165.1) Par.?
vidhānyaṃ guḍakonmiśraṃ tadbījaṃ vandhyatāṃ vrajet // (165.2) Par.?
kṛṣāṇasārakedāranṛpanīradasañcayāḥ / (166.1) Par.?
sarve te vandhyatāṃ yānti bīje vandhyatvam āgate // (166.2) Par.?
tiladhānyayavānāṃ ca vidhireṣa prakīrtitaḥ / (167.1) Par.?
bīje yatnamataḥ kuryād bījamūlāḥ phalaśriyaḥ // (167.2) Par.?
atha bījavapanavidhiḥ / (168.1) Par.?
vaiśākhe vapanaṃ śreṣṭhaṃ jyaiṣṭhe tu madhyamaṃ smṛtam / (168.2) Par.?
āṣāḍhe cādhamaṃ proktaṃ śrāvaṇe cādhamādhamam // (168.3) Par.?
ropaṇārthaṃ tu bījānāṃ śucau vapanamuttamam / (169.1) Par.?
śrāvaṇe cādhamaṃ proktaṃ bhādre caivādhamādhamam // (169.2) Par.?
uttarātrayamūlendramaitrapaitrendudhātṛṣu / (170.1) Par.?
hastāyām atha revatyāṃ bījavapanamuttamam // (170.2) Par.?
viṣṇupūrvāviśākhāsu yāmyaraudrānilāhiṣu / (171.1) Par.?
bījasya vapanaṃ kṛtvā bījamāpnoti mānavaḥ // (171.2) Par.?
vapane ropaṇe caiva vārayugmaṃ vivarjayet / (172.1) Par.?
mūṣikāṇāṃ bhayaṃ bhaume mande śalabhakīṭayoḥ // (172.2) Par.?
na vāpayettithau rikte kṣīṇe some viśeṣataḥ / (173.1) Par.?
evaṃ samyak prayuñjānaḥ śasyavṛddhimavāpnuyāt // (173.2) Par.?
jyaiṣṭhānte tridinaṃ sārdham āṣāḍhādau tathaiva ca / (174.1) Par.?
vapanaṃ sarvaśasyānāṃ phalārthī kṛṣakastyajet // (174.2) Par.?
vṛṣānte mithunādau ca trīṇyahāni rajasvalā / (175.1) Par.?
bījaṃ na vāpayettatra janaḥ pāpād vinaśyati // (175.2) Par.?
tathā ca / (176.1) Par.?
mṛgaśirasi nivṛtte raudrapāde 'mbuvācī bhavati ṛtumatī kṣmā varjayettrīṇyahāni / (176.2) Par.?
yadi vapati kṛṣāṇaḥ kṣetramāsādya bījaṃ na bhavati phalabhāgī dāruṇaścātra kālaḥ // (176.3) Par.?
himavāriniṣiktasya bījasya tanmanāḥ śuciḥ / (177.1) Par.?
indraṃ citte samādhāya svayaṃ muṣṭitrayaṃ vapet // (177.2) Par.?
kṛtvā dhānyasya puṇyāhaṃ kṛṣako hṛṣṭamānasaḥ / (178.1) Par.?
prāṅmukhaḥ kalasaṃ dhṛtvā paṭhenmantramanuttamam // (178.2) Par.?
vasundhare mahābhāge bahuśasyaphalaprade / (179.1) Par.?
devarājñi namo 'stu te śubhage śasyakāriṇi // (179.2) Par.?
rohantu sarvaśasyāni kāle devaḥ pravarṣatu / (180.1) Par.?
susthā bhavantu kṛṣakā dhanadhānyasamṛddhibhiḥ // (180.2) Par.?
kṛtvā tu vapanaṃ kṣetre kṛṣakān ghṛtapāyasaiḥ / (181.1) Par.?
bhojayitvā subhojyena nirvighnā jāyate kṛṣiḥ // (181.2) Par.?
atha mayikādānam / (182.1) Par.?
bījasya vapanaṃ kṛtvā mayikāṃ tatra dāpayet / (182.2) Par.?
tadabhāvena bījānāṃ samajanma na jāyate // (182.3) Par.?
atha ropaṇavidhiḥ / (183.1) Par.?
vapanaṃ ropaṇaṃ caiva bījaṃ syādubhayātmakam / (183.2) Par.?
vapanaṃ roganirmuktaṃ ropaṇaṃ sagadaṃ sadā // (183.3) Par.?
na vṛkṣarūpaṃ dhānyānāṃ bījākarṣaṇamācaret / (184.1) Par.?
na phalanti dṛḍhāḥ sarve bījāḥ kedārasaṃsthitāḥ // (184.2) Par.?
hastāntaraṃ karkaṭe ca siṃhe hastārddhameva ca / (185.1) Par.?
ropaṇaṃ sarvaśasyānāṃ kanyāyāṃ caturaṅgulam // (185.2) Par.?
atha dhānyakaṭṭanavidhiḥ / (186.1) Par.?
āṣāḍhe śrāvaṇe māsi dhānyam ākaṭṭayed budhaḥ / (186.2) Par.?
anākaṭṭaṃ tu yaddhānyaṃ yathā bījaṃ tathaiva hi // (186.3) Par.?
karkaṭe kaṭṭayed dhānyam avṛṣṭau kṛṣitatparaḥ / (187.1) Par.?
bhādre cārddhaphalaprāptiḥ phalāśā naiva cāśvine // (187.2) Par.?
na nimnabhūmau dhānyasya kuryāt kaṭṭanaropaṇe / (188.1) Par.?
na ca sārapradānaṃ tu tṛṇamātraṃ tu śodhayet // (188.2) Par.?
atha dhānyanistṛṇīkaraṇam / (189.1) Par.?
niṣpannamapi yaddhānyaṃ na kṛtaṃ tṛṇavarjitam / (189.2) Par.?
na samyak phalamāpnoti tṛṇakṣīṇā kṛṣirbhavet // (189.3) Par.?
kulīrabhādrayormadhye yaddhānyaṃ nistṛṇaṃ bhavet / (190.1) Par.?
tṛṇairapi tu sampūrṇaṃ taddhānyaṃ dviguṇaṃ bhavet // (190.2) Par.?
dvivāraṃ āśvine māsi kṛtvā dhānyaṃ tu nistṛṇam / (191.1) Par.?
atha pākavihīnaṃ hi dhānyaṃ phalati māṣavat // (191.2) Par.?
tasmāt sarvaprayatnena nistṛṇāṃ kārayet kṛṣim / (192.1) Par.?
nistṛṇā hi kṛṣāṇānāṃ kṛṣiḥ kāmadughā bhavet // (192.2) Par.?
atha bhādrajalamokṣaṇam / (193.1) Par.?
nairujyārthaṃ hi dhānyānāṃ jalaṃ bhādre vimocayet / (193.2) Par.?
mūlamātrārpitaṃ tatra kārayejjalarakṣaṇam // (193.3) Par.?
bhādre ca jalasampūrṇaṃ dhānyaṃ vividhabādhakaiḥ / (194.1) Par.?
prapīḍitaṃ kṛṣāṇānāṃ na datte phalamuttamam // (194.2) Par.?
atha dhānyavyādhikhaṇḍanamantraḥ / (195.1) Par.?
oṃ siddhiḥ śrīgurupādebhyo namaḥ / (195.2) Par.?
svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ / (195.3) Par.?
ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet / (195.4) Par.?
na vyādhikīṭahiṃsrāṇāṃ bhayaṃ tatra bhavet kvacit // (195.5) Par.?
atha jalarakṣaṇam / (196.1) Par.?
āśvine kārtike caiva dhānyasya jalarakṣaṇam / (196.2) Par.?
na kṛtaṃ yena mūrkhena tasya kā śasyavāsanā // (196.3) Par.?
yathā kulārthī kurute kulastrīparirakṣaṇam / (197.1) Par.?
tathā saṃrakṣayed vāri śaratkāle samāgate // (197.2) Par.?
atha kārtikasaṃkrāntyāṃ kṣetre ca ropayennalam / (198.1) Par.?
kedāreśānakoṇe ca sapatraṃ kṛṣakaḥ śuciḥ // (198.2) Par.?
tato gandhaiśca mālyaiśca dhūpaiśca sumanoharaiḥ / (199.1) Par.?
pūjayitvā nalaṃ tatra pūjayeddhānyavṛkṣakān // (199.2) Par.?
dadhi bhaktaṃ ca naivedyaṃ pāyasaṃ ca viśeṣataḥ / (200.1) Par.?
tato dadyāt prayatnena tālāsthiśasyameva ca // (200.2) Par.?
tadarthamantraḥ / (201.1) Par.?
bālakāstaruṇā vṛddhā ye cānye dhānyavṛkṣakāḥ / (201.2) Par.?
jyeṣṭhā vāpi kaniṣṭhā vā sagadā nirgadāśca ye // (201.3) Par.?
ājñayā hi suṣeṇasya rāghavasya pṛthorapi / (202.1) Par.?
tāḍitā naladaṇḍena sarve syuḥ samapuṣpitāḥ // (202.2) Par.?
samapuṣpatvamāsādya śīghraṃ phalantu nirbharam / (203.1) Par.?
susthā bhavantu kṛṣakā dhanadhānyasamanvitāḥ // (203.2) Par.?
propayitvā nalaṃ kṣetre mantreṇānena ca kramāt / (204.1) Par.?
dhānyavṛddhiṃ parāṃ prāpya nandanti kṛṣakā janāḥ // (204.2) Par.?
nalaṃ tu ghaṭasaṃkrāntyāṃ kṣetre nāropayanti ye / (205.1) Par.?
asamā vandhyapuṣpāśca teṣāṃ syurdhānyajātayaḥ // (205.2) Par.?
atha mārge muṣṭigrahaṇam / (206.1) Par.?
tato mārge tu samprāpte kedāre śubhavāsare / (206.2) Par.?
dhānyasya lavanaṃ kuryāt sārdhamuṣṭidvayaṃ śuciḥ // (206.3) Par.?
gandhaiḥ puṣpaiśca naivedyairdhūpaiśca dhānyavṛkṣakān / (207.1) Par.?
pūjayitvā yathānyāyamīśāne lavanaṃ caret // (207.2) Par.?
tatastanmastake kṛtvā sammukhaṃ śīrṣakānvitam / (208.1) Par.?
spṛṣṭvā na kimapi kvāpi vrajenmaunena mandiram // (208.2) Par.?
saptapadyāṃ tataḥ pādaṃ dattvā mukhyaniketane / (209.1) Par.?
praviśya sthāpayettatra pūrvabhāge supūjitam // (209.2) Par.?
na muṣṭigrahaṇaṃ kuryāt kadācid dhaṭapauṣayoḥ / (210.1) Par.?
śreṣṭho muṣṭigraho mārge dhanadhānyaphalapradaḥ // (210.2) Par.?
sārdhamuṣṭidvayaṃ mārge yo 'chittvā lavanaṃ caret / (211.1) Par.?
pade pade viphalatā tasya dhānyaṃ kuto gṛhe // (211.2) Par.?
raudre māghe tathā saumye puṣye hastānilottare / (212.1) Par.?
dhānyacchedaṃ praśaṃsanti mūle śravaṇavāsare // (212.2) Par.?
vyatīpāte ca bhādre ca riktāyāṃ vaidhṛtau tathā / (213.1) Par.?
bhaumārkibudhavāreṣu muṣṭisaṃgrahaṇaṃ tyajet // (213.2) Par.?
atha mārge medhiropaṇam / (214.1) Par.?
kṛtvā tu khananaṃ mārge samaṃ gomayalepitam / (214.2) Par.?
āropaṇīyo yatnena tatra medhiḥ śubhe 'hani // (214.3) Par.?
strīnāmnā karṣakaiḥ kāryo medhir vṛścikabhāskare / (215.1) Par.?
medher guṇena kṛṣakaḥ śasyavṛddhimavāpnuyāt // (215.2) Par.?
nyagrodhaḥ saptaparṇaśca gambhārī śālmalī tathā / (216.1) Par.?
audumbarī viśeṣeṇa anyā vā kṣīravāhinī // (216.2) Par.?
vaṭādīnāmabhāve tu kāryā strīnāmadhārikā / (217.1) Par.?
vaijayantīsamāyukto nimbasarṣaparakṣitaḥ // (217.2) Par.?
dhānyakeśarasaṃyuktastṛṇakarkaṭakānvitaḥ / (218.1) Par.?
arcito gandhapuṣpābhyāṃ medhiḥ śasyasukhapradaḥ // (218.2) Par.?
pauṣe medhir na cāropyaḥ krūrāhe śravaṇe tathā / (219.1) Par.?
śasyavṛddhikaro mārge pauṣe śasyakṣayapradaḥ // (219.2) Par.?
kapitthabilvavaṃśānāṃ tṛṇarājasya caiva hi / (220.1) Par.?
medhiḥ kāryo narairnaiva yadīcchedātmanaḥ śubham // (220.2) Par.?
atha pauṣe puṣyayātrākathanam / (221.1) Par.?
akhaṇḍite tato dhānye pauṣe māsi śubhe dine / (221.2) Par.?
puṣyayātrāṃ janāḥ kuryuranyonyaṃ kṣetrasannidhau // (221.3) Par.?
paramānnaṃ ca tatraiva vyañjanairmatsyamāṃsakaiḥ / (222.1) Par.?
nirāmiṣaistathā divyaiḥ sahiṅgumarīcānvitaiḥ // (222.2) Par.?
dadhibhiśca tathā dugdhairājyapāyasapānakaiḥ / (223.1) Par.?
nānāphalaiśca mūlaiśca miṣṭapiṣṭakavistaraiḥ // (223.2) Par.?
ebhiḥ suḍhaukitaṃ kṛtvā tadannaṃ kadalīdale / (224.1) Par.?
bhojayeyuḥ janāḥ sarve yathāvṛddhapuraḥsarāḥ // (224.2) Par.?
ācamya ca tatastatra candanaiśca catuḥsamaiḥ / (225.1) Par.?
anyonyaṃ lepanaṃ kuryustailaiḥ pakvaiḥ sugandhibhiḥ // (225.2) Par.?
karpūravāsitaṃ divyaṃ tāmbūlaṃ gandhapūritam / (226.1) Par.?
bhakṣayeyustato 'nyonyaṃ paridhāya navāmbaram // (226.2) Par.?
puṣpairābharaṇaṃ kṛtvā namaskṛtya śacīpatim / (227.1) Par.?
gītairnṛtyaiśca vādyaiśca kuryustatra mahotsavam // (227.2) Par.?
tataśca harṣitāḥ sarve mantraṃ ślokacatuṣṭayam / (228.1) Par.?
hastasaṃpuṭakaṃ kṛtvā paṭheyurvīkṣya bhāskaram // (228.2) Par.?
kṣetre cākhaṇḍitadhānye puṣyayātrāprabhāvataḥ / (229.1) Par.?
asmābhirmānitā sarvaiḥ sāsmān pātu śubhapradā // (229.2) Par.?
karmaṇā manasā vācā ye cāsmākaṃ virodhinaḥ / (230.1) Par.?
sarve te praśamaṃ yāntu puṣyayātrāprabhāvataḥ // (230.2) Par.?
dhānyavṛddhiryaśovṛddhiḥ pravṛddhirdāraputrayoḥ / (231.1) Par.?
rājasamānavṛddhiśca gavāṃ vṛddhistathaiva ca // (231.2) Par.?
mantraśāsanavṛddhiśca dhanavṛddhiraharniśam / (232.1) Par.?
asmākamastu satataṃ yāvat pūrṇo na vatsaraḥ // (232.2) Par.?
tataḥ pramuditāḥ sarve vrajeyuḥ svaniketanam / (233.1) Par.?
na bhojanaṃ punaḥ kuryustasmin ahani te janāḥ // (233.2) Par.?
hitāya sarvalokānāṃ puṣyayātrā manoharā / (234.1) Par.?
purā parāśareṇeyaṃ kṛtā sarvārthasādhinī // (234.2) Par.?
tasmādiyaṃ prayatnena puṣyayātrāvidhānataḥ / (235.1) Par.?
sarvavighnapraśāntyarthaṃ kāryā śasyasya vṛddhaye // (235.2) Par.?
puṣyayātrāṃ na kurvanti ye janā dhanagarvitāḥ / (236.1) Par.?
na vighnopaśamasteṣāṃ kutastadvatsare sukham // (236.2) Par.?
pauṣe māsi tataḥ kuryāddhānyacchedaṃ vicakṣaṇaḥ / (237.1) Par.?
mardayitvā yathāyogamāḍhakena pramāpayet // (237.2) Par.?
athāḍhakalakṣaṇam / (238.1) Par.?
dvādaśāṅgulakairmānairāḍhakaḥ parikīrtitaḥ / (238.2) Par.?
māpanaṃ vāmāvartena dakṣiṇe na kadācana // (238.3) Par.?
yāmyāvartena dhānyānāṃ māpanaṃ vyayakārakam / (239.1) Par.?
vāmāvartena sukhadaṃ dhānyavṛddhikaraṃ param // (239.2) Par.?
śleṣmātakāmrapunnāgakṛtamāḍhakamuttamam / (240.1) Par.?
kapitthaparkaṭīnimbajanitaṃ dainyavarddhanam // (240.2) Par.?
atha dhānyasthāpanam / (241.1) Par.?
hastāharitraye puṣye revatyāṃ ca prajāpatau / (241.2) Par.?
yamamūlottare saumye maghāyāṃ ca punarvasau // (241.3) Par.?
jīve saumye bhṛgorvāre nidhane krūravarjite / (242.1) Par.?
mīnalagne śubhe ṛkṣe dhānyasthāpanamuttamam // (242.2) Par.?
oṃ dhanadātha sarvalokahitāya dehi me dhanaṃ svāhā / (243.1) Par.?
oṃ navadhuryasahe devi sarvakāmavivardhini kāmarūpiṇi seha me dhanaṃ svāhā / (243.2) Par.?
likhitvā tu svayaṃ mantraṃ dhānyāgāreṣu nikṣipet / (243.3) Par.?
samṛddhiṃ ca parāṃ kuryāt tato lakṣmīṃ prapūjayet // (243.4) Par.?
iti parāśaramuniviracitaṃ kṛṣiparāśaranāma pustakaṃ samāptam // (244.1) Par.?
Duration=1.0094830989838 secs.