Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7429
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīgaṇeśāya namaḥ
ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūler lavaṃ śailatām / (1.1) Par.?
śailo mṛtkaṇatāṃ tṛṇaṃ dahanatāṃ vajraṃ tṛṇakṣīṇatām / (1.2) Par.?
vahniḥ śītalatāṃ himaṃ dahanatām āyāti yasyecchayā / (1.3) Par.?
līlānāṭyakṛte bhuvo bhagavate kṛṣṇāya tubhyaṃ namaḥ / (1.4) Par.?
atha mānaparibhāṣākaṣāyādinirūpaṇo nāma prathamaḥ kiraṇaḥ, maṅgalācaraṇam
abhinavajaladaśyāmaṃ pītadukūlaṃ videhajārāmam / (1.5) Par.?
vilasitakaustubhadāmaṃ maṅgalamūrtiṃ bhaje rāmam // (1.6) Par.?
granthārambhaḥ
dharmārthakāmamokṣāṇām ārogyaṃ mūlam ucyate / (2.1) Par.?
ataḥ pravṛttir ucitā śāstre sadvaidyasaṃmataiḥ // (2.2) Par.?
mādyantaṃ suvicārya mādhavakaraṃ samyakcikitsārṇavam / (3.1) Par.?
pathyāpathyam atho vipākam akhilaṃ tāvan nṛṇāṃ karmaṇaḥ // (3.2) Par.?
sāṅgatvena mahārṇavādividitāṃ tanniṣkriyāṃ sāmpratam / (4.1) Par.?
bhūyastvādibhayena nūtanataraś cintāmaṇiḥ procyate // (4.2) Par.?
sadyollasan mādhavalakṣaṇānāṃ kramaṃ vihāyāśu vibodhanārtham / (5.1) Par.?
gadasya sāmānyaviśeṣatattvair yuktāni kurve kati lakṣaṇāni // (5.2) Par.?
śabdārthāvagame bhajanti sakalā devā sadā mūkatāṃ manye kiṃtu viśanti pāram paraṃ duṣpāraśāstrāmbudheḥ / (6.1) Par.?
kartuṃ yady api śakyate laghutayā sāraś cikitsārṇavo doṣo jātu bhaviṣyatīti manasā nyūnādhiko na kṛtaḥ // (6.2) Par.?
cintāmaṇeḥ prathamataḥ kiraṇaiś caturbhiḥ dravyasya mānam akhilasya rasasya śuddhiḥ / (7.1) Par.?
kālāditattvakathanaṃ tv atha nāḍikādes tattvaṃ tato 'nyakiraṇair upacāraṇāya // (7.2) Par.?
vaidyalakṣaṇaṃ bhedāś ca praśastavaidyalakṣaṇam
śāstreṣu śramavān kriyāsu kuśalaḥ prājñaḥ sudhīḥ satyavāk dhīro roganirūpaṇaikakuśalaḥ pīyūṣahastaḥ śuciḥ / (8.1) Par.?
dravyāṇāṃ rasavīryakāryam akhilaṃ jñātā dayāluḥ sadā nirṇetā ṛtukāladeśavayasāṃ mātrādhikārī bhiṣak // (8.2) Par.?
vaidyabhedāḥ
rasavaidyo bhaved daivo mānuṣo mūlakādibhiḥ / (9.1) Par.?
āsuraḥ śastradāhāḍhyaḥ siddhavaidyas tu māntrikaḥ // (9.2) Par.?
adhamā mūlikākhyātāḥ kvāthakhyātāś ca madhyamā / (10.1) Par.?
uttamārasam ākhyātās trividho vaidyanirṇaya // (10.2) Par.?
praśastavaidyasya sāmudrika lakṣaṇāni (jyotiṣaśāstrānusāreṇa)
padmāṅkuśalasatpādo matsyacāpalasatkaraḥ / (11.1) Par.?
raktarekhāṅkuro yas tu sa vaidyo 'mṛtahastakaḥ // (11.2) Par.?
apraśastavaidyalakṣaṇam
ādau vikatthanārakto lubdho guruvivarjitaḥ / (12.1) Par.?
kṛṣṇarekhāṅkuro yas tu dagdhahastaḥ sa ucyate // (12.2) Par.?
avijñāya tu śāstrārthaṃ prayogaṃ kārayed bhiṣak / (13.1) Par.?
yamopamaḥ sa vijñeyo martyānāṃ mṛtyurūpadhṛk // (13.2) Par.?
vinā śāstro yo brūyāt tam āhuḥ brahmaghātakaḥ / (14.1) Par.?
naro narakapātī syāt tasya sambhāṣaṇād api // (14.2) Par.?
na jānāti ca śāstrāṇi lakṣaṇaṃ yo na vidyate / (15.1) Par.?
mārayaty āśu jantūnāṃ sa vaidyo yamakiṃkaraḥ // (15.2) Par.?
paṅgukubjakuṭilamaṇḍitaśiro nāḍyopakarṇāvadhiḥ / (16.1) Par.?
eko netra rujāvabhakṣitatanu kṛṣṭī bhavet ślīpadī // (16.2) Par.?
āyurvedahīnā kapilasvarūpā unmattavanitāratāḥ / (17.1) Par.?
vaidyaṃ rasam auṣadham anahitaṃ rogī akāle mriyaḥ // (17.2) Par.?
vyādhes tattvaparijñānaṃ vedanāyāś ca nigrahaḥ / (18.1) Par.?
etad vaidyasya vaidyatvaṃ na vaidyaḥ prabhur āyuṣaḥ // (18.2) Par.?
kucelaḥ karkaśo lubdhaḥ kugrāmī svayam āgataḥ / (19.1) Par.?
pañca vaidyā na pūjyante dhanvantarisamā yadi // (19.2) Par.?
mānaparibhāṣā
na mānena vinā yuktir dravyāṇāṃ jāyate kvacit / (20.1) Par.?
ataḥ prayogasiddhyarthaṃ māgadhaṃ mānam ucyate // (20.2) Par.?
jālāntaragatacaṇḍabhānukiraṇair yad vīkṣyate kumārajaḥ / (21.1) Par.?
tataḥ prāhus trasareṇu tatra ṣaḍbhir ājāhvayā sarṣapaḥ // (21.2) Par.?
syād ebhis tribhir eva toḍitatanu gaurāhvayaḥ sarṣapaḥ ṣaḍbhis taiś ca yavo bhaved atha yavair etais tribhī raktikā / (22.1) Par.?
guñjaḥ syāt triyavaiś ca raktiyugalaṃ vallaś ca tatpañcakair māṣomāṣacatuṣṭyam nigaditaṃ śāṇaś ca śānadvayam // (22.2) Par.?
kolaṃ draṃkṣaṇakaṃ tathaiva vaṭakaṃ koladvayaṃ karṣakaṃ cākṣaḥ pāṇitalaṃ viḍālapadakaṃ tadvat suvarṇaṃ picuḥ / (23.1) Par.?
karṣābhyām api śuktikā nigaditā karṣaiś caturbhiḥ palam bilvaṃ muṣṭir athāpi śuktiyugalaṃ syāt kuñcikā ṣoḍaśī // (23.2) Par.?
bilve dve 'pi mānika ca prasṛtaṃ nāmnā caturbhiḥ palaiḥ yuktaḥ syāt kuḍavo 'ñjaliś ca palikāny aṣṭau śarāvo bhavet / (24.1) Par.?
tanmānaṃ dharaṇaṃ palasya daśamo bhāgo bhavet yatsthitaṃ vidyāc cāpi śataṃ palāni ca tulā bhāras tulāviṃśatiḥ // (24.2) Par.?
prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate / (25.1) Par.?
droṇoralvaṇavyarmaṇaṃ ca kalaśo droṇadvayaṃ syāt punaḥ sūrpaḥ kumbham ihollikhanti ca catuḥṣaṣṭiḥ śarābā śubhāḥ // (25.2) Par.?
droṇī droṇacatuṣṭayena tulikā tasyāḥ śarāvāḥ śatam aṣṭaviṃśatisaṃyutaṃ ca bharikā syur mānasaṃpratyaye / (26.1) Par.?
māṣaḥ śāṇapicuḥ palaṃ ca kuḍavaḥ prasthas tathā cāḍhako droṇo goṇyapitāś caturguṇatayā nirdhāritāḥ syuḥ kramāt // (26.2) Par.?
agastismṛtau
yavaḥ syāt sarṣapaiḥ ṣaḍbhir guñjā tu syāt tribhir yavaiḥ / (27.1) Par.?
guñjābhiḥ pañcabhiś caikamāṣakaḥ parikīrtitaḥ // (27.2) Par.?
bhavet ṣoḍaśabhir māṣaiḥ suvarṇas tat punaḥ smṛtaḥ / (28.1) Par.?
caturbhiḥ palam etasya daśamo dharaṇo viduḥ / (28.2) Par.?
daśapalāni dharaṇaṃ catvāri suvarṇāni niṣkaḥ // (28.3) Par.?
dravyādigrahaṇavicāraḥ
śuṣkaṃ navīnaṃ sakaleṣu yojyam dravyaṃ tathārdraṃ dviguṇaṃ prayojyam / (29.1) Par.?
śuṣkasya tāvad guru tīkṣṇasattvāt tadarddhabhāgaḥ parikalpanīyaḥ // (29.2) Par.?
guñjādimānam ārabhya yāvat syāt kuḍavasthitiḥ / (30.1) Par.?
dravārdraśuṣkadravyāṇāṃ tāvanmānaṃ samaṃ matam // (30.2) Par.?
prasthādimānam ārabhya dviguṇaṃ tad dravārdrayoḥ / (31.1) Par.?
kuḍave 'pi kvacid dvitvaṃ yathādantīghṛtaṃ smṛtam // (31.2) Par.?
palaiḥ ṣoḍaśabhiḥ prasthaḥ śuṣkāṇāṃ ca tato viduḥ / (32.1) Par.?
dviguṇaṃ svarasārdrāṇāṃ tailakṣīraguḍābhasām // (32.2) Par.?
kiñca lājāpāyasanārikelasalilaṃ mūtraṃ jalaṃ kāñjikam / (33.1) Par.?
dvātriṃśatpalakaṃ tadarddham uditaṃ prasthaṃ rasaṃ cauṣadham // (33.2) Par.?
kṣaudraṃ tailaghṛte ca viṃśatipalaṃ kṣīrasya triṃśatpalam / (34.1) Par.?
dadhnaḥ pañcakapañcakaṃ guḍapalaṃ saptadaśaḥ procyate // (34.2) Par.?
iti granthāntare (iti agasti smṛtiḥ ?)
kecid dvādaśabhiḥ prāhuḥ palair lohamṛdaśmanām / (35.1) Par.?
kṣārapāradakastūrīśaśikāśmīrajanmanām / (35.2) Par.?
eteṣu prasthabhedeṣu palaṃ ṣoḍaśaniṣkakam // (35.3) Par.?
mūlatvak dārupattrāṇāṃ puṣpasya ca phalasya ca / (36.1) Par.?
śilālavaṇamṛlloṣṭralauhāṇāṃ gomayasya ca // (36.2) Par.?
palaiḥ ṣoḍaśabhiḥ prasthaṃ lākṣā karpūragugguluḥ / (37.1) Par.?
ekaviṃśapalaṃ prastham iti prasthasya lakṣaṇam // (37.2) Par.?
navāny anyāni yojyāni dravyāṇy akhilakarmasu / (38.1) Par.?
vinā viḍaṅgakṛṣṇābhyāṃ guḍadhānyājyamakṣikaiḥ guḍūcī kuṭajo vāsā kuṣmāṇḍaś ca śatāvarī / (38.2) Par.?
aśvagandhā sahacarau śatapuṣpī prasāriṇī / (38.3) Par.?
prayoktavyā sadaivārdrā dviguṇā naiva kārayet // (38.4) Par.?
vāsā nimbapaṭolaketakībalā kuṣmāṇḍakendīvarī varṣābhūkuṭajāśvagandhasahitās tāḥ pūtigandhāmṛtāḥ / (39.1) Par.?
māṃsaṃ nāgabalā sahacarapūgahiṅgvārdrake nityaśo grāhyas tat pala eva na dviguṇitāṃ ye cekṣujātāghanāḥ // (39.2) Par.?
ekasya cauṣadher yogo yat tatra punar ucyate / (40.1) Par.?
mānato dviguṇaṃ proktaṃ taddravyaṃ tattvadarśibhiḥ // (40.2) Par.?
dravyābhāve dravyam anyad dviguṇaṃ vihitaṃ hitam / (41.1) Par.?
yogayuktaṃ yadā prāpyaṃ yuktitulyaṃ ca nikṣipet // (41.2) Par.?
aṅgabhedena dravyagrahaṇam
mahatāṃ sarvavṛkṣāṇāṃ mūlavalkaṃ pradāpayet / (42.1) Par.?
latikā hrasvavṛkṣāṇāṃ sarvāṅgaṃ parikalpayet // (42.2) Par.?
sāras tu khadirādīnāṃ nimbādīnāṃ tvacaṃ tathā / (43.1) Par.?
phalaṃ tu dāḍimādīnāṃ paṭolādeś chadas tathā // (43.2) Par.?
abhāve dravyagrahaṇam
madhvabhāve jīrṇaguḍaḥ kṣīrābhāve ca mudgakaḥ / (44.1) Par.?
sitābhāve bhavet khaṇḍaḥ śālyabhāve ca ṣaṣṭikam // (44.2) Par.?
suvarṇasyāpi raupyasyābhāve lauhena kalpayet / (45.1) Par.?
drākṣābhāve tu kāśmīryaṃ vṛkṣāmlaṃ dāḍime 'sati // (45.2) Par.?
anukte dravyagrahaṇam
drave 'py anukte jalam atra deyaṃ kāle 'py anukte divasasya pūrvam / (46.1) Par.?
bhāge 'py anukte samatā vidhānam 'ṅge 'py anukte vihitaṃ tu mūlam // (46.2) Par.?
cūrṇe snehe tathā lehe prāyaś candanāni ca / (47.1) Par.?
kaṣāye lepane prāyo yujyate raktacandanam // (47.2) Par.?
lavaṇe saindhavaṃ dadyān mūtre gomūtram iṣyate / (48.1) Par.?
payaḥ sarpiprayogeṣu gavyam eva vidhīyate // (48.2) Par.?
pātre 'nukte ca mṛtpātraṃ snehe 'nukte tilodbhavam / (49.1) Par.?
viśeṣo yatra noktaḥ syād eṣas tatra vidhiḥ smṛtaḥ // (49.2) Par.?
anirdiṣṭaḥ pramāṇānāṃ pramāṇam idam īritam / (50.1) Par.?
karṣādau tu palaṃ yāvad dadyāt ṣoḍaśikaṃ jalam // (50.2) Par.?
tatas tu kuḍavo yāvat toyam aṣṭaguṇaṃ bhavet / (51.1) Par.?
caturguṇaparaś cordhvaṃ yāvat prasthādikaṃ jalam // (51.2) Par.?
mṛdau caturguṇaṃ deyaṃ kaṭhine 'ṣṭaguṇaṃ bhavet / (52.1) Par.?
tato 'tikaṭhine śastaṃ deyaṃ ṣoḍaśikaṃ jalam // (52.2) Par.?
bhāvanā vidhiḥ
draveṇa yāvad vā dravyam ekībhūyārdratāṃ vrajet / (53.1) Par.?
tāvatpramāṇaṃ kartavyaṃ bhiṣagbhir bhāvanāvidhau // (53.2) Par.?
śuṣkadravyam upādāya svarasānām asaṃbhave / (54.1) Par.?
jale 'ṣṭaguṇite sādhyaṃ pādaśiṣṭaṃ ca gṛhyate // (54.2) Par.?
bālṃīkādiṣu auṣadhīnāṃ tyājyam āha
vālmīkasikatānūpaśmaśānakharamārgajāḥ / (55.1) Par.?
jantuvahnihimavyāptā nauṣadhyaḥ kāryasādhikāḥ // (55.2) Par.?
tathā ca
vālmīkakūparathyātarutaladevālayaśmaśāneṣu / (56.1) Par.?
jātā vidhināpihṛtā auṣadhyaḥ siddhidā na syuḥ // (56.2) Par.?
granthāntare
jalajīrṇām agnikavalitam akālarūkṣakṛmi ca śarīram / (57.1) Par.?
nyūnaṃ samadhikaṃ dravyaṃ na siddhidam iti jalpur bhiṣajaḥ // (57.2) Par.?
phalapatrādikaṃ varṣaṃ dārukāṇḍau dvivarṣakau / (58.1) Par.?
mūlaṃ trivarṣaṃ bījaṃ tu syāt saṃvatsarapañcakam / (58.2) Par.?
niryāso daśamaṃ varṣaṃ tadūrdhvaṃ na praśasyate // (58.3) Par.?
auṣadhamātrā
lehaṃ pāṇiṃ talaṃ tathaiva guṭikā cākṣapramāṇaṃ rajaḥ / (59.1) Par.?
mārjārasya padaṃ vadanti munayo mudgapramāṇāñjanam // (59.2) Par.?
toyaṃ binducatuṣṭayaṃ nayanayoḥ ṣaḍbindavo nāsikā / (60.1) Par.?
randhre pūrṇatamaṃ ca karṇayugale gaṇḍūṣamāsye rasaḥ // (60.2) Par.?
karṣapramāṇaṃ kalkaṃ syād guñjāmātraṃ rasauṣadham / (61.1) Par.?
kaṣāyaḥ palaṃmātraṃ syād iti bhojamatam viduḥ // (61.2) Par.?
yāmaṃ kalkaṃ kaṣāyavīryam akhilaṃ cūrṇaṃ ca pakṣatrayaṃ ṣaṇmāsaṃ ghṛtalehayo sapurayor māsatrayaṃ modakaḥ / (62.1) Par.?
siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat // (62.2) Par.?
granthāntare
kvāthaś ca kalkaś ca rasaś ca yāmaṃ yāmatrayaṃ modakavarticūrṇam / (63.1) Par.?
ṣaṇmāsalehyaṃ ghṛtaguggulubhyām abdāt paraṃ tailakṛtaṃ ca vīryam // (63.2) Par.?
auṣadhajīrṇakālapramāṇam
śītaṃ jalaṃ jīryati yāmamātre yāmārdhake jīryati taptatoyam / (64.1) Par.?
kalkaś ca cūrṇaṃ ca ghaṭī tṛtīye kaṣāyakaṃ jīryati yāmamātre // (64.2) Par.?
yāmadvaye tu svarasā vasāś ca jīryanti te saptaghaṭīṣu sadyaḥ / (65.1) Par.?
jīryanti lehyāny api pañcaghaṭyāṃ yāmatraye jīryati dugdhajātam // (65.2) Par.?
yāmadvaye jīryati vā ghṛtānnaṃ piṣṭaṃ tathā jīryati pañcayāme / (66.1) Par.?
sārddhe triyāmā dadhi śuktam annaṃ māṃsaṃ tathā jīryati tāvad eva // (66.2) Par.?
annaṃ tadā jīryati pañcarātre kṣīraṃ tathā saptaniśīthinīṣu / (67.1) Par.?
khanetrarātrau dadhi jīrṇamāse māsārdhike jīryati dugdhasāram // (67.2) Par.?
ghṛtaṃ gate māsi sujīrṇam āste māsadvaye jīryati māṃsam eva ca / (68.1) Par.?
ajīrṇabhāvaprabhavāmayeṣu hitāhitaṃ tatra vicāraṇīyam // (68.2) Par.?
bhojanapramāṇam
dvibhāgaṃ pūrayed annaṃ toyaṃ bhāgaṃ prapūrayet / (69.1) Par.?
pavanapracalārthāya śeṣabhāgaṃ parityajet // (69.2) Par.?
yāmamadhyena bhoktavyaṃ yāmayugmaṃ na laghayet / (70.1) Par.?
yāmamadhye rasotpattir yāmayugmāt balakṣayaḥ // (70.2) Par.?
kaṣāyabhedo nirūpyate
athātaḥ svarasaḥ kalkaḥ kvāthaś ca himaphāṇṭakau / (71.1) Par.?
kaṣāyaḥ pañcadhā proktas tadbhedau yūṣamanthakau // (71.2) Par.?
svarasaḥ
vastraniṣpīḍitaṃ yat tu cūrṇitaṃ dviguṇe jale / (72.1) Par.?
ahorātraṃ sthitaṃ vāpi svaraso dvividho mataḥ // (72.2) Par.?
sitāmadhuguḍakṣāraṃ jīrakaṃ lavaṇaṃ tathā / (73.1) Par.?
ghṛtaṃ tailaṃ ca cūrṇādi kolamātraṃ rase kṣipet // (73.2) Par.?
kalkaḥ
dravyam ādyaṃ śilāpiṣṭaṃ śuṣkaṃ vā sajalaṃ bhavet / (74.1) Par.?
karṣamānena kalkaḥ syān madhvādidviguṇaṃ kṣipet / (74.2) Par.?
sitā guḍaṃ samaṃ dadyāt dravād deyāś caturguṇāḥ // (74.3) Par.?
kvāthaḥ
pānīye ṣoḍaśapale kṣuṇṇaṃ dravyapalaṃ kṣipet / (75.1) Par.?
śṛtaṃ tad dvipalaṃ grāhyaṃ kvātho niryūha ucyate // (75.2) Par.?
himaḥ
kṣuṇṇaṃ dravyaṃ palaṃ samyak ṣaḍbhir nīrapalaiḥ plutam / (76.1) Par.?
viśoṣitaṃ himaḥ sa syāt tathā śītakaṣāyakaḥ // (76.2) Par.?
phāṇ?aḥ
kṣuṇṇaṃ dravyapalaṃ samyak taptanīre caturguṇe / (77.1) Par.?
kṣiptvā niṣpīḍya vastreṇa taddravo pāṇṭha ucyate // (77.2) Par.?
yūṣaḥ
kalkadravyapalaṃ śuṇṭhī pippalī cārdhakārṣikī / (78.1) Par.?
vāriprasthe ca vipacet taddravo yūṣa ucyate // (78.2) Par.?
manthaḥ
jale catuṣpale śīte kṣuṇṇadravyapalaṃ kṣipet / (79.1) Par.?
mṛtpātre manthayet samyak mantha ity abhidhīyate // (79.2) Par.?
kvāthaṃ caturguṇaṃ vāri kalkam aṣṭaguṇaṃ tathā / (80.1) Par.?
kaṣāyaṃ ca daśaguṇaṃ pācanaṃ dvādaśam bhavet // (80.2) Par.?
cūrṇādilakṣaṇam āha
śuṣkaṃ piṣṭaṃ vastrapūtaṃ cūrṇaṃ tat parikīrtitam / (81.1) Par.?
karṣamānena taccūrṇaṃ ghṛtādi dviguṇaṃ kṣipet // (81.2) Par.?
sikthakai rahito maṇḍaḥ peyā sikthasamanvitā / (82.1) Par.?
yavāgū bahusikthā syāt vilepī viraladravā // (82.2) Par.?
annaṃ pañcaguṇe sādhyaṃ vilepī tu caturguṇe / (83.1) Par.?
maṇḍaś ca caturguṇe yavāgūḥ ṣaḍguṇe 'mbhasi / (83.2) Par.?
aṣṭādaśaguṇe toye yūṣaḥ śārṅgadhareritam // (83.3) Par.?
palaṃ kaṣāye dravaṃ syāt yavāgvāṃ ca tadardhakam / (84.1) Par.?
pānīyeṣu tadarddhaṃ syād iti dravyasya niścayaḥ // (84.2) Par.?
uṣṇodakam
kvāthyamānaṃ tu yat toyaṃ niṣphenaṃ nirmalīkṛtam / (85.1) Par.?
bhavaty ardhāvaśiṣṭaṃ ca tad uṣṇodakam ucyate // (85.2) Par.?
kṣīrapākavidhiḥ
dravyād aṣṭaguṇaṃ kṣīraṃ kṣīrāt toyaṃ caturguṇam / (86.1) Par.?
kṣīrāvaśeṣakartavyaḥ kṣīrapāke tv ayaṃ vidhiḥ // (86.2) Par.?
madhupākavidhiḥ
toyaṃ kṣīraṃ cāṣṭabhāgaṃ madhunā trividhīyate / (87.1) Par.?
madhu śeṣe bhaved yāvat tāvat paktvāvatārayet // (87.2) Par.?
śuktavidhiḥ
kāñjikā mānato droṇaṃ śuktenātra vidhīyate / (88.1) Par.?
atra śuktavidhau maṇḍaṃ prasthaṃ pañcāḍhako 'nvitam // (88.2) Par.?
kāñjikaṃ kuḍavo dadhno guḍaprastho 'mlamūlakāt / (89.1) Par.?
palāny aṣṭau śodhitārdrāt palaṃ ṣoḍaśakaṃ tathā // (89.2) Par.?
kaṇājīrakasindhūtthaṃ haridrāmaricaṃ pṛthak / (90.1) Par.?
dvipalaṃ bhāvitaṃ bhāṇḍe dhānyenāṣṭadinaṃ sthitam // (90.2) Par.?
siddhaṃ bhavati tacchuktaṃ yadāvatarya gṛhyate / (91.1) Par.?
cāturjātaṃ tathā deyaṃ pṛthak karṣakriyānvitam // (91.2) Par.?
pañcapallavatoyena gandhānāṃ kṣālanaṃ tathā / (92.1) Par.?
śoṣaṇaṃ cāpi saṃskāro viśeṣaś cātra kathyate // (92.2) Par.?
caturyāmalakāny eva triphalā sā prakīrtitā // (93.1) Par.?
māghe harītakī grāhyā phālgune ca vibhītakī / (94.1) Par.?
caitre cāmalakī grāhyā triphalā saphalā bhavet // (94.2) Par.?
harītakī
harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā / (95.1) Par.?
rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī // (95.2) Par.?
unmīlanī buddhibalendriyāṇāṃ vināśinī pittakaphānilānām / (96.1) Par.?
saṃjīvanī sarvarasāyanānāṃ somo yathā sarvavanaspatīnām // (96.2) Par.?
bhukte pathyābhukte pathyā bhuktābhukte pathyāpathyā / (97.1) Par.?
jīrṇe pathyājīrṇe pathyā jīrṇājīrṇe pathyāpathyā / (97.2) Par.?
bhuktābhuktaṃ tu vamanaṃ jīrṇājīrṇaṃ virecanam // (97.3) Par.?
vibhītakī
vibhītakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ kaphāpahaḥ / (98.1) Par.?
cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ // (98.2) Par.?
āmalakī
tadvad āmalakam amlam uttamaṃ śītavīryaṃ kaphapittanāśanam / (99.1) Par.?
keśyam akṣogadaghātīśītalaṃ vṛṣyam āśu vinihanti ṣaṇḍatām // (99.2) Par.?
tryūṣaṇam
pippalī maricaṃ śuṇṭhī tryūṣaṇam ucyate // (100.1) Par.?
pippalī
pippalī jvarahā vṛṣyā snigdhoṣṇā kaṭutiktakā / (101.1) Par.?
dīpanī mārutaṃ śvāsaṃ kāsaṃ śleṣmakṣayāpahā // (101.2) Par.?
maricam
maricaṃ laghu tiktarasaṃ kaṭukaṃ ghāti ca hṛdrogasaṃśamanam / (102.1) Par.?
kṛmivātaharaṃ rucisaṃjananaṃ svaraśuddhikaraṃ galadoṣaharam // (102.2) Par.?
śuṇ?hī
śuṇṭhī snigdhā śothaśūlānilaghnī coṣṇā kaṭvī śleṣmadoṣān nihanti / (103.1) Par.?
hikkākāsādhmānabaddhodarāṇi śvāsaṃ vahner māndyam āmādidoṣān // (103.2) Par.?
kṣāratrayam
svarjikā yavaśūkaś ca kṣārayugmam udāhṛtam / (104.1) Par.?
tṛtīyaṃ ṭaṅkaṇaṃ kṣāraṃ gulmāśmaryādināśanam // (104.2) Par.?
trijātakacaturjātakaṃ ca
trigandhamelā tvak patraṃ cāturjātaṃ sakeśaram / (105.1) Par.?
elā
madhuraṃ malinahṛt syāt tiktam īṣat kaṭūṣṇam / (105.2) Par.?
balakaram arucighnaṃ śītavīryaṃ vipāke // (105.3) Par.?
viṣagadagudakīlaṃ sthaulyavidhvaṃsī cailam / (106.1) Par.?
pradaragalabalāsaśvāsakāsān nihanti // (106.2) Par.?
tvak
kaṭukaṃ śītaṃ kaphakāsavināśanaṃ svaryam / (107.1) Par.?
śukrapramehaśamanaṃ laghu kaṇṭhaviśuddhijananaṃ ca // (107.2) Par.?
patra
patrakaṃ laghutiktoṣṇaṃ viṣānilakaphāpaham / (108.1) Par.?
vastikaṇṭhatridoṣaghnaṃ mukhamastakaśodhanam // (108.2) Par.?
nāgakeśaraḥ
nāgakeśaram atīva śītalaṃ pittadāhaśamanaṃ ca tiktakam / (109.1) Par.?
vastikaṇṭhabhavasṛk kaphāpahaṃ kiṃcid uṣṇalaghupākivṛṣyakam // (109.2) Par.?
jīrakatrayam
jīrakaṃ kṛṣṇajīraṃ ca kaṇajīraṃ tṛtīyakam / (110.1) Par.?
jīrakaḥ kaṭur udīrito himo dīpanaṃ kṛmiharo 'rśasāṃ hitaḥ / (110.2) Par.?
saṃgrahānilarujātisāranudgulmaśūlaviṣamajvarāpahaḥ // (110.3) Par.?
karpūrāditrikam
karpūrāditrikaṃ prāhuḥ karpūramadakuṅkumam // (111.1) Par.?
karpūraḥ
karpūro madhuraḥ satiktaḥ kaṭukaś chardividāhāpahaḥ / (112.1) Par.?
śītapittaharaḥ karoti na kapha,ṛṣṭo nidāghe hito / (112.2) Par.?
dagdhāṅge śiśire ca pīnasagare pathyo 'lpa uṣṇaḥ kaṭuḥ // (112.3) Par.?
kastūrī
gandhāḍhyā kṛmināśinī kaphaharā saṃśodhinī srotasām / (113.1) Par.?
kāmāhlādavisāriṇī śramaharā tiktātivahnipradā // (113.2) Par.?
kaṭukledaviṣāpahā sakaṭukā puṇyāṅgarāge hitā / (114.1) Par.?
ity evaṃ kathitāś caturdaśa guṇāḥ kastūrikāyāḥ punaḥ // (114.2) Par.?
śuddhakastūrīlakṣaṇaḥ
yā gandhaḥ ketakīnāṃ harati parimalair varṇataḥ piṅgalābhā / (115.1) Par.?
svāde tiktā kaṭvī laghur atha tulitā marditā cikkaṇā syāt // (115.2) Par.?
kṣiptāgnau bhasma na syāc cimicimi kurute carmagandhā hutāśe / (116.1) Par.?
sā śuddhā śobhanāsyā varamṛgatanujā rājayogyā prasiddhā // (116.2) Par.?
kṛtrimakasturīlakṣaṇaḥ
karatalajalamadhye sthāpayitvā muhūrtaṃ punar api yadi paśyed daṇḍamātraṃ nirīkṣya / (117.1) Par.?
yadi bhavati ca raktaṃ tajjalaṃ pītavarṇaṃ na bhavati mṛganābhiḥ kṛtrimo 'sau vikāraḥ // (117.2) Par.?
kuṅkumam
kuṅkumam surabhi tiktaṃ kaṭūṣṇakāsapittakaphakaṇṭharujāghnam / (118.1) Par.?
ūrdhvaṃ śūlaviṣadoṣaharaṃ tadrocanaṃ tu tanukāntikaraṃ ca // (118.2) Par.?
lavaṇapañcakam
sauvarcalaṃ saindhavaṃ ca viḍam audbhidam eva ca / (119.1) Par.?
sāmudreṇa sahaitāni pañca syur lavaṇāni ca / (119.2) Par.?
teṣu mukhyaṃ saindhavaṃ syāt sarvabhāveṣu kṣepayet // (119.3) Par.?
sindhūdbhavaṃ netrarujāpahaṃ ca saṃdīpanīyaṃ rucivṛṣyam uktam / (120.1) Par.?
pūtaṃ tridoṣopaśamaṃ karoti viḍbandhanaṃ svādurasaṃ vraṇaghnam // (120.2) Par.?
jīvanīyagaṇaḥ
kākolīkṣīrakākolī jīvakarṣabhakau tathā / (121.1) Par.?
medaś cāpi mahāmedo jīvantī madhukaṃ tathā // (121.2) Par.?
mudgaparṇīmāṣaparṇī jīvanīyagaṇas tv ayam / (122.1) Par.?
stanyakṛd bṛṃhaṇo vṛṣyo garbhasandhānakṛd guru // (122.2) Par.?
aṣ?avarga[ḥ]
dvau medau dvau ca kākolyau jīvakarṣabhakau tathā / (123.1) Par.?
ṛddhir vṛddhiś cāṣṭavargo jīvanīyasamo guṇaḥ // (123.2) Par.?
aṣ?avargābhāve
medābhāve 'śvagandhā ca mahāmede ca sārivā / (124.1) Par.?
ṛddhyabhāve balā grāhyā vṛddhau tv atibalā tathā // (124.2) Par.?
kākolīyugalābhāve nikṣipec ca śatāvarī / (125.1) Par.?
jīvakarṣabhakābhāve guḍūcī vaṃśalocane // (125.2) Par.?
kaṣāyapramāṇam
vāte 'tyuṣṇaṃ kaphe coṣṇaṃ pitte rakte 'tiśītalam / (126.1) Par.?
saṃsarge tat samoṣṇaṃ syāt sannipāte tv aśītalam // (126.2) Par.?
divālpatvena doṣāṇāṃ kvāthasya prasṛtārdhakam / (127.1) Par.?
rātrau śītāṃśukiraṇair dhātūn puṣyanti te malāḥ // (127.2) Par.?
rātrau doṣaprabāhulyāt prasṛtaṃ pānato hitaḥ / (128.1) Par.?
tṛṣite gaṇḍūṣatoyasya pāne kvātheṣv ayaṃ kramaḥ // (128.2) Par.?
Duration=0.72475004196167 secs.