Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7430
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aśodhite dhāturase jīvanāntaṃ na saṃśayaḥ / (1.1) Par.?
mṛtāś cāmṛtatulyā hi bhavanti sarvadhātavaḥ // (1.2) Par.?
antaḥ sunīlo bahir ujjvalo yo madhyāhnasūryapratimaprakāśaḥ / (2.1) Par.?
śasto 'tha dhūmraḥ paripāṇḍuraś ca sūto na yojyo rasakarmasiddhau // (2.2) Par.?
khalle niśeṣṭakacūrṇaiḥ ṣoḍaśāṃśaiḥ rasādīnām / (3.1) Par.?
jambīradravaiś cāpi mardayet sa viśudhyati // (3.2) Par.?
kumāryā ca niśācūrṇayutaṃ sūtaṃ vimardayet / (4.1) Par.?
pātayet pātanayantre samyak śuddho raso bhavet // (4.2) Par.?
nāgavaṅgamalo vahniś cāñcalyaṃ ca viṣaṃ giriḥ / (5.1) Par.?
atyagniś cāṣṭadoṣāś ca nisargāt pārade sthitāḥ // (5.2) Par.?
saurṇai niśeṣṭakā dhūmra jambīrāmbubhir ā dinam / (6.1) Par.?
marditaḥ kāṃjikair dhauto nāgadoṣaṃ rasas tyajet // (6.2) Par.?
viśālāṅkoṭhacūrṇena vaṃgadoṣaṃ vimuñcati / (7.1) Par.?
rājavṛkṣo malaṃ hanti citrako vahnidūṣaṇam // (7.2) Par.?
cāñcalyaṃ kṛṣṇadhustūras triphalā viṣanāśinī / (8.1) Par.?
kaṭutrayaṃ giriṃ hanti atyagniṃ ca trikaṇṭakaḥ // (8.2) Par.?
pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sacānyakam / (9.1) Par.?
uddhṛtoṣṇāranālena mṛtpātre kṣālayet sudhīḥ / (9.2) Par.?
evaṃ saṃśodhitaḥ sūtaḥ saptakañcukavarjitaḥ // (9.3) Par.?
aṣṭadoṣavinirmuktaḥ saptakañcukavarjitaḥ / (10.1) Par.?
viśuddho jāyate sūtaḥ tataḥ karmaṇi yajayet // (10.2) Par.?
mercury:: māraṇa
amladāḍimatoyena gandhapādāṃśasaṃyutaḥ / (11.1) Par.?
vandhyākarkoṭikāmūlapiṇḍena mriyate rasaḥ // (11.2) Par.?
eraṇḍamūlaṃ vaḍavāgnimūlaṃ dhustūramūlaṃ lavaṇasyapūre / (12.1) Par.?
saṃghaṭṭayet bhāṇḍayugme rasas tu bhasmibhavec candrasamānakāntiḥ // (12.2) Par.?
māraṇa
śvetāṅkoṭhajaṭākārā sūto mardyo dinatrayam / (13.1) Par.?
puṭitaṃ cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt // (13.2) Par.?
dvipalaṃ śuddhasūtaṃ tu tadarddhaśuddhagandhakam / (14.1) Par.?
kanyānīreṇa saṃmardya radhvā tu bhūdhare pacet / (14.2) Par.?
mriyate nāsti sandehaḥ sarvarogeṣu yojayet // (14.3) Par.?
śvetāṅkoṭhaśirīṣāmbupiṇṭo khalle dinatrayam / (15.1) Par.?
marditaś cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt // (15.2) Par.?
pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilarogavāhakaḥ / (16.1) Par.?
pañcabhūtamayayogarājako dehalauhakaraḥ siddhidāyakaḥ // (16.2) Par.?
pāradaḥ kṛmikuṣṭhaghnaś cakṣuṣyaś ca rasāyanaḥ / (17.1) Par.?
yogavāhī mahāvīryo jarāmṛtyunivāraṇaḥ // (17.2) Par.?
tāre guṇāśīti tadarddhakānte vaṃge catuṣṣaṣṭi raje tadarddham / (18.1) Par.?
svarṇe sahasraṃ gagane śatekaṃ vajre guṇākoṭiś cānanta sūte // (18.2) Par.?
harabījaṃ śatapalaṃ khallamadhye vinikṣipet / (19.1) Par.?
tadarddhena tadarddhena tadarddhenāthavā punaḥ // (19.2) Par.?
pāradaṃ palamātraṃ syād anyūnaṃ kurute bhiṣak / (20.1) Par.?
aghoramantroccāraiś ca ṣoḍaśena prapūjayet // (20.2) Par.?
khallamadhye tataḥ sthāpya śodhayec ca bhiṣagvaraḥ / (21.1) Par.?
haridrācūrṇāsaṃyuktam mardayed ghaṭikādvayam // (21.2) Par.?
gṛhadhūmasamāyuktam ātapena vibhāvayet / (22.1) Par.?
śuklavastrāntare kṣiptvā rasena bhāvayed budhaḥ // (22.2) Par.?
śikhaṇḍī pūtikāṣṭhaṃ ca eṣikā phaṇī vallikā / (23.1) Par.?
kakkolamusalītuṇḍī kanyāpalāśacitrakam // (23.2) Par.?
aṅkolaṃ rājavṛkṣaś ca kāñcanasya dravair api / (24.1) Par.?
bhṛṅgarājasya varṣābhūdravaṃ dattvā vimardayet / (24.2) Par.?
nirdravaṃ marditaḥ patrarasaiḥ śuddhi bhaved rasaḥ // (24.3) Par.?
harabījaṃ rasaḥ sūtaḥ pāradaś capalo 'mṛtaḥ / (25.1) Par.?
etāṇi sūtanāmāni sarvarogeṣu yojayet // (25.2) Par.?
sadugdhabhāṇḍārddhapurasthito 'yaṃ śuddho bhavet kūrmapuṭena gandhaḥ / (26.1) Par.?
kṣudrīkṛtaḥ sājya caṭusthito 'gnau dravīkṛto dugdhanipātito vā // (26.2) Par.?
śuddhagandho hared rogān kuṣṭhamṛtyujvarāpahaḥ / (27.1) Par.?
agnikārī mahān uṣṇo vīryavṛddhiṃ karoti ca // (27.2) Par.?
rasasindūra
palamātraṃ rasaṃ śuddhaṃ tāvanmānaṃ ca gandhakam / (28.1) Par.?
vidhivat kajjalīkṛtvā nyagrodhāṅkuravāribhiḥ // (28.2) Par.?
bhāvanātritayaṃ dattvā kācakūpyāṃ nidhāpayet / (29.1) Par.?
kramād agniṃ tato dadyād bhiṣag yāmacatuṣṭayam // (29.2) Par.?
jāyate rasasindūraṃ tarūṇāruṇasannibham / (30.1) Par.?
anupānaviṣeṣeṇa karoti vividhān guṇām // (30.2) Par.?
Duration=0.097250938415527 secs.