Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7440
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devy uvāca / (1.1) Par.?
devadeva mahādeva mahākāruṇika prabho / (1.2) Par.?
yoginām kiṃ sadā sevyam kaulānāṃ varapuṣṭidam // (1.3) Par.?
manaścāñcalyaharaṇam kiṃ samādhiphalapradam / (2.1) Par.?
vadasva tad aśeṣeṇa yady ahaṃ tava vallabhā // (2.2) Par.?
śiva uvāca / (3.1) Par.?
akathyam etat cārvaṅgi devāsuranareṣv api / (3.2) Par.?
kathayāmi tava prītyā guhyād guhyataram mahat // (3.3) Par.?
śrutvā tvayāpi goptavyam yatnena paśusaṃkaṭe / (4.1) Par.?
valo nāma mahān āsīd asuro balavān purā // (4.2) Par.?
jitvā suragaṇān sarvān indro 'bhūt svayam eva saḥ / (5.1) Par.?
tataḥ palāyitāḥ sarve bhayodvignā divaukasaḥ // (5.2) Par.?
puraṃdaram purodhāya mantrayitvā suniścitam / (6.1) Par.?
nānyo 'sti tasmād asmākam tataḥ śrīmadhusūdanāt // (6.2) Par.?
iti saṃcintya te sarve prayayuḥ parameśvaram / (7.1) Par.?
saṃstūyamānam ṛṣibhiḥ siddhakiṃnarasevitam // (7.2) Par.?
taṃ dṛṣṭvā puṇḍarikākṣaṃ praṇamya daṇḍavad bhuvi / (8.1) Par.?
ūcuḥ prāñjalayaścaite devāḥ śakrapurogamāḥ // (8.2) Par.?
namo 'stu haraye tubhyam sarvaduḥkhaharāya ca / (9.1) Par.?
surāṇām ārtināśāya sarveśāya namo namaḥ // (9.2) Par.?
namas trimūrtaye tubhyam sṛṣṭisthityantakāriṇe / (10.1) Par.?
guṇātītāya śuddhāya parato 'pi parāya ca // (10.2) Par.?
sarvātmane namas te 'stu sarvaśaktiyutāya te / (11.1) Par.?
sarvajñāya sarvalokasākṣiṇe te namo namaḥ // (11.2) Par.?
iti stutvā ca sakalam tad vṛttāntam nyavedayan / (12.1) Par.?
śaraṇam tvām gatāḥ sarve trāhi naś caiva nityaśaḥ // (12.2) Par.?
durācāro valo mṛtyum yathā yāty acireṇa saḥ / (13.1) Par.?
rakṣāsmākaṃ ca śakrasya tathā kartuṃ tvam arhasi // (13.2) Par.?
śrutvedam vacanam teṣām idam āha puraṃdaram / (14.1) Par.?
vṛttāntam etaj jānāmi valasyāsya durātmanaḥ // (14.2) Par.?
brahmaṇā na mayā vāpi na sa vadhyaḥ śivena vā / (15.1) Par.?
tvayaiva vadhyo bhavitā sa durātmā na saṃśayaḥ // (15.2) Par.?
etat sarvam maheśāya nivedaya puraṃdara / (16.1) Par.?
sa eva bhagavān sarvam etaj jānāti śaṃkaraḥ // (16.2) Par.?
tavābhilaṣitaṃ sarvam sa vidhāsyati gamyatām / (17.1) Par.?
prasādyatām ca yatnena tvayā saubhaktavatsalaḥ // (17.2) Par.?
atha praṇamya śakras tam samāyāto mamāntikam / (18.1) Par.?
āgatya śuddhabhāvo 'sau praṇamya ca kṛtāñjaliḥ // (18.2) Par.?
tuṣṭāva vividhaiḥ stotrair bhaktigadgadabhāṣitaiḥ / (19.1) Par.?
kailāse nivasantam māṃ dhyānoparatam īśvaram // (19.2) Par.?
stotrapāṭhair bahuvidhais tadudbhavanināditaiḥ / (20.1) Par.?
mahadbhiḥ parito jñānaṃ sarvaṃ tadavaśeṣataḥ // (20.2) Par.?
asyaiva vadhyaḥ sa valo durātmāsau bhaviṣyati / (21.1) Par.?
bhaviṣyam etad vijñāya śakram āhūya saṃnidhim // (21.2) Par.?
tasmai tat paramaṃ jñānam dattvāvocam idaṃ vacaḥ / (22.1) Par.?
trailokyavijayājñānam etat trailokyadurlabham // (22.2) Par.?
trailokyavijayājñānāj jñānaṃ nāsti maheśvari / (23.1) Par.?
aśeṣajāḍyaharaṇaṃ paramātmaprakāśanam // (23.2) Par.?
akhaṇḍānandanilayam advaitaṃ paramaṃ padam / (24.1) Par.?
manaḥsthairyakaraṃ rogaśokasaṃtāpanāśanam // (24.2) Par.?
balapuṣṭikaram samyagyogasiddhikaraṃ param / (25.1) Par.?
niṣevyatām iyaṃ saṃvit sthīyatām ca mamāntike // (25.2) Par.?
tato gatvā vatsarānte sa valo jeṣyate tvayā / (26.1) Par.?
ity evam uktaḥ sa mayā prāñjaliś cedam abravīt // (26.2) Par.?
śakra uvāca / (27.1) Par.?
devadeva mahādeva sarvajña sarvatattvavit / (27.2) Par.?
vidhinā kena sevyeyaṃ ko vā mantro viśodhane // (27.3) Par.?
tarpaṇe svīkṛtau mantraḥ saṃvidaḥ kṛpayā vibho / (28.1) Par.?
sarvam etad aśeṣeṇa sāṅgopāṅgam vadasva me // (28.2) Par.?
śrīśiva uvāca / (29.1) Par.?
śṛṇu śakra mahābhāga sarvam etad vadāmi te / (29.2) Par.?
śrutvā gopaya yatnena tad evācara nityaśaḥ // (29.3) Par.?
trailokyavijayākhyāyā nāmāni prathamaṃ kramāt / (30.1) Par.?
kathayāmi tava snehāt atiguhyāni sarvataḥ // (30.2) Par.?
trailokyavijayā siddhā siddhidā siddhimūlikā / (31.1) Par.?
jñānam saṃvit saṃvidā ca śyāmā bhaṅgā rasāyanā // (31.2) Par.?
yogadā yoginām sevyā yogamārgaprakāśinī / (32.1) Par.?
brāhmaṇī brahmasambhūtā brahmānandapradāyinī // (32.2) Par.?
vāgdevatā vaśakarī vijayā vijayapradā / (33.1) Par.?
samādhivaradā jñānanāśinī caikaviṃśatiḥ // (33.2) Par.?
śvetaraktapītakṛṣṇapuṣpabhedāccaturvidhā / (34.1) Par.?
śvetapuṣpā brāhmaṇī sā kṣatriyā raktapuṣpikā // (34.2) Par.?
pītapuṣpā tu vaiśyā ca śūdrā tu kṛṣṇapuṣpikā / (35.1) Par.?
ākṛṣya pattrāṇy etāsām sabījāni prayatnataḥ // (35.2) Par.?
bharjitāni ghṛtenaiva cūrṇitāni śilātale / (36.1) Par.?
trikaṭutriphalāśṛṅgī kuṣṭham dhanyākasaindhavam // (36.2) Par.?
śaṭī tālīśapatraṃ ca kaṭphalaṃ nāgakesaram / (37.1) Par.?
yamānīdvayam methī ca jīrakadvayam eva ca // (37.2) Par.?
etāni samabhāgāni raudraśuṣkāni cūrṇayet / (38.1) Par.?
gṛhītvā cūrṇam etat tu saṃviccūrṇaṃ tu tatsamam // (38.2) Par.?
ubhayos tu samam kṛtvā sitāṃ saṃmiśrayed ghṛte / (39.1) Par.?
miśrayitvā caturthāṃśam samaṃ madhu ghṛtam tathā // (39.2) Par.?
punaḥ śilātale piṣṭvā triṣu gandham pravartayet / (40.1) Par.?
svarṇādipātre purataḥ sthāpayitvā tataḥ kramāt // (40.2) Par.?
caturbhir manubhis tasyāḥ śodhanam samupācaret / (41.1) Par.?
niveśya tatra pāṇyagram yathāvidhi viśodhayet // (41.2) Par.?
oṃ saṃvide brahmasaṃbhūte brahmaputri sadānaghe / (42.1) Par.?
bhairavāṇām ca tṛptyarthaṃ pavitrā bhava sarvadā // (42.2) Par.?
oṃ brāhmaṇyai namaḥ svāhā brahmāṇīśodhane manuḥ / (43.1) Par.?
oṃ siddhimūlakriye devi hīnabodhaprabodhinī / (43.2) Par.?
rājaprajā vaśakarī śatrukaṇṭhatriśūlinī // (43.3) Par.?
oṃ kṣatriyāyai namaḥ svāhā śodhayed aparāṃ tataḥ / (44.1) Par.?
oṃ ajñānendhanadīptāgne jñānāgne jñānarūpiṇi / (44.2) Par.?
ānandaś cāhutim prītiṃ samyagjñānam prayaccha me // (44.3) Par.?
dṛīm vaiśyāyai nama.ḥ svāhā vaiśyāṃ saṃśodhayet tataḥ / (45.1) Par.?
oṃ namasyāmi namasyāmi yogamārgapradarśinī / (45.2) Par.?
trailokyavijaye mātaḥ samādhiphaladā bhava // (45.3) Par.?
kṛīm śūdrāyai namaḥ svāhā śūdrāyāḥ śodhanaṃ manuḥ / (46.1) Par.?
oṃ amṛte amṛtodbhave amṛtavarṣiṇi / (46.2) Par.?
amṛtam ākarṣaya ākarṣaya siddhiṃ dehi // (46.3) Par.?
amukaṃ me vaśam ānaya svāhā / (47.1) Par.?
dvidhānto 'yaṃ manuḥ proktaś catuṣkāṇām ca śodhane // (47.2) Par.?
ānandabhairava ānandabhairavyau tatva mantrayet / (48.1) Par.?
śivasomau mātṛkāntam // (48.2) Par.?
vāmakaṃasamāyuktaṃ vāyum ardhendusaṃyutam / (49.1) Par.?
ānandabhairavāyeti śikhāmantram tato vadet // (49.2) Par.?
ānandabhairavasyāyam ānandabhairavīmanuḥ / (50.1) Par.?
pūrvavad bījam ālikhya candraṃ hitvā dinaṃ nayet // (50.2) Par.?
kaṃe vamākṣi saṃyojya sudhadevyai manur dviśaḥ / (51.1) Par.?
mūlamantraṃ saptavāraṃ tasyopari niyojayet // (51.2) Par.?
āvāhanādimudrāṃ ca dhenuyoniṃ tataḥ param / (52.1) Par.?
digbandhanaṃ choṭikābhis tālatrayapuraḥsaraḥ // (52.2) Par.?
divyadṛṣṭyā tataḥ pārṣṇighātair vighnān vighātayet / (53.1) Par.?
saptadhā tarpayed brahmarandhre mulaṃ japen manum // (53.2) Par.?
gurupadme sahasrāre tarpya saṃketamudrayā / (54.1) Par.?
tridhā vā tarpayed bhaktyā sakṛd vāpi nijecchayā // (54.2) Par.?
paramākhyaguruṃ tatra parāparaguruṃ tataḥ / (55.1) Par.?
mantreṇānandabhairavyau tarpayet tanmanuṃ smaran // (55.2) Par.?
hṛdaye tarpayed devīṃ mūlena tattvamudrayā / (56.1) Par.?
saṃvidā triḥ sakṛd vāpi tilamudgapramāṇataḥ // (56.2) Par.?
aiṃ vada vada vāgvādini / (57.1) Par.?
mama jihvāgre sthirībhava // (57.2) Par.?
sarvasattvavaśaṃkarī svaheti procya juhuyān mukhe / (58.1) Par.?
mukhāmṛtena divyena svīkuryād saṃvidām tataḥ // (58.2) Par.?
dugdhāmbughṛtamādhvīkasaindhavair lava.nena vā / (59.1) Par.?
sitayātha guḍenāpi paṅkena kadalena vā // (59.2) Par.?
yad yad vā madhuraṃ dravyam paṅkāmrapanasādikam / (60.1) Par.?
tena sarveṇa vijayā svīkāryā kāvyasādhakaiḥ // (60.2) Par.?
dugdhayogena vijayā kevalānandavardhinī / (61.1) Par.?
mahātejaskarī cakṣurdoṣādivinivāriṇī // (61.2) Par.?
sā punar jalayogena sarvajīṃavināśinī / (62.1) Par.?
ghṛtena medhām ādhatte vāgdevī vaśakāriṇī // (62.2) Par.?
pratibhām uttamām dhatte dhiṣaṇām cātinirmalām / (63.1) Par.?
kaphadoṣān aśeṣāmś ca madhunā saha nāśayet // (63.2) Par.?
saindhavena mahāvahnipradā syād lavaṇena ca / (64.1) Par.?
sitayātha guḍenāpi śūlāmlapittanāśinī // (64.2) Par.?
atisāropaśamanī śvāsakāsapramardinī / (65.1) Par.?
āmavātasamudbhūtagrahaṇīvinivāriṇī // (65.2) Par.?
savair vā madhurair yuktā sarvāmayavinaśinī / (66.1) Par.?
balapuṣṭipradā caiva madhurasvaradāyini // (66.2) Par.?
jñānavijñānadākṣiṇyaśīlamārgaprakāśinī / (67.1) Par.?
bahunātra kim uktena kevalācitsvarūpiṇī // (67.2) Par.?
prakāśitā tava snehāt sarvāgamasugopitā / (68.1) Par.?
atha svīkṛtya vijayām sahasrāre guruṃ yajet // (68.2) Par.?
pādukāmantram uccārya caturthyantam nivedayet / (69.1) Par.?
pañcabhūtātmabījena gandhādi pañcakaṃ diśet // (69.2) Par.?
praṇamed da.nḍvad bhūmau japtvā śrīgurupādukām / (70.1) Par.?
iṣṭadevaṃ ca tanmantram prajapan viharet kṛtī // (70.2) Par.?
evam abhyāsataḥ śakraḥ pratyahaṃ vatsaraṃ tataḥ / (71.1) Par.?
tejasvī balavān vāgmī medhāvī priyadarśanaḥ // (71.2) Par.?
rūpayauvanasaṃpanno nānāguṇasamāśrayaḥ / (72.1) Par.?
bhaviṣyasi na saṃdeho dravyasyāsya niṣevanāt // (72.2) Par.?
saṃvidaḥ kevalāyās tu sevanāt kiṃ na sidhyati / (73.1) Par.?
saṃvidāsavayor madhye saṃvidaiva garīyasī // (73.2) Par.?
saṃvitprayogas tenaiva kartavyaḥ sādhakottamaiḥ / (74.1) Par.?
ekakālaṃ dvikālaṃ vā trikālaṃ pancakālakam // (74.2) Par.?
tolakam vā tadardhaṃ vā tolakadvayam eva vā / (75.1) Par.?
na hi nyūnādhikā mātrā yathā bhavati nityaśaḥ // (75.2) Par.?
nyūnādhikāyāṃ mātrāyāṃ phalatattvaṃ na jāyate / (76.1) Par.?
tasmāt pramāṇamātrā hi kartavyā siddhim icchatā // (76.2) Par.?
etat te kathitaṃ sarvaṃ vijayākalpam uttamam / (77.1) Par.?
prasādād acirād asyā vānchitam te bhaviṣyati // (77.2) Par.?
ity uktaḥ sa mayā śakro nirbhayānandananditaḥ / (78.1) Par.?
bhaktyā paramayā yuktas tat kavtum upacakrame // (78.2) Par.?
saṃvatsavaṃ pratidinaṃ prayatas trikālam / (79.1) Par.?
śakro niṣevya vijayām vidhinā vasiṣṭhaḥ / (79.2) Par.?
jitvā valāsuram abhūd atha devarājaḥ / (79.3) Par.?
prāptasya veśmaśamanasya sa labdhakāmaḥ // (79.4) Par.?
etad rahasyagaditaṃ paramaṃ nigūḍham / (80.1) Par.?
kutrāpi naiva kathanīyam idaṃ kadācit / (80.2) Par.?
utkaṇṭhayā tava mayā nanu pūrvavṛttam / (80.3) Par.?
devi tvayāpi vidhinā pravidhīyatām tat // (80.4) Par.?
iti cīnatantre saptamaḥ paṭalaḥ // (81.1) Par.?
Duration=0.28032088279724 secs.