Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony, Creation of the world

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8441
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
avikārāya śuddhāya nityāya paramātmane / (1.2) Par.?
sadaikarūparūpāya viṣṇave sarvajiṣṇave // (1.3) Par.?
namo hiraṇyagarbhāya haraye śaṃkarāya ca / (2.1) Par.?
vāsudevāya tārāya sargasthityantakāriṇe // (2.2) Par.?
ekānekasvarūpāya sthūlasūkṣmātmane namaḥ / (3.1) Par.?
avyaktavyaktarūpāya viṣṇave muktihetave // (3.2) Par.?
sargasthitivināśānāṃ jagato yo jaganmayaḥ / (4.1) Par.?
mūlabhūto namas tasmai viṣṇave paramātmane // (4.2) Par.?
ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām / (5.1) Par.?
praṇamya sarvabhūtastham acyutaṃ puruṣottamam // (5.2) Par.?
jñānasvarūpam atyantanirmalaṃ paramārthataḥ / (6.1) Par.?
tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam // (6.2) Par.?
viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum / (7.1) Par.?
praṇamya jagatām īśam ajam akṣayam avyayam // (7.2) Par.?
kathayāmi yathāpūrvaṃ dakṣādyair munisattamaiḥ / (8.1) Par.?
pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ // (8.2) Par.?
taiś coktaṃ purukutsāya bhūbhuje narmadātaṭe / (9.1) Par.?
sārasvatāya tenāpi mama sārasvatena ca // (9.2) Par.?
paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ / (10.1) Par.?
rūpavarṇādinirdeśaviśeṣaṇavivarjitaḥ // (10.2) Par.?
apakṣayavināśābhyāṃ pariṇāmarddhijanmabhiḥ / (11.1) Par.?
varjitaḥ śakyate vaktuṃ yaḥ sadāstīti kevalam // (11.2) Par.?
sarvatrāsau samastaṃ ca vasaty atreti vai yataḥ / (12.1) Par.?
tataḥ sa vāsudeveti vidvadbhiḥ paripaṭhyate // (12.2) Par.?
tad brahma paramaṃ nityam ajam akṣayam avyayam / (13.1) Par.?
ekasvarūpaṃ ca sadā heyābhāvāc ca nirmalam // (13.2) Par.?
tad eva sarvam evaitad vyaktāvyaktasvarūpavat / (14.1) Par.?
tathā puruṣarūpeṇa kālarūpeṇa ca sthitam // (14.2) Par.?
parasya brahmaṇo rūpaṃ puruṣaḥ prathamaṃ dvija / (15.1) Par.?
vyaktāvyakte tathaivānye rūpe kālas tathāparam // (15.2) Par.?
pradhānapuruṣavyaktakālānāṃ paramaṃ hi yat / (16.1) Par.?
paśyanti sūrayaḥ śuddhaṃ tad viṣṇoḥ paramaṃ padam // (16.2) Par.?
pradhānapuruṣavyaktakālās tu pravibhāgaśaḥ / (17.1) Par.?
rūpāṇi sthitisargāntavyaktisadbhāvahetavaḥ // (17.2) Par.?
vyaktaṃ viṣṇus tathāvyaktaṃ puruṣaḥ kāla eva ca / (18.1) Par.?
krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya // (18.2) Par.?
avyaktaṃ kāraṇaṃ yat tat pradhānam ṛṣisattamaiḥ / (19.1) Par.?
procyate prakṛtiḥ sūkṣmā nityā sadasadātmikā // (19.2) Par.?
akṣayaṃ nānyadādhāram ameyam ajaraṃ dhruvam / (20.1) Par.?
śabdasparśavihīnaṃ tad rūpādibhir asaṃhatam // (20.2) Par.?
triguṇaṃ tajjagadyonir anādiprabhavāvyayam / (21.1) Par.?
tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu // (21.2) Par.?
vedavādavido vidvan niyatā brahmavādinaḥ / (22.1) Par.?
paṭhanti caitam evārthaṃ pradhānapratipādakam // (22.2) Par.?
nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat / (23.1) Par.?
śrotrādibuddhyānupalabhyam ekaṃ prādhānikaṃ brahma pumāṃs tadāsīt // (23.2) Par.?
viṣṇoḥ svarūpāt parato hi te 'nye rūpe pradhānaṃ puruṣaś ca vipra / (24.1) Par.?
tasyaiva te 'nyena dhṛte viyukte rūpāntaraṃ tad dvija kālasaṃjñam // (24.2) Par.?
prakṛtau ca sthitaṃ vyaktam atītapralaye tu yat / (25.1) Par.?
tasmāt prākṛtasaṃjño 'yam ucyate pratisaṃcaraḥ // (25.2) Par.?
anādir bhagavān kālo nānto 'sya dvija vidyate / (26.1) Par.?
avyucchinnās tatas tvete sargasthityantasaṃyamāḥ // (26.2) Par.?
guṇasāmye tatas tasmin pṛthak puṃsi vyavasthite / (27.1) Par.?
kālasvarūpaṃ tad viṣṇor maitreya parivartate // (27.2) Par.?
tatas tat paramaṃ brahma paramātmā jaganmayaḥ / (28.1) Par.?
sarvagaḥ sarvabhūteśaḥ sarvātmā parameśvaraḥ // (28.2) Par.?
pradhānaṃ puruṣaṃ cāpi praviśyātmecchayā hariḥ / (29.1) Par.?
kṣobhayāmāsa samprāpte sargakāle vyayāvyayau // (29.2) Par.?
yathā saṃnidhimātreṇa gandhaḥ kṣobhāya jāyate / (30.1) Par.?
manaso nopakartṛtvāt tathāsau parameśvaraḥ // (30.2) Par.?
sa eva kṣobhako brahman kṣobhyaś ca puruṣottamaḥ / (31.1) Par.?
sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ // (31.2) Par.?
vikāsāṇusvarūpaiś ca brahmarūpādibhis tathā / (32.1) Par.?
vyaktasvarūpaś ca tathā viṣṇuḥ sarveśvareśvaraḥ // (32.2) Par.?
guṇasāmyāt tatas tasmāt kṣetrajñādhiṣṭhitān mune / (33.1) Par.?
guṇavyañjanasaṃbhūtiḥ sargakāle dvijottama // (33.2) Par.?
pradhānatattvam udbhūtaṃ mahāntaṃ tat samāvṛṇot / (34.1) Par.?
sāttviko rājasaś caiva tāmasaś ca tridhā mahān / (34.2) Par.?
pradhānatattvena samaṃ tvacā bījam ivāvṛtam // (34.3) Par.?
vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ / (35.1) Par.?
trividho 'yam ahaṃkāro mahattattvād ajāyata // (35.2) Par.?
bhūtendriyāṇāṃ hetuḥ sa triguṇatvān mahāmune / (36.1) Par.?
yathā pradhānena mahān mahatā sa tathāvṛtaḥ // (36.2) Par.?
bhūtādis tu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ / (37.1) Par.?
sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam // (37.2) Par.?
śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot / (38.1) Par.?
ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha // (38.2) Par.?
balavān abhavad vāyus tasya sparśo guṇo mataḥ / (39.1) Par.?
ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot // (39.2) Par.?
tato vāyur vikurvāṇo rūpamātraṃ sasarja ha / (40.1) Par.?
jyotir utpadyate vāyos tad rūpaguṇam ucyate // (40.2) Par.?
sparśamātras tato vāyū rūpamātraṃ samāvṛṇot / (41.1) Par.?
jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha // (41.2) Par.?
sambhavanti tato 'mbhāṃsi rasādhārāṇi tāni ca / (42.1) Par.?
rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot // (42.2) Par.?
vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire / (43.1) Par.?
saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ // (43.2) Par.?
tasmiṃs tasmiṃs tu tanmātrā tena tanmātratā smṛtā / (44.1) Par.?
tanmātrāṇy aviśeṣāṇi aviśeṣās tato hi te // (44.2) Par.?
na śāntā nāpi ghorās te na mūḍhāś cāviśeṣiṇaḥ / (45.1) Par.?
bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt // (45.2) Par.?
taijasānīndriyāṇy āhur devā vaikārikā daśa / (46.1) Par.?
ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ // (46.2) Par.?
tvak cakṣur nāsikā jihvā śrotram atra ca pañcamam / (47.1) Par.?
śabdādīnām avāptyarthaṃ buddhiyuktāni vai dvija // (47.2) Par.?
pāyūpasthau karau pādau vāk ca maitreya pañcamī / (48.1) Par.?
visargaśilpagatyukti karma teṣāṃ ca kathyate // (48.2) Par.?
ākāśavāyutejāṃsi salilaṃ pṛthivī tathā / (49.1) Par.?
śabdādibhir guṇair brahman saṃyuktāny uttarottaraiḥ // (49.2) Par.?
śāntā ghorāś ca mūḍhāś ca viśeṣās tena te smṛtāḥ // (50.1) Par.?
nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā / (51.1) Par.?
nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ // (51.2) Par.?
sametyānyonyasaṃyogaṃ parasparasamāśrayāḥ / (52.1) Par.?
ekasaṃghātalakṣyāś ca samprāpyaikyam aśeṣataḥ // (52.2) Par.?
puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca / (53.1) Par.?
mahadādyā viśeṣāntā hy aṇḍam utpādayanti te // (53.2) Par.?
tat krameṇa vivṛddhaṃ tu jalabudbudavat samam / (54.1) Par.?
bhūtebhyo 'ṇḍaṃ mahābuddhe bṛhat tad udakeśayam / (54.2) Par.?
prākṛtaṃ brahmarūpasya viṣṇoḥ sthānam anuttamam // (54.3) Par.?
tatrāvyaktasvarūpo 'sau vyaktarūpī jagatpatiḥ / (55.1) Par.?
viṣṇur brahmasvarūpeṇa svayam eva vyavasthitaḥ // (55.2) Par.?
merur ulbam abhūt tasya jarāyuś ca mahīdharāḥ / (56.1) Par.?
garbhodakaṃ samudrāś ca tasyāsan sumahātmanaḥ // (56.2) Par.?
sādridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ / (57.1) Par.?
tasminn aṇḍe 'bhavad vipra sadevāsuramānuṣaḥ // (57.2) Par.?
vārivahnyanilākāśais tato bhūtādinā bahiḥ / (58.1) Par.?
vṛtaṃ daśaguṇair aṇḍaṃ bhūtādir mahatā tathā // (58.2) Par.?
avyaktenāvṛto brahmaṃs taiḥ sarvaiḥ sahito mahān / (59.1) Par.?
ebhir āvaraṇair aṇḍaṃ saptabhiḥ prākṛtair vṛtam / (59.2) Par.?
nālikeraphalasyāntar bījaṃ bāhyadalair iva // (59.3) Par.?
juṣan rajoguṇaṃ tatra svayaṃ viśveśvaro hariḥ / (60.1) Par.?
brahmā bhūtvāsya jagato visṛṣṭau sampravartate // (60.2) Par.?
sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā / (61.1) Par.?
sattvabhṛd bhagavān viṣṇur aprameyaparākramaḥ // (61.2) Par.?
tamoudrekī ca kalpānte rudrarūpī janārdanaḥ / (62.1) Par.?
maitreyākhilabhūtāni bhakṣayaty atibhīṣaṇaḥ // (62.2) Par.?
saṃbhakṣayitvā bhūtāni jagaty ekārṇavīkṛte / (63.1) Par.?
nāgaparyaṅkaśayane śete 'sau parameśvaraḥ // (63.2) Par.?
prabuddhaś ca punaḥ sṛṣṭiṃ karoti brahmarūpadhṛk // (64.1) Par.?
sṛṣṭisthityantakaraṇād brahmaviṣṇuśivātmikām / (65.1) Par.?
sa saṃjñāṃ yāti bhagavān eka eva janārdanaḥ // (65.2) Par.?
sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca / (66.1) Par.?
upasaṃharate cānte saṃhartā ca svayaṃ prabhuḥ // (66.2) Par.?
pṛthivy āpas tathā tejo vāyur ākāśam eva ca / (67.1) Par.?
sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yajjagat // (67.2) Par.?
sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ / (68.1) Par.?
sargādikaṃ tato 'syaiva bhūtastham upakārakam // (68.2) Par.?
sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca / (69.1) Par.?
brahmādyavasthābhir aśeṣamūrtir viṣṇur variṣṭho varado vareṇyaḥ // (69.2) Par.?
Duration=0.2847580909729 secs.