Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Time, yuga theory

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8442
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
nirguṇasyāprameyasya śuddhasyāpy amalātmanaḥ / (1.2) Par.?
kathaṃ sargādikartṛtvaṃ brahmaṇo 'bhyupagamyate // (1.3) Par.?
parāśara uvāca / (2.1) Par.?
śaktayaḥ sarvabhāvānām acintyajñānagocarāḥ / (2.2) Par.?
yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ / (2.3) Par.?
bhavanti tapatāṃ śreṣṭha pāvakasya yathoṣṇatā // (2.4) Par.?
tan nibodha yathā sarge bhagavān sampravartate / (3.1) Par.?
nārāyaṇākhyo bhagavān brahmā lokapitāmahaḥ // (3.2) Par.?
utpannaḥ procyate vidvan nitya evopacārataḥ // (4.1) Par.?
nijena tasya mānena āyur varṣaśataṃ smṛtam / (5.1) Par.?
tat parākhyaṃ tadardhaṃ ca parārdham abhidhīyate // (5.2) Par.?
kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha / (6.1) Par.?
tena tasya nibodha tvaṃ parimāṇopapādanam // (6.2) Par.?
anyeṣāṃ caiva jantūnāṃ carāṇām acarāś ca ye / (7.1) Par.?
bhūbhūbhṛtsāgarādīnām aśeṣāṇāṃ ca sattama // (7.2) Par.?
kāṣṭhā pañcadaśākhyātā nimeṣā munisattama / (8.1) Par.?
kāṣṭhātriṃśat kalā triṃśat kalā mauhūrtiko vidhiḥ // (8.2) Par.?
tāvatsaṃkhyair ahorātraṃ muhūrtair mānuṣaṃ smṛtam / (9.1) Par.?
ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ // (9.2) Par.?
taiḥ ṣaḍbhir ayanaṃ varṣaṃ dve 'yane dakṣiṇottare / (10.1) Par.?
ayanaṃ dakṣiṇaṃ rātrir devānām uttaraṃ dinam // (10.2) Par.?
divyair varṣasahasrais tu kṛtatretādisaṃjñitam / (11.1) Par.?
caturyugaṃ dvādaśabhis tadvibhāgaṃ nibodha me // (11.2) Par.?
catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam / (12.1) Par.?
divyābdānāṃ sahasrāṇi yugeṣv āhuḥ purāvidaḥ // (12.2) Par.?
tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatrābhidhīyate / (13.1) Par.?
saṃdhyāṃśakaś ca tattulyo yugasyānantaro hi saḥ // (13.2) Par.?
saṃdhyāsaṃdhyāṃśayor antar yaḥ kālo munisattama / (14.1) Par.?
yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñitaḥ // (14.2) Par.?
kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam / (15.1) Par.?
procyate tatsahasraṃ ca brahmaṇo divasaṃ mune // (15.2) Par.?
brahmaṇo divase brahman manavas tu caturdaśa / (16.1) Par.?
bhavanti parimāṇaṃ ca teṣāṃ kālakṛtaṃ śṛṇu // (16.2) Par.?
saptarṣayaḥ surāḥ śakro manus tatsūnavo nṛpāḥ / (17.1) Par.?
ekakāle hi sṛjyante saṃhriyante ca pūrvavat // (17.2) Par.?
caturyugāṇāṃ saṃkhyātā sādhikā hy ekasaptatiḥ / (18.1) Par.?
manvantaraṃ manoḥ kālaḥ surādīnāṃ ca sattama // (18.2) Par.?
aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtam / (19.1) Par.?
dvāpañcāśat tathānyāni sahasrāṇy adhikāni tu // (19.2) Par.?
triṃśatkoṭyas tu sampūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija / (20.1) Par.?
saptaṣaṣṭis tathānyāni niyutāni mahāmune // (20.2) Par.?
viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā / (21.1) Par.?
manvantarasya saṃkhyeyaṃ mānuṣair vatsarair dvija // (21.2) Par.?
caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam / (22.1) Par.?
brāhmo naimittiko nāma tasyānte pratisaṃcaraḥ // (22.2) Par.?
tadā hi dahyate sarvaṃ trailokyaṃ bhūrbhuvādikam / (23.1) Par.?
janaṃ prayānti tāpārtā maharlokanivāsinaḥ // (23.2) Par.?
ekārṇave tu trailokye brahmā nārāyaṇātmakaḥ / (24.1) Par.?
bhogiśayyāgataḥ śete trailokyagrāsabṛṃhitaḥ // (24.2) Par.?
janasthair yogibhir devaś cintyamāno 'bjasaṃbhavaḥ / (25.1) Par.?
tatpramāṇāṃ hi tāṃ rātriṃ tadante sṛjate punaḥ // (25.2) Par.?
evaṃ tu brahmaṇo varṣam evaṃ varṣaśataṃ ca yat / (26.1) Par.?
śataṃ hi tasya varṣāṇāṃ paramāyur mahātmanaḥ // (26.2) Par.?
ekam asya vyatītaṃ tu parārdhaṃ brahmaṇo 'nagha / (27.1) Par.?
tasyānte 'bhūn mahākalpaḥ pādma ity abhiviśrutaḥ // (27.2) Par.?
dvitīyasya parārdhasya vartamānasya vai dvija / (28.1) Par.?
vārāha iti kalpo 'yaṃ prathamaḥ parikīrtitaḥ // (28.2) Par.?
Duration=0.16894698143005 secs.