Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Varāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8443
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
brahmā nārāyaṇākhyo 'sau kalpādau bhagavān yathā / (1.2) Par.?
sasarja sarvabhūtāni tad ācakṣva mahāmune // (1.3) Par.?
parāśara uvāca / (2.1) Par.?
prajāḥ sasarja bhagavān brahmā nārāyaṇātmakaḥ / (2.2) Par.?
prajāpatipatir devo yathā tan me niśāmaya // (2.3) Par.?
atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ / (3.1) Par.?
sattvodriktas tathā brahmā śūnyaṃ lokam avaikṣata // (3.2) Par.?
nārāyaṇaḥ paro 'cintyaḥ pareṣām api sa prabhuḥ / (4.1) Par.?
brahmasvarūpī bhagavān anādiḥ sarvasaṃbhavaḥ // (4.2) Par.?
imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati / (5.1) Par.?
brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam // (5.2) Par.?
āpo nārā iti proktā āpo vai narasūnavaḥ / (6.1) Par.?
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // (6.2) Par.?
toyāntaḥ sa mahīṃ jñātvā jagaty ekārṇave prabhuḥ / (7.1) Par.?
anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ // (7.2) Par.?
akarot sa tanūm anyāṃ kalpādiṣu yathā purā / (8.1) Par.?
matsyakūrmādikāṃ tadvad vārāhaṃ vapur āsthitaḥ // (8.2) Par.?
vedayajñamayaṃ rūpam aśeṣajagataḥ sthitau / (9.1) Par.?
sthitaḥ sthirātmā sarvātmā paramātmā prajāpatiḥ // (9.2) Par.?
janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ / (10.1) Par.?
praviveśa tadā toyam ātmādhāro dharādharaḥ // (10.2) Par.?
nirīkṣya taṃ tadā devī pātālatalam āgatam / (11.1) Par.?
tuṣṭāva praṇatā bhūtvā bhaktinamrā vasuṃdharā // (11.2) Par.?
pṛthivy uvāca / (12.1) Par.?
namas te sarvabhūtāya tubhyaṃ śaṅkhagadādhara / (12.2) Par.?
mām uddharāsmād adya tvaṃ tvatto 'haṃ pūrvam utthitā // (12.3) Par.?
tvayāham uddhṛtā pūrvaṃ tvanmayāhaṃ janārdana / (13.1) Par.?
tathānyāni ca bhūtāni gaganādīny aśeṣataḥ // (13.2) Par.?
namas te paramātmātman puruṣātman namo 'stu te / (14.1) Par.?
pradhānavyaktabhūtāya kālabhūtāya te namaḥ // (14.2) Par.?
tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt / (15.1) Par.?
sargādiṣu prabho brahmaviṣṇurudrātmarūpadhṛk // (15.2) Par.?
saṃbhakṣayitvā sakalaṃ jagaty ekārṇavīkṛte / (16.1) Par.?
śeṣe tvam eva govinda cintyamāno manīṣibhiḥ // (16.2) Par.?
bhavato yat paraṃ rūpaṃ tan na jānāti kaścana / (17.1) Par.?
avatāreṣu yad rūpaṃ tad arcanti divaukasaḥ // (17.2) Par.?
tvām ārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ / (18.1) Par.?
vāsudevam anārādhya ko mokṣaṃ samavāpsyati // (18.2) Par.?
yat kiṃcin manasā grāhyaṃ yad grāhyaṃ cakṣurādibhiḥ / (19.1) Par.?
buddhyā ca yat paricchedyaṃ tad rūpam akhilaṃ tava // (19.2) Par.?
tvanmayāhaṃ tvadādhārā tvatsṛṣṭā tvām upāśritā / (20.1) Par.?
mādhavīm iti loko 'yam abhidhatte tato hi mām // (20.2) Par.?
jayākhilajñānamaya jaya sthūlamayāvyaya / (21.1) Par.?
jayānanta jayāvyakta jaya vyaktamaya prabho / (21.2) Par.?
parāparātman viśvātmañ jaya yajñapate 'nagha // (21.3) Par.?
tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkārastvamagnayaḥ / (22.1) Par.?
tvaṃ vedāstvaṃ tadaṅgāni tvaṃ yajñapuruṣo hare // (22.2) Par.?
sūryādayo grahāstārā nakṣatrāṇyakhilāni ca / (23.1) Par.?
mūrtāmūrtamadṛśyaṃ ca dṛśyaṃ ca puruṣottama // (23.2) Par.?
yaccoktaṃ yacca naivoktaṃ mayātra parameśvara / (24.1) Par.?
tatsarvaṃ tvaṃ namastubhyaṃ bhūyo bhūyo namo namaḥ // (24.2) Par.?
parāśara uvāca / (25.1) Par.?
evaṃ saṃstūyamānastu pṛthivyā pṛthivīdharaḥ / (25.2) Par.?
sāmasvaradhvaniḥ śrīmāñjagarja parighargharam // (25.3) Par.?
tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ / (26.1) Par.?
rasātalād utpalapatrasaṃnibhaḥ samutthito nīla ivācalo mahān // (26.2) Par.?
uttiṣṭhatā tena mukhānilāhataṃ tatsaṃplavāmbho janalokasaṃśrayān / (27.1) Par.?
sanandanādīn apakalmaṣān munīn cakāra bhūyo 'pi pavitratāspadam // (27.2) Par.?
prayānti toyāni khurāgravikṣate rasātale 'dhaḥ kṛtaśabdasaṃtatam / (28.1) Par.?
śvāsānilārtāḥ paritaḥ prayānti siddhā jane ye niyataṃ vasanti // (28.2) Par.?
uttiṣṭhatas tasya jalārdrakukṣer mahāvarāhasya mahīṃ vigṛhya / (29.1) Par.?
vidhunvato vedamayaṃ śarīraṃ romāntarasthā munayaḥ stuvanti // (29.2) Par.?
loke jane ye nivasanti yoginaḥ sanandanādyā natinamrakandharā / (30.1) Par.?
dharādharaṃ dhīrataroddhatekṣaṇam // (30.2) Par.?
jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk / (31.1) Par.?
prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam // (31.2) Par.?
pādeṣu vedāstava yūpadaṃṣṭra danteṣu yajñāścitayaśca vaktre / (32.1) Par.?
hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva // (32.2) Par.?
vilocane rātryahanī mahātman sarvāspadaṃ brahma paraṃ śiras te / (33.1) Par.?
sūktāny aśeṣāṇi saṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva // (33.2) Par.?
sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe / (34.1) Par.?
pūrteṣṭadharmaśravaṇo 'si deva sanātanātman bhagavan prasīda // (34.2) Par.?
padakramākrāntam anantam ādi sthitaṃ tvam evākṣara viśvamūrte / (35.1) Par.?
viśvasya vidmaḥ parameśvaro 'si prasīda nātho 'si carācarasya // (35.2) Par.?
daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te / (36.1) Par.?
vigāhataḥ padmavanaṃ vilagnaṃ sarojinīpatram ivoḍhapaṅkam // (36.2) Par.?
dyāvāpṛthivyor atulaprabhāva yad antaraṃ tad vapuṣā tavaiva / (37.1) Par.?
vyāptaṃ jagad vyāptisamarthadīpte hitāya viśvasya vibho bhava tvam // (37.2) Par.?
paramārthas tvam evaiko nānyo 'sti jagataḥ pate / (38.1) Par.?
tavaiṣa mahimā yena vyāptam etaccarācaram // (38.2) Par.?
yad etad dṛśyate mūrtam etajjñānātmanastava / (39.1) Par.?
bhrāntijñānena paśyanti jagadrūpam ayoginaḥ // (39.2) Par.?
jñānasvarūpam akhilaṃ jagad etad abuddhayaḥ / (40.1) Par.?
arthasvarūpaṃ paśyanto bhrāmyante mohasaṃplave // (40.2) Par.?
ye tu jñānavidaḥ śuddhacetasas te 'khilaṃ jagat / (41.1) Par.?
jñānātmakaṃ prapaśyanti tvadrūpaṃ parameśvara // (41.2) Par.?
prasīda sarvasarvātman bhavāya jagatām imām / (42.1) Par.?
uddharorvīm ameyātmañ śaṃ no dehyabjalocana // (42.2) Par.?
sattvodrikto 'si bhagavan govinda pṛthivīm imām / (43.1) Par.?
samuddhara bhavāyeśa śaṃ no dehyabjalocana // (43.2) Par.?
sargapravṛttir bhavato jagatām upakāriṇī / (44.1) Par.?
bhavatv eṣā namas te 'stu śaṃ no dehyabjalocana // (44.2) Par.?
parāśara uvāca / (45.1) Par.?
evaṃ saṃstūyamānas tu paramātmā mahīdharaḥ / (45.2) Par.?
ujjahāra kṣitiṃ kṣipraṃ nyastavāṃś ca mahārṇave // (45.3) Par.?
tasyopari jalaughasya mahatī naur iva sthitā / (46.1) Par.?
vitatatvāt tu dehasya na mahī yāti saṃplavam // (46.2) Par.?
tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāṃ so 'cinod girīn / (47.1) Par.?
yathāvibhāgaṃ bhagavān anādiḥ sarvasaṃbhavaḥ // (47.2) Par.?
prāksargadagdhān akhilān parvatān pṛthivītale / (48.1) Par.?
amoghena prabhāvena sasarjāmoghavāñchitaḥ // (48.2) Par.?
bhūvibhāgaṃ tataḥ kṛtvā saptadvīpaṃ yathātatham / (49.1) Par.?
bhūrādyāṃś caturo lokān pūrvavat samakalpayat // (49.2) Par.?
brahmarūpadharo devas tato 'sau rajasā vṛtaḥ / (50.1) Par.?
cakāra sṛṣṭiṃ bhagavāṃś caturvaktradharo hariḥ // (50.2) Par.?
nimittamātram evāsau sṛjyānāṃ sargakarmaṇi / (51.1) Par.?
pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ // (51.2) Par.?
nimittamātraṃ muktvaikaṃ nānyat kiṃcid apekṣyate / (52.1) Par.?
nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām // (52.2) Par.?
Duration=0.19358110427856 secs.