Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8444
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
yathā sasarja devo 'sau devarṣipitṛdānavān / (1.2) Par.?
manuṣyatiryagvṛkṣādīn bhūvyomasalilaukasaḥ // (1.3) Par.?
yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija / (2.1) Par.?
sargādau sṛṣṭavān brahmā tan mamācakṣva vistarāt // (2.2) Par.?
parāśara uvāca / (3.1) Par.?
maitreya kathayāmy eṣa śṛṇuṣva susamāhitaḥ / (3.2) Par.?
yathā sasarja devo 'sau devādīn akhilān vibhuḥ // (3.3) Par.?
sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā / (4.1) Par.?
abuddhipūrvakaḥ sargaḥ prādurbhūtas tamomayaḥ // (4.2) Par.?
tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ / (5.1) Par.?
avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ // (5.2) Par.?
pañcadhāvasthitaḥ sargo dhyāyato 'pratibodhavān / (6.1) Par.?
bahir antaś cāprakāśaḥ saṃvṛtātmā nagātmakaḥ // (6.2) Par.?
mukhyā nagā yataś coktā mukhyasargas tatas tv ayam // (7.1) Par.?
taṃ dṛṣṭvāsādhakaṃ sargam amanyad aparaṃ punaḥ // (8.1) Par.?
tasyābhidhyāyataḥ sargaṃ tiryaksroto 'bhyavartata / (9.1) Par.?
yasmāt tiryakpravṛttaḥ sa tiryaksrotas tataḥ smṛtaḥ // (9.2) Par.?
paśvādayas te vikhyātās tamaḥprāyā hy avedinaḥ / (10.1) Par.?
utpathagrāhiṇaś caiva te 'jñāne jñānamāninaḥ // (10.2) Par.?
ahaṃkṛtā ahaṃmānā aṣṭāviṃśadvadhātmakāḥ / (11.1) Par.?
antaḥprakāśās te sarve āvṛtāś ca parasparam // (11.2) Par.?
tam apy asādhakaṃ matvā dhyāyato 'nyas tato 'bhavat / (12.1) Par.?
ūrdhvasrotas tṛtīyas tu sāttvikordhvam avartata // (12.2) Par.?
te sukhaprītibahulā bahir antaś ca nāvṛtāḥ / (13.1) Par.?
prakāśā bahir antaś ca ūrdhvasrotodbhavāḥ smṛtāḥ // (13.2) Par.?
tuṣṭyātmakas tṛtīyas tu devasargas tu sa smṛtaḥ / (14.1) Par.?
tasmin sarge 'bhavat prītir niṣpanne brahmaṇas tathā // (14.2) Par.?
tato 'nyaṃ sa tadā dadhyau sādhakaṃ sargam uttamam / (15.1) Par.?
asādhakāṃs tu tāñ jñātvā mukhyasargādisaṃbhavān // (15.2) Par.?
tathābhidhyāyatas tasya satyābhidhyāyinas tataḥ / (16.1) Par.?
prādurbhūtas tadāvyaktād arvāksrotas tu sādhakaḥ // (16.2) Par.?
yasmād arvāg vyavartanta tato 'rvāksrotasas tu te / (17.1) Par.?
te ca prakāśabahulās tamoudriktā rajo'dhikāḥ // (17.2) Par.?
tasmāt te duḥkhabahulā bhūyo bhūyaś ca kāriṇaḥ / (18.1) Par.?
prakāśā bahir antaś ca manuṣyāḥ sādhakās tu te // (18.2) Par.?
ity ete kathitāḥ sargāḥ ṣaḍ atra munisattama / (19.1) Par.?
prathamo mahataḥ sargo vijñeyo brahmaṇas tu saḥ // (19.2) Par.?
tanmātrāṇāṃ dvitīyaś ca bhūtasargas tu sa smṛtaḥ / (20.1) Par.?
vaikārikas tṛtīyas tu sarga aindriyakaḥ smṛtaḥ // (20.2) Par.?
ity eṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ / (21.1) Par.?
mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ // (21.2) Par.?
pañcamas tu ca yaḥ proktas tairyagyonyaḥ sa ucyate / (22.1) Par.?
tatordhvasrotasāṃ ṣaṣṭho devasargas tu sa smṛtaḥ // (22.2) Par.?
tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // (23.1) Par.?
aṣṭamo 'nugrahaḥ sargaḥ sāttvikas tāmasaś ca saḥ / (24.1) Par.?
pañcaite vaikṛtāḥ sargāḥ prākṛtās tu trayaḥ smṛtāḥ // (24.2) Par.?
prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ / (25.1) Par.?
ity ete vai samākhyātā nava sargāḥ prajāpateḥ // (25.2) Par.?
prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ / (26.1) Par.?
sṛjato jagadīśasya kim anyacchrotum icchasi // (26.2) Par.?
maitreya uvāca / (27.1) Par.?
saṃkṣepāt kathitaḥ sargo devādīnāṃ mune tvayā / (27.2) Par.?
vistarācchrotum icchāmi tvatto munivarottama // (27.3) Par.?
parāśara uvāca / (28.1) Par.?
karmabhir bhāvitāḥ pūrvaiḥ kuśalākuśalais tu tāḥ / (28.2) Par.?
khyātyā tayā hy anirmuktāḥ saṃhāre 'py upasaṃhṛtāḥ // (28.3) Par.?
sthāvarāntāḥ surādyās tu prajā brahmaṃś caturvidhāḥ / (29.1) Par.?
brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasās tu tāḥ // (29.2) Par.?
tato devāsurapitṝn manuṣyāṃś ca catuṣṭayam / (30.1) Par.?
sisṛkṣur ambhāṃsy etāni svam ātmānam ayūyujat // (30.2) Par.?
yuktātmanas tamomātrā udriktābhūt prajāpateḥ / (31.1) Par.?
sisṛkṣor jaghanāt pūrvam asurā jajñire tataḥ // (31.2) Par.?
utsasarja tatas tāṃ tu tamomātrātmikāṃ tanum / (32.1) Par.?
sā tu tyaktā tatas tena maitreyābhūd vibhāvarī // (32.2) Par.?
sisṛkṣur anyadehasthaḥ prītim āpa tataḥ surāḥ / (33.1) Par.?
sattvodriktāḥ samudbhūtā mukhato brahmaṇo dvija // (33.2) Par.?
tyaktā sāpi tanus tena sattvaprāyam abhūd dinam / (34.1) Par.?
tato hi balino rātrāv asurā devatā divā // (34.2) Par.?
sattvamātrātmikām eva tato 'nyāṃ jagṛhe tanum / (35.1) Par.?
pitṛvan manyamānasya pitaras tasya jajñire // (35.2) Par.?
utsasarja pitṝn sṛṣṭvā tatas tām api sa prabhuḥ / (36.1) Par.?
sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā // (36.2) Par.?
rajomātrātmikām anyāṃ jagṛhe sa tanuṃ tataḥ / (37.1) Par.?
rajomātrotkaṭā jātā manuṣyā dvijasattama // (37.2) Par.?
tām apy āśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ / (38.1) Par.?
jyotsnā samabhavat sāpi prāksaṃdhyā yābhidhīyate // (38.2) Par.?
jyotsnāgame tu balino manuṣyāḥ pitaras tathā / (39.1) Par.?
maitreya saṃdhyāsamaye tasmād ete bhavanti vai // (39.2) Par.?
jyotsnā rātryahanī saṃdhyā catvāry etāni vai vibhoḥ / (40.1) Par.?
brahmaṇas tu śarīrāṇi triguṇopāśrayāṇi tu // (40.2) Par.?
rajomātrātmikām eva tato 'nyāṃ jagṛhe tanum / (41.1) Par.?
tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ // (41.2) Par.?
kṣutkṣāmān andhakāre 'tha so 'sṛjad bhagavān prabhuḥ / (42.1) Par.?
virūpāḥ śmaśrulā jātās te 'bhyadhāvanta taṃ prabhum // (42.2) Par.?
maivaṃ bho rakṣyatām eṣa yair uktaṃ rākṣasās tu te / (43.1) Par.?
ūcuḥ khādāma ity anye ye te yakṣās tu jakṣaṇāt // (43.2) Par.?
apriyān atha tān dṛṣṭvā keśāḥ śīryanta vedhasaḥ / (44.1) Par.?
hīnāś ca śiraso bhūyaḥ samārohanta tacchiraḥ // (44.2) Par.?
sarpaṇāt te 'bhavan sarpā hīnatvād ahayaḥ smṛtāḥ / (45.1) Par.?
tataḥ kruddho jagatsraṣṭā krodhātmāno vinirmame / (45.2) Par.?
varṇena kapiśenogrā bhūtās te piśitāśanāḥ // (45.3) Par.?
dhyāyato 'ṅgāt samudbhūtā gandharvās tasya tatkṣaṇāt / (46.1) Par.?
pibanto jajñire vācaṃ gandharvās tena te dvija // (46.2) Par.?
etāni sṛṣṭvā bhagavān brahmā tacchakticoditaḥ / (47.1) Par.?
tataḥ svacchandato 'nyāni vayāṃsi vayaso 'sṛjat // (47.2) Par.?
avayo vakṣasaś cakre mukhato 'jāḥ sa sṛṣṭavān / (48.1) Par.?
sṛṣṭavān udarād gāś ca pārśvābhyāṃ ca prajāpatiḥ // (48.2) Par.?
padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān / (49.1) Par.?
uṣṭrān aśvatarāṃścaiva nyaṅkūn anyāś ca jātayaḥ // (49.2) Par.?
oṣadhyaḥ phalamūlinyo romabhyas tasya jajñire / (50.1) Par.?
tretāyugamukhe brahmā kalpasyādau dvijottama / (50.2) Par.?
sṛṣṭvā paśvoṣadhīḥ samyag yuyoja sa tadādhvare // (50.3) Par.?
gaur ajaḥ puruṣo meṣā aśvāśvataragardabhāḥ / (51.1) Par.?
etān grāmyān paśūn āhur āraṇyāṃśca nibodha me // (51.2) Par.?
śvāpado dvikhuro hastī vānaraḥ pakṣipañcamāḥ / (52.1) Par.?
audakāḥ paśavaḥ ṣaṣṭhāḥ saptamās tu sarīsṛpāḥ // (52.2) Par.?
gāyatraṃ ca ṛcaś caiva trivṛtsāma rathantaram / (53.1) Par.?
agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt // (53.2) Par.?
yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā / (54.1) Par.?
bṛhatsāma tathokthaṃ ca dakṣiṇād asṛjan mukhāt // (54.2) Par.?
sāmāni jagatīchandaḥ stomaṃ saptadaśaṃ tathā / (55.1) Par.?
vairūpam atirātraṃ ca paścimād asṛjan mukhāt // (55.2) Par.?
ekaviṃśam atharvāṇam āptoryāmāṇam eva ca / (56.1) Par.?
anuṣṭubhaṃ sa vairājam uttarād asṛjan mukhāt // (56.2) Par.?
uccāvacāni bhūtāni gātrebhyas tasya jajñire / (57.1) Par.?
devāsurapitṝn sṛṣṭvā manuṣyāṃś ca prajāpatiḥ // (57.2) Par.?
tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān // (58.1) Par.?
narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam // (59.1) Par.?
tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire / (60.1) Par.?
tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ // (60.2) Par.?
hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte / (61.1) Par.?
tadbhāvitāḥ prapadyante tasmāt tat tasya rocate // (61.2) Par.?
indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ / (62.1) Par.?
nānātvaṃ viniyogāṃśca dhātaivaṃ vyasṛjat svayam // (62.2) Par.?
nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam / (63.1) Par.?
vedaśabdebhya evādau devādīnāṃ cakāra saḥ // (63.2) Par.?
ṛṣīṇāṃ nāmadheyāni yathā vedaśrutāni vai / (64.1) Par.?
yathā niyogayogyāni sarveṣām api so 'karot // (64.2) Par.?
yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye / (65.1) Par.?
dṛśyante tāni tāny eva tathā bhāvā yugādiṣu // (65.2) Par.?
karoty evaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ / (66.1) Par.?
sisṛkṣāśaktiyukto 'sau sṛjyaśaktipracoditaḥ // (66.2) Par.?
Duration=0.35808706283569 secs.