Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8445
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
arvāksrotas tu kathito bhavatā yastu mānuṣaḥ / (1.2) Par.?
brahman vistarato brūhi brahmā tam asṛjad yathā // (1.3) Par.?
yathā ca varṇān asṛjad yadguṇāṃś ca mahāmune / (2.1) Par.?
yacca teṣāṃ smṛtaṃ karma viprādīnāṃ tad ucyatām // (2.2) Par.?
parāśara uvāca / (3.1) Par.?
satyābhidhyāyinaḥ pūrvaṃ sisṛkṣor brahmaṇo jagat / (3.2) Par.?
ajāyanta dvijaśreṣṭha sattvodriktā mukhāt prajāḥ // (3.3) Par.?
vakṣaso rajasodriktās tathānyā brahmaṇo 'bhavan / (4.1) Par.?
rajasā tamasā caiva samudriktās tathorutaḥ // (4.2) Par.?
padbhyām anyāḥ prajā brahmā sasarja dvijasattama / (5.1) Par.?
tamaḥpradhānās tāḥ sarvāś cāturvarṇyam idaṃ tataḥ // (5.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama / (6.1) Par.?
pādoruvakṣaḥsthalato mukhataś ca samudgatāḥ // (6.2) Par.?
yajñaniṣpattaye sarvam etad brahmā cakāra vai / (7.1) Par.?
cāturvarṇyaṃ mahābhāga yajñasādhanam uttamam // (7.2) Par.?
yajñair āpyāyitā devā vṛṣṭyutsargeṇa vai prajāḥ / (8.1) Par.?
āpyāyayante dharmajña yajñāḥ kalyāṇahetavaḥ // (8.2) Par.?
niṣpādyante narais tais tu svakarmābhirataiḥ sadā / (9.1) Par.?
viśuddhācaraṇopetaiḥ sadbhiḥ sanmārgagāmibhiḥ // (9.2) Par.?
svargāpavargau mānuṣyāt prāpnuvanti narā mune / (10.1) Par.?
yad vābhirucitaṃ sthānaṃ tad yānti manujā dvija // (10.2) Par.?
prajās tā brahmaṇā sṛṣṭāś cāturvarṇyavyavasthitau / (11.1) Par.?
samyakśraddhāḥ samācārapravaṇā munisattama // (11.2) Par.?
yathecchāvāsaniratāḥ sarvabādhāvivarjitāḥ / (12.1) Par.?
śuddhāntaḥkaraṇāḥ śuddhāḥ sarvānuṣṭhānanirmalāḥ // (12.2) Par.?
śuddhe ca tāsāṃ manasi śuddhe 'ntaḥsaṃsthite harau / (13.1) Par.?
śuddhajñānaṃ prapaśyanti viṣṇvākhyaṃ yena tat padam // (13.2) Par.?
tataḥ kālātmako yo 'sau sa cāṃśaḥ kathito hareḥ / (14.1) Par.?
sa pātayaty aghaṃ ghoram alpam alpālpasāravat // (14.2) Par.?
adharmabījam udbhūtaṃ tamolobhasamudbhavam / (15.1) Par.?
prajāsu tāsu maitreya rāgādikam asādhakam // (15.2) Par.?
tataḥ sā sahajā siddhis teṣāṃ nātīva jāyate / (16.1) Par.?
rasollāsādayaś cānyāḥ siddhayo 'ṣṭau bhavanti yāḥ // (16.2) Par.?
tāsu kṣīṇāsv aśeṣāsu vardhamāne ca pātake / (17.1) Par.?
dvandvābhibhavaduḥkhārtās tā bhavanti tataḥ prajāḥ // (17.2) Par.?
tato durgāṇi tāś cakrur vārkṣaṃ pārvatam audakam / (18.1) Par.?
kṛtrimaṃ ca tathā durgaṃ purakharvaṭakādi yat // (18.2) Par.?
gṛhāṇi ca yathānyāyaṃ teṣu cakruḥ purādiṣu / (19.1) Par.?
śītātapādibādhānāṃ praśamāya mahāmate // (19.2) Par.?
pratīkāram imaṃ kṛtvā śītādes tāḥ prajāḥ punaḥ / (20.1) Par.?
vārtopāyaṃ tataś cakrur hastasiddhiṃ ca karmajām // (20.2) Par.?
vrīhayaś ca yavāś caiva godhūmā aṇavas tilāḥ / (21.1) Par.?
priyaṃgavo hy udārāś ca koradūṣāḥ satīnakāḥ // (21.2) Par.?
māṣā mudgā masūrāś ca niṣpāvāḥ sakulatthakāḥ / (22.1) Par.?
āḍhakyaś caṇakāś caiva śaṇāḥ saptadaśa smṛtāḥ // (22.2) Par.?
ity etā oṣadhīnāṃ tu grāmyānāṃ jātayo mune / (23.1) Par.?
oṣadhyo yajñiyāś caiva grāmyāraṇyāś caturdaśa // (23.2) Par.?
vrīhayaḥ sayavā māṣā godhūmā aṇavas tilāḥ / (24.1) Par.?
priyaṃgusaptamā hy etā aṣṭamās tu kulatthakāḥ // (24.2) Par.?
śyāmākās tv atha nīvārā jartilāḥ sagavedhukāḥ / (25.1) Par.?
tathā veṇuyavāḥ proktās tadvan markaṭakā mune // (25.2) Par.?
grāmyāraṇyāḥ smṛtā hy etā oṣadhyas tu caturdaśa / (26.1) Par.?
yajñaniṣpattaye yajñas tathāsāṃ hetur uttamaḥ // (26.2) Par.?
etāś ca saha yajñena prajānāṃ kāraṇaṃ param / (27.1) Par.?
parāvaravidaḥ prājñās tato yajñān vitanvate // (27.2) Par.?
ahany ahany anuṣṭhānaṃ yajñānāṃ munisattama / (28.1) Par.?
upakārakaraṃ puṃsāṃ kriyamāṇāghaśāntidam // (28.2) Par.?
yeṣāṃ tu kālasṛṣṭo 'sau pāpabindur mahāmate / (29.1) Par.?
cetaḥsu vavṛdhe cakrus te na yajñeṣu mānasam // (29.2) Par.?
vedavādāṃs tathā vedān yajñakarmādikaṃ ca yat / (30.1) Par.?
tat sarvaṃ nindamānās te yajñavyāsedhakāriṇaḥ // (30.2) Par.?
pravṛttimārgavyucchittikāriṇo vedanindakāḥ / (31.1) Par.?
durātmāno durācārā babhūvuḥ kuṭilāśayāḥ // (31.2) Par.?
saṃsiddhāyāṃ tu vārtāyāṃ prajāḥ sṛṣṭvā prajāpatiḥ / (32.1) Par.?
maryādāṃ sthāpayāmāsa yathāsthānaṃ yathāguṇam // (32.2) Par.?
varṇānām āśramāṇāṃ ca dharmān dharmabhṛtāṃ vara / (33.1) Par.?
lokāṃś ca sarvavarṇānāṃ samyagdharmānupālinām // (33.2) Par.?
prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām / (34.1) Par.?
sthānam aindraṃ kṣatriyāṇāṃ saṃgrāmeṣv anivartinām // (34.2) Par.?
vaiśyānāṃ mārutaṃ sthānaṃ svadharmaniratātmanām / (35.1) Par.?
gāndharvaṃ śūdrajātīnāṃ paricaryānuvartinām // (35.2) Par.?
aṣṭāśītisahasrāṇi munīnām ūrdhvaretasām / (36.1) Par.?
smṛtaṃ teṣāṃ tu yat sthānaṃ tad eva guruvāsinām // (36.2) Par.?
saptarṣīṇāṃ tu yat sthānaṃ smṛtaṃ tad vai vanaukasām / (37.1) Par.?
prājāpatyaṃ gṛhasthānāṃ brāhmaṃ saṃnyāsināṃ smṛtam // (37.2) Par.?
yoginām amṛtaṃ sthānaṃ yad viṣṇoḥ paramaṃ padam // (38.1) Par.?
ekāntinaḥ sadā brahmadhyāyino yogino hi ye / (39.1) Par.?
teṣāṃ tat paramaṃ sthānaṃ yad vai paśyanti sūrayaḥ // (39.2) Par.?
gatvā gatvā nivartante candrasūryādayo grahāḥ / (40.1) Par.?
adyāpi na nivartante dvādaśākṣaracintakāḥ // (40.2) Par.?
tāmisram andhatāmisraṃ mahārauravarauravau / (41.1) Par.?
asipatravanaṃ ghoraṃ kālasūtram avīcimat // (41.2) Par.?
vinindakānāṃ vedasya yajñavyāsedhakāriṇām / (42.1) Par.?
sthānam etat samākhyātaṃ svadharmatyāginaś ca ye // (42.2) Par.?
Duration=0.13743495941162 secs.