Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world, Genealogies, Prajāpati's children

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8446
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
tato 'bhidhyāyatas tasya jajñire mānasāḥ prajāḥ / (1.2) Par.?
taccharīrasamutpannaiḥ kāryais taiḥ karaṇaiḥ saha / (1.3) Par.?
kṣetrajñāḥ samavartanta gātrebhyas tasya dhīmataḥ // (1.4) Par.?
te sarve samavartanta ye mayā prāg udāhṛtāḥ / (2.1) Par.?
devādyāḥ sthāvarāntāś ca traiguṇyaviṣaye sthitāḥ // (2.2) Par.?
evaṃ bhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca // (3.1) Par.?
yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ / (4.1) Par.?
tadānyān mānasān putrān sadṛśān ātmano 'sṛjat // (4.2) Par.?
bhṛguṃ pulastyaṃ pulahaṃ kratum aṅgirasaṃ tathā / (5.1) Par.?
marīciṃ dakṣam atriṃ ca vasiṣṭhaṃ caiva mānasān // (5.2) Par.?
nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ // (6.1) Par.?
sanandanādayo ye ca pūrvaṃ sṛṣṭās tu vedhasā / (7.1) Par.?
na te lokeṣv asajjanta nirapekṣāḥ prajāsu te // (7.2) Par.?
sarve te 'bhyāgatajñānā vītarāgā vimatsarāḥ / (8.1) Par.?
teṣv evaṃ nirapekṣeṣu lokasṛṣṭau mahātmanaḥ / (8.2) Par.?
brahmaṇo 'bhūn mahān krodhas trailokyadahanakṣamaḥ // (8.3) Par.?
tasya krodhasamudbhūtaṃ jvālāmālāvidīpitam / (9.1) Par.?
brahmaṇo 'bhūt tadā sarvaṃ trailokyam akhilaṃ mune // (9.2) Par.?
bhrūkuṭīkuṭilāt tasya lalāṭāt krodhadīpitāt / (10.1) Par.?
samutpannas tadā rudro madhyāhnārkasamaprabhaḥ / (10.2) Par.?
ardhanārīnaravapuḥ pracaṇḍo 'tiśarīravān // (10.3) Par.?
vibhajātmānam ity uktvā taṃ brahmāntardadhe tataḥ // (11.1) Par.?
tathokto 'sau dvidhā strītvaṃ puruṣatvaṃ tathākarot / (12.1) Par.?
bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ // (12.2) Par.?
saumyāsaumyais tathā śāntaiḥ strītvaṃ ca sa prabhuḥ / (13.1) Par.?
bibheda bahudhā devaḥ svarūpair asitaiḥ sitaiḥ // (13.2) Par.?
tato brahmātmasambhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ / (14.1) Par.?
ātmānam eva kṛtavān prājāpatye manuṃ dvija // (14.2) Par.?
śatarūpāṃ ca tāṃ nārīṃ taponirdhūtakalmaṣām / (15.1) Par.?
svāyambhuvo manur devaḥ patnītve jagṛhe vibhuḥ // (15.2) Par.?
tasmācca puruṣād devī śatarūpā vyajāyata / (16.1) Par.?
priyavratottānapādau prasūtyākūtisaṃjñitam / (16.2) Par.?
kanyādvayaṃ ca dharmajña rūpaudāryaguṇānvitam // (16.3) Par.?
dadau prasūtiṃ dakṣāya ākūtiṃ rucaye purā / (17.1) Par.?
prajāpatiḥ sa jagrāha tayor jajñe sadakṣiṇaḥ / (17.2) Par.?
putro yajño mahābhāga dampatyor mithunaṃ tataḥ // (17.3) Par.?
yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire / (18.1) Par.?
yāmā iti samākhyātā devāḥ svāyambhuve manau // (18.2) Par.?
prasūtyāṃ ca tathā dakṣaś catasro viṃśatiṃ tathā / (19.1) Par.?
sasarja kanyās tāsāṃ tu samyaṅ nāmāni me śṛṇu // (19.2) Par.?
śraddhā lakṣmīr dhṛtis tuṣṭiḥ puṣṭir medhā kriyā tathā / (20.1) Par.?
buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtis trayodaśī // (20.2) Par.?
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ / (21.1) Par.?
tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ // (21.2) Par.?
khyātiḥ saty atha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā / (22.1) Par.?
sannatiś cānasūyā ca ūrjā svāhā svadhā tathā // (22.2) Par.?
bhṛgur bhavo marīciś ca tathā caivāṅgirā muniḥ / (23.1) Par.?
pulastyaḥ pulahaś caiva kratuś carṣivaras tathā // (23.2) Par.?
atrir vasiṣṭho vahniś ca pitaraś ca yathākramam / (24.1) Par.?
khyātyādyā jagṛhuḥ kanyā munayo munisattama // (24.2) Par.?
śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtir ātmajam / (25.1) Par.?
saṃtoṣaṃ ca tathā tuṣṭir lobhaṃ puṣṭir asūyata // (25.2) Par.?
medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayam eva ca / (26.1) Par.?
bodhaṃ buddhis tathā lajjā vinayaṃ vapur ātmajam / (26.2) Par.?
vyavasāyaṃ prajajñe vai kṣemaṃ śāntir asūyata // (26.3) Par.?
sukhaṃ siddhir yaśaḥ kīrtir ity ete dharmasūnavaḥ / (27.1) Par.?
kāmād ratiḥ sutaṃ harṣaṃ dharmapautram asūyata // (27.2) Par.?
hiṃsā bhāryā tvadharmasya tayor jajñe tathānṛtam / (28.1) Par.?
kanyā ca nikṛtis tābhyāṃ bhayaṃ narakam eva ca // (28.2) Par.?
māyā ca vedanā caiva mithunaṃ tv idam etayoḥ / (29.1) Par.?
tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam // (29.2) Par.?
vedanā svasutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt / (30.1) Par.?
mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire // (30.2) Par.?
duḥkhottarāḥ smṛtā hy ete sarve cādharmalakṣaṇāḥ / (31.1) Par.?
naiṣāṃ bhāryāsti putro vā te sarve hy ūrdhvaretasaḥ // (31.2) Par.?
raudrāṇy etāni rūpāṇi viṣṇor munivarātmaja / (32.1) Par.?
nityapralayahetutvaṃ jagato 'sya prayānti vai // (32.2) Par.?
dakṣo marīcir atriś ca bhṛgvādyāś ca prajeśvarāḥ / (33.1) Par.?
jagaty atra mahābhāga nityaṃ sargasya hetavaḥ // (33.2) Par.?
manavo manuputrāś ca bhūpā vīryadharāś ca ye / (34.1) Par.?
sanmārgābhiratāḥ śūrās te nityaṃ sthitikāriṇaḥ // (34.2) Par.?
maitreya uvāca / (35.1) Par.?
yeyaṃ nityasthitir brahman nityasargas tatheritaḥ / (35.2) Par.?
nityābhāvaś ca teṣāṃ vai svarūpaṃ mama kathyatām // (35.3) Par.?
parāśara uvāca / (36.1) Par.?
sargasthitivināśāṃś ca bhagavān madhusūdanaḥ / (36.2) Par.?
tais tai rūpair acintyātmā karoty avyāhatān vibhuḥ // (36.3) Par.?
naimittikaḥ prākṛtikas tathaivātyantiko dvija / (37.1) Par.?
nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ // (37.2) Par.?
brāhmo naimittikas tatra yacchete jagataḥ patiḥ / (38.1) Par.?
prayāti prākṛte caiva brahmāṇḍaṃ prakṛtau layam // (38.2) Par.?
jñānād ātyantikaḥ prokto yoginaḥ paramātmani / (39.1) Par.?
nityaḥ sadaiva jātānāṃ yo vināśo divāniśam // (39.2) Par.?
prasūtiḥ prakṛter yā tu sā sṛṣṭiḥ prākṛtā smṛtā / (40.1) Par.?
dainaṃdinī tathā proktā yāntarapralayād anu // (40.2) Par.?
bhūtāny anudinaṃ yatra jāyante munisattama / (41.1) Par.?
nityasargo hi sa proktaḥ purāṇārthavicakṣaṇaiḥ // (41.2) Par.?
evaṃ sarvaśarīreṣu bhagavān bhūtabhāvanaḥ / (42.1) Par.?
saṃsthitaḥ kurute viṣṇur utpattisthitisaṃyamān // (42.2) Par.?
sṛṣṭisthitivināśānāṃ śaktayaḥ sarvadehiṣu / (43.1) Par.?
vaiṣṇavyaḥ parivartante maitreyāharniśaṃ sadā // (43.2) Par.?
guṇatrayamayaṃ hyetad brahmañchaktitrayaṃ mahat / (44.1) Par.?
yo 'tiyāti sa yāty eva paraṃ nāvartate punaḥ // (44.2) Par.?
Duration=0.19312310218811 secs.