Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Names of Viṣṇu, sahasranāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8447
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
kathitas tāmasaḥ sargo brahmaṇas te mahāmune / (1.2) Par.?
rudrasargaṃ pravakṣyāmi tan me nigadataḥ śṛṇu // (1.3) Par.?
kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ / (2.1) Par.?
prādurāsīt prabhor aṅke kumāro nīlalohitaḥ // (2.2) Par.?
rudan vai susvaraṃ so 'tha dravaṃś ca dvijasattama / (3.1) Par.?
kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha // (3.2) Par.?
nāma dehīti taṃ so 'tha pratyuvāca prajāpatiḥ / (4.1) Par.?
rudras tvaṃ deva nāmnāsi mā rodīr dhairyam āvaha / (4.2) Par.?
evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai // (4.3) Par.?
tato 'nyāni dadau tasmai sapta nāmāni sa prabhuḥ / (5.1) Par.?
sthānāni caiṣām aṣṭānāṃ patnīḥ putrāṃś ca vai vibhuḥ // (5.2) Par.?
bhavaṃ śarvam atheśānaṃ tathā paśupatiṃ dvija / (6.1) Par.?
bhīmam ugraṃ mahādevam uvāca sa pitāmahaḥ // (6.2) Par.?
cakre nāmāny athaitāni sthānāny eṣāṃ cakāra saḥ / (7.1) Par.?
sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca / (7.2) Par.?
dīkṣito brāhmaṇaḥ soma ity etās tanavaḥ kramāt // (7.3) Par.?
suvarcalā tathaivoṣā vikeśī cāparā śivā / (8.1) Par.?
svāhā diśas tathā dīkṣā rohiṇī ca yathākramam // (8.2) Par.?
sūryādīnāṃ naraśreṣṭha rudrādyair nāmabhiḥ saha / (9.1) Par.?
patnyaḥ smṛtā mahābhāga tadapatyāni me śṛṇu // (9.2) Par.?
yeṣāṃ sūtiprasūtaiś ca idam āpūritaṃ jagat // (10.1) Par.?
śanaiścaras tathā śukro lohitāṅgo manojavaḥ / (11.1) Par.?
skandaḥ svargo 'tha saṃtāno budhaś cānukramāt sutāḥ // (11.2) Par.?
evaṃprakāro rudro 'sau satīṃ bhāryām avindata / (12.1) Par.?
dakṣakopācca tatyāja sā satī svaṃ kalevaram // (12.2) Par.?
himavadduhitā sābhūn menāyāṃ dvijasattama / (13.1) Par.?
upayeme punaś comām ananyāṃ bhagavān bhavaḥ // (13.2) Par.?
devau dhātṛvidhātārau bhṛgoḥ khyātir asūyata / (14.1) Par.?
śriyaṃ ca devadevasya patnī nārāyaṇasya yā // (14.2) Par.?
maitreya uvāca / (15.1) Par.?
kṣīrābdhau śrīḥ samutpannā śrūyate 'mṛtamanthane / (15.2) Par.?
bhṛgoḥ khyātyāṃ samutpannety etad āha kathaṃ bhavān // (15.3) Par.?
parāśara uvāca / (16.1) Par.?
nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī / (16.2) Par.?
yathā sarvagato viṣṇus tathaiveyaṃ dvijottama // (16.3) Par.?
artho viṣṇur iyaṃ vāṇī nītir eṣā nayo hariḥ / (17.1) Par.?
bodho viṣṇur iyaṃ buddhir dharmo 'sau satkriyā tv iyam // (17.2) Par.?
sraṣṭā viṣṇur iyaṃ sṛṣṭiḥ śrīr bhūmir bhūdharo hariḥ / (18.1) Par.?
saṃtoṣo bhagavāṃl lakṣmīs tuṣṭir maitreya śāśvatī // (18.2) Par.?
icchā śrīr bhagavān kāmo yajño 'sau dakṣiṇā tu sā / (19.1) Par.?
ājyāhutir asau devī puroḍāśo janārdanaḥ // (19.2) Par.?
patnīśālā mune lakṣmīḥ prāgvaṃśo madhusūdanaḥ / (20.1) Par.?
citir lakṣmīr harir yūpa idhmā śrīr bhagavān kuśaḥ // (20.2) Par.?
sāmasvarūpī bhagavān udgītiḥ kamalālayā / (21.1) Par.?
svāhā lakṣmīr jagannātho vāsudevo hutāśanaḥ // (21.2) Par.?
śaṃkaro bhagavāñchaurir gaurī lakṣmīr dvijottama / (22.1) Par.?
maitreya keśavaḥ sūryas tatprabhā kamalālayā // (22.2) Par.?
viṣṇuḥ pitṛgaṇaḥ padmā svadhā śāśvatapuṣṭidā / (23.1) Par.?
dyauḥ śrīḥ sarvātmako viṣṇur avakāśo 'tivistaraḥ // (23.2) Par.?
śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīs tasyaivānapāyinī / (24.1) Par.?
dhṛtir lakṣmīr jagacceṣṭā vāyuḥ sarvatrago hariḥ // (24.2) Par.?
jaladhir dvija govindas tadvelā śrīr mahāmate / (25.1) Par.?
lakṣmīsvarūpam indrāṇī devendro madhusūdanaḥ // (25.2) Par.?
yamaś cakradharaḥ sākṣād dhūmorṇā kamalālayā / (26.1) Par.?
ṛddhiḥ śrīḥ śrīdharo devaḥ svayam eva dhaneśvaraḥ // (26.2) Par.?
gaurī lakṣmīr mahābhāgā keśavo varuṇaḥ svayam / (27.1) Par.?
śrīr devasenā viprendra devasenāpatir hariḥ // (27.2) Par.?
avaṣṭambho gadāpāṇiḥ śaktir lakṣmīr dvijottama / (28.1) Par.?
kāṣṭhā lakṣmīr nimeṣo 'sau muhūrto 'sau kalā tu sā // (28.2) Par.?
jyotsnā lakṣmīḥ pradīpo 'sau sarvaḥ sarveśvaro hariḥ / (29.1) Par.?
latābhūtā jaganmātā śrīr viṣṇur drumasaṃsthitiḥ // (29.2) Par.?
vibhāvarī śrīr divaso devaś cakragadādharaḥ / (30.1) Par.?
varaprado varo viṣṇur vadhūḥ padmavanālayā // (30.2) Par.?
nadasvarūpī bhagavāñ śrīr nadīrūpasaṃsthitā / (31.1) Par.?
dhvajaś ca puṇḍarīkākṣaḥ patākā kamalālayā // (31.2) Par.?
tṛṣṇā lakṣmīr jagatsvāmī lobho nārāyaṇaḥ paraḥ / (32.1) Par.?
ratirāgau ca dharmajña lakṣmīr govinda eva ca // (32.2) Par.?
kiṃ vātra bahunoktena saṃkṣepeṇedam ucyate // (33.1) Par.?
devatiryaṅmanuṣyeṣu puṃnāmni bhagavān hariḥ / (34.1) Par.?
strīnāmni lakṣmīr maitreya nānayor vidyate param // (34.2) Par.?
Duration=0.1119179725647 secs.