Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Churning of the Milk Ocean

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8448
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
idaṃ ca śṛṇu maitreya yat pṛṣṭo 'ham iha tvayā / (1.2) Par.?
śrīsambaddhaṃ mayāpy etacchrutam āsīn marīcitaḥ // (1.3) Par.?
durvāsāḥ śaṃkarasyāṃśaś cacāra pṛthivīm imām / (2.1) Par.?
sa dadarśa srajaṃ divyām ṛṣir vidyādharīkare // (2.2) Par.?
saṃtānakānām akhilaṃ yasyā gandhena vāsitam / (3.1) Par.?
atisevyam abhūd brahman tad vanaṃ vanacāriṇām // (3.2) Par.?
unmattavratadhṛg vipraḥ sa dṛṣṭvā śobhanāṃ srajam / (4.1) Par.?
tāṃ yayāce varārohāṃ vidyādharavadhūṃ tataḥ // (4.2) Par.?
yācitā tena tanvaṅgī mālāṃ vidyādharāṅganā / (5.1) Par.?
dadau tasmai viśālākṣī sādaraṃ praṇipatya tam // (5.2) Par.?
tām ādāyātmano mūrdhni srajam unmattarūpadhṛk / (6.1) Par.?
kṛtvā sa vipro maitreya paribabhrāma medinīm // (6.2) Par.?
sa dadarśa samāyāntam unmattairāvatasthitam / (7.1) Par.?
trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim // (7.2) Par.?
tām ātmanaḥ sa śirasaḥ srajam unmattaṣaṭpadām / (8.1) Par.?
ādāyāmararājāya cikṣeponmattavan muniḥ // (8.2) Par.?
gṛhītvāmararājena srag airāvatamūrdhani / (9.1) Par.?
nyastā rarāja kailāsaśikhare jāhnavī yathā // (9.2) Par.?
madāndhakāritākṣo 'sau gandhākṛṣṭena vāraṇaḥ / (10.1) Par.?
kareṇāghrāya cikṣepa tāṃ srajaṃ dharaṇītale // (10.2) Par.?
tataś cukrodha bhagavān durvāsā munisattamaḥ / (11.1) Par.?
maitreya devarājānaṃ kruddhaś caitad uvāca ha // (11.2) Par.?
durvāsā uvāca / (12.1) Par.?
aiśvaryamadaduṣṭātmann atistabdho 'si vāsava / (12.2) Par.?
śriyo dhāma srajaṃ yas tvaṃ maddattāṃ nābhinandasi // (12.3) Par.?
prasāda iti noktaṃ te praṇipātapuraḥsaram / (13.1) Par.?
harṣotphullakapolena na cāpi śirasā dhṛtā // (13.2) Par.?
mayā dattām imāṃ mālāṃ yasmān na bahu manyase / (14.1) Par.?
trailokyaśrīr ato mūḍha vināśam upayāsyati // (14.2) Par.?
māṃ manyate 'nyaiḥ sadṛśaṃ nūnaṃ śakra bhavān dvijaiḥ / (15.1) Par.?
ato 'vamānam asmāsu māninā bhavatā kṛtam // (15.2) Par.?
maddattā bhavatā yasmāt kṣiptā mālā mahītale / (16.1) Par.?
tasmāt praṇaṣṭalakṣmīkaṃ trailokyaṃ te bhaviṣyati // (16.2) Par.?
yasya saṃjātakopasya bhayam eti carācaram / (17.1) Par.?
taṃ tvaṃ mām atigarveṇa devarājāvamanyase // (17.2) Par.?
parāśara uvāca / (18.1) Par.?
mahendro vāraṇaskandhād avatīrya tvarānvitaḥ / (18.2) Par.?
prasādayāmāsa muniṃ durvāsasam akalmaṣam // (18.3) Par.?
prasādyamānaḥ sa tadā praṇipātapuraḥsaram / (19.1) Par.?
pratyuvāca sahasrākṣaṃ durvāsā munisattamaḥ // (19.2) Par.?
durvāsā uvāca / (20.1) Par.?
nāhaṃ kṛpāluhṛdayo na ca māṃ bhajate kṣamā / (20.2) Par.?
anye te munayaḥ śakra durvāsasam avehi mām // (20.3) Par.?
gautamādibhir anyais tvaṃ garvam āpādito mudhā / (21.1) Par.?
akṣāntisārasarvasvaṃ durvāsasam avehi mām // (21.2) Par.?
vasiṣṭhādyair dayāsāraiḥ stotraṃ kurvadbhir uccakaiḥ / (22.1) Par.?
garvaṃ gato 'si yenaivaṃ mām apy adyāvamanyase // (22.2) Par.?
jvalajjaṭākalāpasya bhṛkuṭīkuṭilaṃ mukham / (23.1) Par.?
nirīkṣya kas tribhuvane mama yo na gato bhayam // (23.2) Par.?
nāhaṃ kṣamiṣye bahunā kim uktena śatakrato / (24.1) Par.?
viḍambanām imāṃ bhūyaḥ karoṣy anunayātmikām // (24.2) Par.?
parāśara uvāca / (25.1) Par.?
ity uktvā prayayau vipro devarājo 'pi taṃ punaḥ / (25.2) Par.?
āruhyairāvataṃ brahman prayayāv amarāvatīm // (25.3) Par.?
tataḥprabhṛti niḥśrīkaṃ saśakraṃ bhuvanatrayam / (26.1) Par.?
maitreyāsīd apadhvastaṃ saṃkṣīṇauṣadhivīrudham // (26.2) Par.?
na yajñāḥ sampravartante na tapasyanti tāpasāḥ / (27.1) Par.?
na ca dānādidharmeṣu manaś cakre tadā janaḥ // (27.2) Par.?
niḥsattvāḥ sakalā lokā lobhādyupahatendriyāḥ / (28.1) Par.?
svalpe 'pi hi babhūvus te sābhilāṣā dvijottama // (28.2) Par.?
yataḥ sattvaṃ tato lakṣmīḥ sattvaṃ bhūtyanusāri ca / (29.1) Par.?
niḥśrīkāṇāṃ kutaḥ sattvaṃ vinā tena guṇāḥ kutaḥ // (29.2) Par.?
balaśauryādyabhāvaś ca puruṣāṇāṃ guṇair vinā / (30.1) Par.?
laṅghanīyaḥ samastasya balaśauryavivarjitaḥ / (30.2) Par.?
bhavaty apadhvastamatir laṅghitaḥ prathitaḥ pumān // (30.3) Par.?
evam atyantaniḥśrīke trailokye sattvavarjite / (31.1) Par.?
devān prati balodyogaṃ cakrur daiteyadānavāḥ // (31.2) Par.?
lobhābhibhūtā niḥśrīkā daityāḥ sattvavivarjitāḥ / (32.1) Par.?
śriyā vihīnair niḥsattvair devaiś cakrus tato raṇam // (32.2) Par.?
vijitās tridaśā daityair indrādyāḥ śaraṇaṃ yayuḥ / (33.1) Par.?
pitāmahaṃ mahābhāgaṃ hutāśanapurogamāḥ // (33.2) Par.?
yathāvat kathito devair brahmā prāha tataḥ surān / (34.1) Par.?
parāvareśaṃ śaraṇaṃ vrajadhvam asurārdanam // (34.2) Par.?
utpattisthitināśānām ahetuṃ hetum īśvaram / (35.1) Par.?
prajāpatipatiṃ viṣṇum anantam aparājitam // (35.2) Par.?
pradhānapuṃsor ajayoḥ kāraṇaṃ kāryabhūtayoḥ / (36.1) Par.?
praṇatārtiharaṃ viṣṇuṃ sa vaḥ śreyo vidhāsyati // (36.2) Par.?
parāśara uvāca / (37.1) Par.?
evam uktvā surān sarvān brahmā lokapitāmahaḥ / (37.2) Par.?
kṣīrodasyottaraṃ tīraṃ tair eva sahito yayau // (37.3) Par.?
sa gatvā tridaśaiḥ sarvaiḥ samavetaḥ pitāmahaḥ / (38.1) Par.?
tuṣṭāva vāgbhir iṣṭābhiḥ parāvarapatiṃ harim // (38.2) Par.?
brahmovāca / (39.1) Par.?
namāmi sarvaṃ sarveśam anantam ajam avyayam / (39.2) Par.?
lokadhāmadharādhāram aprakāśam abhedinam // (39.3) Par.?
nārāyaṇam aṇīyāṃsam aśeṣāṇām aṇīyasām / (40.1) Par.?
samastānāṃ gariṣṭhaṃ ca bhūrādīnāṃ garīyasām // (40.2) Par.?
yatra sarvaṃ yataḥ sarvam utpannaṃ matpuraḥsaram / (41.1) Par.?
sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ // (41.2) Par.?
paraḥ parasmāt puruṣāt paramātmasvarūpadhṛk / (42.1) Par.?
yogibhiś cintyate yo 'sau muktihetor mumukṣubhiḥ // (42.2) Par.?
sattvādayo na santīśe yatra ca prākṛtā guṇāḥ / (43.1) Par.?
sa śuddhaḥ sarvaśuddhebhyaḥ pumān ādyaḥ prasīdatu // (43.2) Par.?
kalākāṣṭhānimeṣādikālasūtrasya gocare / (44.1) Par.?
yasya śaktir na śuddhasya prasīdatu sa no hariḥ // (44.2) Par.?
procyate parameśo hi yaḥ śuddho 'py upacārataḥ / (45.1) Par.?
prasīdatu sa no viṣṇur ātmā yaḥ sarvadehinām // (45.2) Par.?
yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam / (46.1) Par.?
kāryasyāpi ca yaḥ kāryaṃ prasīdatu sa no hariḥ // (46.2) Par.?
kāryakāryasya yat kāryaṃ tatkāryasyāpi yaḥ svayam / (47.1) Par.?
tatkāryakāryabhūto yas tataś ca praṇato 'smi tam // (47.2) Par.?
kāraṇaṃ kāraṇasyāpi tasya kāraṇakāraṇam / (48.1) Par.?
tatkāraṇānāṃ hetuṃ taṃ praṇato 'smi sureśvaram // (48.2) Par.?
bhoktāraṃ bhojyabhūtaṃ ca sraṣṭāraṃ sṛjyam eva ca / (49.1) Par.?
kāryakartṛsvarūpaṃ taṃ praṇato 'smi paraṃ padam // (49.2) Par.?
viśuddhabodhavan nityam ajam akṣayam avyayam / (50.1) Par.?
avyaktam avikāraṃ yat tad viṣṇoḥ paramaṃ padam // (50.2) Par.?
na sthūlaṃ na ca sūkṣmaṃ yan na viśeṣaṇagocaram / (51.1) Par.?
tat padaṃ paramaṃ viṣṇoḥ praṇamāmi sadāmalam // (51.2) Par.?
yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā / (52.1) Par.?
parabrahmasvarūpasya praṇamāmi tam avyayam // (52.2) Par.?
yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ / (53.1) Par.?
jānanti parameśasya tad viṣṇoḥ paramaṃ padam // (53.2) Par.?
yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam / (54.1) Par.?
paśyanti praṇave cintyaṃ tad viṣṇoḥ paramaṃ padam // (54.2) Par.?
śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ / (55.1) Par.?
bhavanty abhūtapūrvasya tad viṣṇoḥ paramaṃ padam // (55.2) Par.?
sarveśa sarvabhūtātman sarva sarvāśrayācyuta / (56.1) Par.?
prasīda viṣṇo bhaktānāṃ vraja no dṛṣṭigocaram // (56.2) Par.?
parāśara uvāca / (57.1) Par.?
ity udīritam ākarṇya brahmaṇas tridaśās tataḥ / (57.2) Par.?
praṇamyocuḥ prasīdeti vraja no dṛṣṭigocaram // (57.3) Par.?
yan nāyaṃ bhagavān brahmā jānāti paramaṃ padam / (58.1) Par.?
taṃ natāḥ smo jagaddhāma tava sarvagatācyuta // (58.2) Par.?
ity ante vacasas teṣāṃ devānāṃ brahmaṇas tathā / (59.1) Par.?
ūcur devarṣayaḥ sarve bṛhaspatipurogamāḥ // (59.2) Par.?
ādyo yajñaḥ pumān īḍyo yaḥ pūrveṣāṃ ca pūrvajaḥ / (60.1) Par.?
taṃ natāḥ smo jagatsraṣṭuḥ sraṣṭāram aviśeṣaṇam // (60.2) Par.?
bhagavan bhūtabhavyeśa yajñamūrtidharāvyaya / (61.1) Par.?
prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam // (61.2) Par.?
eṣa brahmā tathaivāyaṃ saha rudrais trilocanaḥ / (62.1) Par.?
sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhiḥ // (62.2) Par.?
aśvinau vasavaś ceme sarve caite marudgaṇāḥ / (63.1) Par.?
sādhyā viśve tathā devā devendraś cāyam īśvaraḥ // (63.2) Par.?
praṇāmapravaṇā nātha daityasainyaparājitāḥ / (64.1) Par.?
śaraṇaṃ tvām anuprāptāḥ samastā devatāgaṇāḥ // (64.2) Par.?
parāśara uvāca / (65.1) Par.?
evaṃ saṃstūyamānas tu bhagavāñchaṅkhacakradhṛk / (65.2) Par.?
jagāma darśanaṃ teṣāṃ maitreya parameśvaraḥ // (65.3) Par.?
taṃ dṛṣṭvā te tadā devāḥ śaṅkhacakragadādharam / (66.1) Par.?
apūrvarūpasaṃsthānaṃ tejasāṃ rāśim ūrjitam // (66.2) Par.?
praṇamya praṇatāḥ pūrvaṃ saṃkṣobhastimitekṣaṇāḥ / (67.1) Par.?
tuṣṭuvuḥ puṇḍarīkākṣaṃ pitāmahapurogamāḥ // (67.2) Par.?
devā ūcuḥ / (68.1) Par.?
namo namas te viśveśa tvaṃ brahmā tvaṃ pinākadhṛk / (68.2) Par.?
indras tvam agniḥ pavano varuṇaḥ savitā yamaḥ / (68.3) Par.?
vasavo marutaḥ sādhyā viśvedevagaṇā bhavān // (68.4) Par.?
yo 'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ / (69.1) Par.?
sa tvam eva jagatsraṣṭā yataḥ sarvagato bhavān // (69.2) Par.?
tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṅkāraḥ prajāpatiḥ / (70.1) Par.?
vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat // (70.2) Par.?
tvām ārtāḥ śaraṇaṃ viṣṇo prayātā daityanirjitāḥ / (71.1) Par.?
vayaṃ prasīda sarvātmaṃs tejasāpyāyayasva naḥ // (71.2) Par.?
tāvad ārtis tathā vāñchā tāvan mohas tathāsukham / (72.1) Par.?
yāvan nāyāti śaraṇaṃ tvām aśeṣāghanāśanam // (72.2) Par.?
tvaṃ prasādaṃ prasannātman prapannānāṃ kuruṣva naḥ / (73.1) Par.?
tejasāṃ nātha sarveṣāṃ svaśaktyāpyāyanaṃ kuru // (73.2) Par.?
parāśara uvāca / (74.1) Par.?
evaṃ saṃstūyamānas tu praṇatair amarair hariḥ / (74.2) Par.?
prasannadṛṣṭir bhagavān idam āha sa viśvakṛt // (74.3) Par.?
bhagavān uvāca / (75.1) Par.?
tejaso bhavatāṃ devāḥ kariṣyāmy upabṛṃhaṇam / (75.2) Par.?
vadāmy ahaṃ yat kriyatāṃ bhavadbhis tad idaṃ surāḥ // (75.3) Par.?
ānīya sahitā daityaiḥ kṣīrābdhau sakalauṣadhīḥ / (76.1) Par.?
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim / (76.2) Par.?
mathyatām amṛtaṃ devāḥ sahāye mayy avasthite // (76.3) Par.?
sāmapūrvaṃ ca daiteyās tatra sāhāyyakarmaṇi / (77.1) Par.?
sāmānyaphalabhoktāro yūyaṃ vācyā bhaviṣyatha // (77.2) Par.?
mathyamāne ca tatrābdhau yat samutpadyate 'mṛtam / (78.1) Par.?
tatpānād balino yūyam amarāś ca bhaviṣyatha // (78.2) Par.?
tathā cāhaṃ kariṣyāmi te yathā tridaśadviṣaḥ / (79.1) Par.?
na prāpsyanty amṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ // (79.2) Par.?
parāśara uvāca / (80.1) Par.?
ity uktā devadevena sarva eva tataḥ surāḥ / (80.2) Par.?
saṃdhānam asuraiḥ kṛtvā yatnavanto 'mṛte 'bhavan // (80.3) Par.?
nānauṣadhīḥ samānīya devadaiteyadānavāḥ / (81.1) Par.?
kṣiptvā kṣīrābdhipayasi śaradabhrāmalatviṣi // (81.2) Par.?
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim / (82.1) Par.?
tato mathitum ārabdhā maitreya tarasāmṛtam // (82.2) Par.?
vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ / (83.1) Par.?
kṛṣṇena vāsuker daityāḥ pūrvakāye niveśitāḥ // (83.2) Par.?
te tasya phaṇaniḥśvāsavahnināpahatatviṣaḥ / (84.1) Par.?
nistejaso 'surāḥ sarve babhūvur amitadyute // (84.2) Par.?
tenaiva mukhaniḥśvāsavāyunāstabalāhakaiḥ / (85.1) Par.?
pucchapradeśe varṣadbhis tadā cāpyāyitāḥ surāḥ // (85.2) Par.?
kṣīrodamadhye bhagavān kūrmarūpī svayaṃ hariḥ / (86.1) Par.?
mandarādrer adhiṣṭhānaṃ bhramato 'bhūn mahāmune // (86.2) Par.?
rūpeṇānyena devānāṃ madhye cakragadādharaḥ / (87.1) Par.?
cakarṣa nāgarājānaṃ daityamadhye 'pareṇa ca // (87.2) Par.?
upary ākrāntavāñchailaṃ bṛhadrūpeṇa keśavaḥ / (88.1) Par.?
tathāpareṇa maitreya yan na dṛṣṭaṃ surāsuraiḥ // (88.2) Par.?
tejasā nāgarājānaṃ tathāpyāyitavān hariḥ / (89.1) Par.?
anyena tejasā devān upabṛṃhitavān vibhuḥ // (89.2) Par.?
mathyamāne tatas tasmin kṣīrābdhau devadānavaiḥ / (90.1) Par.?
havirdhāmābhavat pūrvaṃ surabhiḥ surapūjitā // (90.2) Par.?
jagmur mudaṃ tato devā dānavāś ca mahāmune / (91.1) Par.?
vyākṣiptacetasaś caiva babhūvuḥ stimitekṣaṇāḥ // (91.2) Par.?
kim etad iti siddhānāṃ divi cintayatāṃ tataḥ / (92.1) Par.?
babhūva vāruṇī devī madāghūrṇitalocanā // (92.2) Par.?
kṛtāvartāt tatas tasmāt kṣīrodād vāsayañ jagat / (93.1) Par.?
gandhena pārijāto 'bhūd devastrīnandanas taruḥ // (93.2) Par.?
rūpaudāryaguṇopetas tataś cāpsarasāṃ gaṇaḥ / (94.1) Par.?
kṣīrodadheḥ samutpanno maitreya paramādbhutaḥ // (94.2) Par.?
tataḥ śītāṃśur abhavaj jagṛhe taṃ maheśvaraḥ / (95.1) Par.?
jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam // (95.2) Par.?
tato dhanvantarir devaḥ śvetāmbaradharaḥ svayam / (96.1) Par.?
bibhratkamaṇḍaluṃ pūrṇam amṛtasya samutthitaḥ // (96.2) Par.?
tataḥ svasthamanaskās te sarve daiteyadānavāḥ / (97.1) Par.?
babhūvur muditāḥ sadyo maitreya munibhiḥ saha // (97.2) Par.?
tataḥ sphuratkāntimatī vikāsikamale sthitā / (98.1) Par.?
śrīr devī payasas tasmād utthitā dhṛtapaṅkajā // (98.2) Par.?
tāṃ tuṣṭuvur mudā yuktāḥ śrīsūktena maharṣayaḥ // (99.1) Par.?
viśvāvasumukhās tasyā gandharvāḥ purato jaguḥ / (100.1) Par.?
ghṛtācīpramukhā brahman nanṛtuś cāpsarogaṇāḥ // (100.2) Par.?
gaṅgādyāḥ saritas toyaiḥ snānārtham upatasthire / (101.1) Par.?
diggajā hemapātrastham ādāya vimalaṃ jalam / (101.2) Par.?
snāpayāṃcakrire devīṃ sarvalokamaheśvarīm // (101.3) Par.?
kṣīrodo rūpadhṛk tasyai mālām amlānapaṅkajām / (102.1) Par.?
dadau vibhūṣaṇāny aṅge viśvakarmā cakāra ha // (102.2) Par.?
divyamālyāmbaradharā snātā bhūṣaṇabhūṣitā / (103.1) Par.?
paśyatāṃ sarvadevānāṃ yayau vakṣaḥsthalaṃ hareḥ // (103.2) Par.?
tato 'valokitā devā harivakṣaḥsthalasthayā / (104.1) Par.?
lakṣmyā maitreya sahasā parāṃ nirvṛtim āgatāḥ // (104.2) Par.?
udvegaṃ paramaṃ jagmur daityā viṣṇuparāṅmukhāḥ / (105.1) Par.?
tyaktā lakṣmyā mahābhāga vipracittipurogamāḥ // (105.2) Par.?
tatas te jagṛhur daityā dhanvantarikare sthitam / (106.1) Par.?
kamaṇḍaluṃ mahāvīryā yatrāste tad dvijāmṛtam // (106.2) Par.?
māyayā mohayitvā tān viṣṇuḥ strīrūpam āsthitaḥ / (107.1) Par.?
dānavebhyas tad ādāya devebhyaḥ pradadau vibhuḥ // (107.2) Par.?
tataḥ papuḥ suraguṇāḥ śakrādyās tat tadāmṛtam / (108.1) Par.?
udyatāyudhanistriṃśā daityās tāṃś ca samabhyayuḥ // (108.2) Par.?
pīte 'mṛte ca balibhir devair daityacamūs tadā / (109.1) Par.?
vadhyamānā diśo bheje pātālaṃ ca viveśa vai // (109.2) Par.?
tato devā mudā yuktāḥ śaṅkhacakragadādharam / (110.1) Par.?
praṇipatya yathāpūrvam aśāsaṃs tat triviṣṭapam // (110.2) Par.?
tataḥ prasannabhāḥ sūryaḥ prayayau svena vartmanā / (111.1) Par.?
jyotīṃṣi ca yathāmārgaṃ prayayur munisattama // (111.2) Par.?
jajvāla bhagavāṃścoccaiścārudīptir vibhāvasuḥ / (112.1) Par.?
dharme ca sarvabhūtānāṃ tadā matir ajāyata // (112.2) Par.?
śriyā juṣṭaṃ ca trailokyaṃ babhūva dvijasattama / (113.1) Par.?
śakraś ca tridaśaśreṣṭhaḥ punaḥ śrīmān ajāyata // (113.2) Par.?
siṃhāsanagataḥ śakraḥ samprāpya tridivaṃ punaḥ / (114.1) Par.?
devarājye sthito devīṃ tuṣṭāvābjakarāṃ tataḥ // (114.2) Par.?
indra uvāca / (115.1) Par.?
namasye sarvalokānāṃ jananīm abjasaṃbhavām / (115.2) Par.?
śriyam unnidrapadmākṣīṃ viṣṇuvakṣaḥsthalasthitām // (115.3) Par.?
tvaṃ siddhis tvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī / (116.1) Par.?
saṃdhyā rātriḥ prabhā bhūtir medhā śraddhā sarasvatī // (116.2) Par.?
yajñavidyā mahāvidyā guhyavidyā ca śobhane / (117.1) Par.?
ātmavidyā ca devi tvaṃ vimuktiphaladāyinī // (117.2) Par.?
ānvīkṣikī trayī vārtā daṇḍanītis tvam eva ca / (118.1) Par.?
saumyāsaumyair jagad rūpais tvayaitad devi pūritam // (118.2) Par.?
kā tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ / (119.1) Par.?
adhyāste devadevasya yogicintyaṃ gadābhṛtaḥ // (119.2) Par.?
tvayā devi parityaktaṃ sakalaṃ bhuvanatrayam / (120.1) Par.?
vinaṣṭaprāyam abhavat tvayedānīṃ samedhitam // (120.2) Par.?
dārāḥ putrās tathāgāraṃ suhṛddhānyadhanādikam / (121.1) Par.?
bhavaty etan mahābhāge nityaṃ tvadvīkṣaṇān nṛṇām // (121.2) Par.?
śarīrārogyam aiśvaryam aripakṣakṣayaḥ sukham / (122.1) Par.?
devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durlabham // (122.2) Par.?
tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā / (123.1) Par.?
tvayaitad viṣṇunā cāmba jagad vyāptaṃ carācaram // (123.2) Par.?
mā naḥ kośaṃ tathā goṣṭhaṃ mā gṛhaṃ mā paricchadam / (124.1) Par.?
mā śarīraṃ kalatraṃ ca tyajethāḥ sarvapāvani // (124.2) Par.?
mā putrān mā suhṛdvargān mā paśūn mā vibhūṣaṇam / (125.1) Par.?
tyajethā mama devasya viṣṇor vakṣaḥsthalālaye // (125.2) Par.?
sattvena satyaśaucābhyāṃ tathā śīlādibhir guṇaiḥ / (126.1) Par.?
tyajyante te narāḥ sadyaḥ saṃtyaktā ye tvayāmale // (126.2) Par.?
tvayāvalokitāḥ sadyaḥ śīlādyair akhilair guṇaiḥ / (127.1) Par.?
kulaiśvaryaiś ca yujyante puruṣā nirguṇā api // (127.2) Par.?
sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān / (128.1) Par.?
sa śūraḥ sa ca vikrānto yas tvayā devi vīkṣitaḥ // (128.2) Par.?
sadyo vaiguṇyam āyānti śīlādyāḥ sakalā guṇāḥ / (129.1) Par.?
parāṅmukhī jagaddhātrī yasya tvaṃ viṣṇuvallabhe // (129.2) Par.?
na te varṇayituṃ śaktā guṇāñjihvāpi vedhasaḥ / (130.1) Par.?
prasīda devi padmākṣi māsmāṃstyākṣīḥ kadācana // (130.2) Par.?
parāśara uvāca / (131.1) Par.?
evaṃ śrīḥ saṃstutā samyak prāha hṛṣṭā śatakratum / (131.2) Par.?
śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija // (131.3) Par.?
śrīr uvāca / (132.1) Par.?
parituṣṭāsmi deveśa stotreṇānena te hare / (132.2) Par.?
varaṃ vṛṇīṣva yas tv iṣṭo varadāhaṃ tavāgatā // (132.3) Par.?
indra uvāca / (133.1) Par.?
varadā yadi me devi varārho yadi cāpy aham / (133.2) Par.?
trailokyaṃ na tvayā tyājyam eṣa me 'stu varaḥ paraḥ // (133.3) Par.?
stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave / (134.1) Par.?
sa tvayā na parityājyo dvitīyo 'stu varo mama // (134.2) Par.?
śrīr uvāca / (135.1) Par.?
trailokyaṃ tridaśaśreṣṭha na saṃtyakṣyāmi vāsava / (135.2) Par.?
datto varo mayāyaṃ te stotrārādhanatuṣṭayā // (135.3) Par.?
yaś ca sāyaṃ tathā prātaḥ stotreṇānena mānavaḥ / (136.1) Par.?
māṃ stoṣyati na tasyāhaṃ bhaviṣyāmi parāṅmukhī // (136.2) Par.?
parāśara uvāca / (137.1) Par.?
evaṃ dadau varau devī devarājāya vai purā / (137.2) Par.?
maitreya śrīr mahābhāgā stotrārādhanatoṣitā // (137.3) Par.?
bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrvam udadheḥ punaḥ / (138.1) Par.?
devadānavayatnena prasūtāmṛtamanthane // (138.2) Par.?
evaṃ yadā jagatsvāmī devadevo janārdanaḥ / (139.1) Par.?
avatāraṃ karoty eṣā tadā śrīs tatsahāyinī // (139.2) Par.?
punaś ca padmā sambhūtā ādityo 'bhūd yadā hariḥ / (140.1) Par.?
yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam // (140.2) Par.?
rāghavatve 'bhavat sītā rukmiṇī kṛṣṇajanmani / (141.1) Par.?
anyeṣu cāvatāreṣu viṣṇor eṣā sahāyinī // (141.2) Par.?
devatve devadeheyaṃ manuṣyatve ca mānuṣī / (142.1) Par.?
viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum // (142.2) Par.?
yaś caitacchṛṇuyājjanma lakṣmyā yaś ca paṭhen naraḥ / (143.1) Par.?
śriyo na vicyutis tasya gṛhe yāvat kulatrayam // (143.2) Par.?
paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune / (144.1) Par.?
alakṣmīḥ kalahādhārā na teṣv āste kadācana // (144.2) Par.?
etat te kathitaṃ brahman yan māṃ tvaṃ paripṛcchasi / (145.1) Par.?
kṣīrābdhau śrīr yathā jātā pūrvaṃ bhṛgusutā satī // (145.2) Par.?
iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ / (146.1) Par.?
anudinam iha paṭhyate nṛbhir yair vasati na teṣu kadācid apy alakṣmīḥ // (146.2) Par.?
Duration=0.77897691726685 secs.