Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dakṣa, Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8449
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune / (1.2) Par.?
bhṛgusargāt prabhṛty eṣa sargo me kathyatāṃ punaḥ // (1.3) Par.?
parāśara uvāca / (2.1) Par.?
bhṛgoḥ khyātyāṃ samutpannā lakṣmīr viṣṇuparigrahaḥ / (2.2) Par.?
tathā dhātṛvidhātārau khyātyāṃ jātau sutau bhṛgoḥ // (2.3) Par.?
āyatir niyatiś caiva meroḥ kanye mahātmanaḥ / (3.1) Par.?
dhātṛvidhātros te bhārye tayor jātau sutāv ubhau // (3.2) Par.?
prāṇaś caiva mṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍutaḥ / (4.1) Par.?
tato vedaśirā jajñe prāṇasyāpi sutaṃ śṛṇu // (4.2) Par.?
prāṇasya dyutimān putro rājavāṃś ca tato 'bhavat / (5.1) Par.?
tato vaṃśo mahābhāga vistāraṃ bhārgavo gataḥ // (5.2) Par.?
patnī marīceḥ saṃbhūtiḥ paurṇamāsam asūyata / (6.1) Par.?
virajāḥ parvataś caiva tasya putrau mahātmanaḥ // (6.2) Par.?
vaṃśasaṃkīrtane putrān vadiṣye 'haṃ tato dvija / (7.1) Par.?
smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā / (7.2) Par.?
sinīvālī kuhūś caiva rākā cānumatī tathā // (7.3) Par.?
anasūyā tathaivātrer jajñe putrān akalmaṣān / (8.1) Par.?
somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam // (8.2) Par.?
prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat / (9.1) Par.?
pūrvajanmani so 'gastyaḥ smṛtaḥ svāyambhuve 'ntare // (9.2) Par.?
kardamaś cārvarīvāṃś ca sahiṣṇuś ca sutatrayam / (10.1) Par.?
kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ // (10.2) Par.?
kratoś ca sannatir bhāryā vālakhilyān asūyata / (11.1) Par.?
ṣaṣṭis tāni sahasrāṇi ṛṣīṇām ūrdhvaretasām / (11.2) Par.?
aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaratejasām // (11.3) Par.?
ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ // (12.1) Par.?
rajo gotrordhvabāhuś ca savanaś cānaghas tathā / (13.1) Par.?
sutapāḥ śukra ity ete sarve saptarṣayo 'malāḥ // (13.2) Par.?
yo 'sāv agnir abhimānī brahmaṇas tanayo 'grajaḥ / (14.1) Par.?
tasmāt svāhā sutāṃllebhe trīn udāraujaso dvija // (14.2) Par.?
pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam // (15.1) Par.?
teṣāṃ tu saṃtatāv anye catvāriṃśacca pañca ca / (16.1) Par.?
kathyante vahnayaś caite pitā putratrayaṃ ca yat // (16.2) Par.?
evam ekonapañcāśad vahnayaḥ parikīrtitāḥ // (17.1) Par.?
pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava / (18.1) Par.?
agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaś ca ye // (18.2) Par.?
tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā / (19.1) Par.?
te ubhe brahmavādinyau yoginyau cāpy ubhe dvija // (19.2) Par.?
uttamajñānasampanne sarvaiḥ samuditair guṇaiḥ // (20.1) Par.?
ity eṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ / (21.1) Par.?
śraddhāvān saṃsmarann etām anapatyo na jāyate // (21.2) Par.?
Duration=0.061829090118408 secs.