Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dhruva aka. Polar Star

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8450
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
priyavratottānapādau manoḥ svāyambhuvasya tu / (1.2) Par.?
dvau putrau sumahāvīryau dharmajñau kathitau tava // (1.3) Par.?
tayor uttānapādasya surucyām uttamaḥ sutaḥ / (2.1) Par.?
abhīṣṭāyām abhūd brahman pitur atyantavallabhaḥ // (2.2) Par.?
sunītir nāma yā rājñas tasyābhūn mahiṣī dvija / (3.1) Par.?
sa nātiprītimāṃs tasyāṃ tasyāś cābhūd dhruvaḥ sutaḥ // (3.2) Par.?
rājāsanasthitasyāṅkaṃ pitur bhrātaram āśritam / (4.1) Par.?
dṛṣṭvottamaṃ dhruvaś cakre tam āroḍhuṃ manoratham // (4.2) Par.?
pratyakṣaṃ bhūpatis tasyāḥ surucyā nābhyanandata / (5.1) Par.?
praṇayenāgataṃ putram utsaṅgārohaṇotsukam // (5.2) Par.?
sapatnī tanayaṃ dṛṣṭvā tam aṅkārohaṇotsukam / (6.1) Par.?
svaputraṃ ca tathārūḍhaṃ surucir vākyam abravīt // (6.2) Par.?
kriyate kiṃ vṛthā vatsa mahān eṣa manorathaḥ / (7.1) Par.?
anyastrīgarbhajātena asaṃbhūya mamodare / (7.2) Par.?
uttamottamam aprāpyam aviveko 'bhivāñchasi // (7.3) Par.?
satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ // (8.1) Par.?
etad rājāsanaṃ sarvabhūbhṛtsaṃśrayaketanam / (9.1) Par.?
yogyaṃ mamaiva putrasya kim ātmā kliśyate tvayā // (9.2) Par.?
uccair manorathas te 'yaṃ matputrasyeva kiṃ vṛthā / (10.1) Par.?
sunītyām ātmano janma kiṃ tvayā nāvagamyate // (10.2) Par.?
parāśara uvāca / (11.1) Par.?
utsṛjya pitaraṃ bālas tacchrutvā mātṛbhāṣitam / (11.2) Par.?
jagāma kupito mātur nijāyā dvija mandiram // (11.3) Par.?
taṃ dṛṣṭvā kupitaṃ putram īṣatprasphuritādharam / (12.1) Par.?
sunītir aṅkam āropya maitreyaitad abhāṣata // (12.2) Par.?
sunītir uvāca / (13.1) Par.?
vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati / (13.2) Par.?
ko 'vajānāti pitaraṃ tava yas te 'parādhyati // (13.3) Par.?
parāśara uvāca / (14.1) Par.?
ity uktaḥ sakalaṃ mātre kathayāmāsa tad yathā / (14.2) Par.?
suruciḥ prāha bhūpālapratyakṣam atigarvitā // (14.3) Par.?
niḥśvasya seti kathite tasmin putreṇa durmanāḥ / (15.1) Par.?
śvāsakṣāmekṣaṇā dīnā sunītir vākyam abravīt // (15.2) Par.?
sunītir uvāca / (16.1) Par.?
suruciḥ satyam āhedaṃ svalpabhāgyo 'si putraka / (16.2) Par.?
na hi puṇyavatāṃ vatsa sapatnair evam ucyate // (16.3) Par.?
nodvegas tāta kartavyaḥ kṛtaṃ yad bhavatā purā / (17.1) Par.?
tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā // (17.2) Par.?
rājāsanaṃ tathā chatraṃ varāśvā varavāraṇāḥ / (18.1) Par.?
yasya puṇyāni tasyaiva matvaitacchāmya putraka // (18.2) Par.?
anyajanmakṛtaiḥ puṇyaiḥ surucyāṃ surucir nṛpaḥ / (19.1) Par.?
bhāryeti procyate cānyā madvidhā puṇyavarjitā // (19.2) Par.?
puṇyopacayasampannas tasyāḥ putras tathottamaḥ / (20.1) Par.?
mama putras tathā jātaḥ svalpapuṇyo dhruvo bhavān // (20.2) Par.?
tathāpi duḥkhaṃ na bhavān kartum arhati putraka / (21.1) Par.?
yasya yāvat sa tenaiva svena tuṣyati buddhimān // (21.2) Par.?
yadi ced duḥkham atyarthaṃ surucyā vacanāt tava / (22.1) Par.?
tat puṇyopacaye yatnaṃ kuru sarvaphalaprade // (22.2) Par.?
suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ / (23.1) Par.?
nimnaṃ yathāpaḥ pravaṇāḥ pātram āyānti saṃpadaḥ // (23.2) Par.?
dhruva uvāca / (24.1) Par.?
amba yat tvam idaṃ prāha praśamāya vaco mama / (24.2) Par.?
naitad durvacasā bhinne hṛdaye mama tiṣṭhati // (24.3) Par.?
so 'haṃ tathā yatiṣyāmi yathā sarvottamottamam / (25.1) Par.?
sthānaṃ prāpsyāmy aśeṣāṇāṃ jagatām abhipūjitam // (25.2) Par.?
surucir dayitā rājñas tasyā jāto 'smi nodarāt / (26.1) Par.?
prabhāvaṃ paśya me 'mba tvaṃ dhṛtasyāpi tavodare // (26.2) Par.?
uttamaḥ sa mama bhrātā yo garbheṇa dhṛtas tayā / (27.1) Par.?
sa rājāsanam āpnotu pitrā dattaṃ tathāstu tat // (27.2) Par.?
nānyadattam abhīpsyāmi sthānam amba svakarmaṇā / (28.1) Par.?
icchāmi tad ahaṃ sthānaṃ yan na prāpa pitā mama // (28.2) Par.?
parāśara uvāca / (29.1) Par.?
nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ / (29.2) Par.?
purācca nirgamya tatas tadbāhyopavanaṃ yayau // (29.3) Par.?
sa dadarśa munīṃs tatra sapta pūrvāgatān dhruvaḥ / (30.1) Par.?
kṛṣṇājinottarīyeṣu viṣṭareṣu samāsthitān // (30.2) Par.?
sa rājaputras tān sarvān praṇipatyābhyabhāṣata / (31.1) Par.?
praśrayāvanataḥ samyag abhivādanapūrvakam // (31.2) Par.?
dhruva uvāca / (32.1) Par.?
uttānapādatanayaṃ māṃ nibodhata sattamāḥ / (32.2) Par.?
jātaṃ sunītyāṃ nirvedād yuṣmākaṃ prāptam antikam // (32.3) Par.?
ṛṣaya ūcuḥ / (33.1) Par.?
catuḥpañcābdasambhūto bālas tvaṃ nṛpanandana / (33.2) Par.?
nirvedakāraṇaṃ kiṃcit tava nādyāpi vidyate // (33.3) Par.?
na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā / (34.1) Par.?
na caiveṣṭaviyogādi tava paśyāma bālaka // (34.2) Par.?
śarīre na ca te vyādhir asmābhir upalakṣyate / (35.1) Par.?
nirvedaḥ kiṃnimittas te kathyatāṃ yadi vidyate // (35.2) Par.?
parāśara uvāca / (36.1) Par.?
tataḥ sa kathayāmāsa surucyā yad udāhṛtam / (36.2) Par.?
tan niśamya tataḥ procur munayas te parasparam // (36.3) Par.?
aho kṣātraṃ paraṃ tejo bālasyāpi yad akṣamā / (37.1) Par.?
sapatnyā mātur uktasya hṛdayān nāpasarpati // (37.2) Par.?
bho bhoḥ kṣatriyadāyāda nirvedād yat tvayādhunā / (38.1) Par.?
kartuṃ vyavasitaṃ tan naḥ kathyatāṃ yadi rocate // (38.2) Par.?
yacca kāryaṃ tavāsmābhiḥ sāhāyyam amitadyute / (39.1) Par.?
tad ucyatāṃ vivakṣus tvam asmābhir upalakṣyase // (39.2) Par.?
dhruva uvāca / (40.1) Par.?
nāham artham abhīpsāmi na rājyaṃ dvijasattamāḥ / (40.2) Par.?
tat sthānam ekam icchāmi bhuktaṃ nānyena yat purā // (40.3) Par.?
etan me kriyatāṃ samyak kathyatāṃ prāpyate yathā / (41.1) Par.?
sthānam agryaṃ samastebhyaḥ sthānebhyo munisattamāḥ // (41.2) Par.?
marīcir uvāca / (42.1) Par.?
anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja / (42.2) Par.?
na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam // (42.3) Par.?
atrir uvāca / (43.1) Par.?
paraḥ parāṇāṃ puruṣo yasya tuṣṭo janārdanaḥ / (43.2) Par.?
sa prāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam // (43.3) Par.?
aṅgirā uvāca / (44.1) Par.?
yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ / (44.2) Par.?
tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi // (44.3) Par.?
pulastya uvāca / (45.1) Par.?
paraṃ brahma paraṃ dhāma yo 'sau brahma tathā param / (45.2) Par.?
tam ārādhya hariṃ yāti muktim apy atidurlabhām // (45.3) Par.?
kratur uvāca / (46.1) Par.?
yo yajñapuruṣo yajñe yoge yaḥ paramaḥ pumān / (46.2) Par.?
tasmiṃs tuṣṭe yad aprāpyaṃ kiṃ tad asti janārdane // (46.3) Par.?
pulaha uvāca / (47.1) Par.?
aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim / (47.2) Par.?
prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata // (47.3) Par.?
vasiṣṭha uvāca / (48.1) Par.?
prāpnoṣy ārādhite viṣṇau manasā yad yad icchasi / (48.2) Par.?
trailokyāntargataṃ sthānaṃ kimu vatsottamottamam // (48.3) Par.?
dhruva uvāca / (49.1) Par.?
ārādhyaḥ kathito devo bhavadbhiḥ praṇatasya me / (49.2) Par.?
mayā tatparitoṣāya yajjaptavyaṃ tad ucyatām // (49.3) Par.?
yathā cārādhanaṃ tasya mayā kāryaṃ mahātmanaḥ / (50.1) Par.?
prasādasumukhās tan me kathayantu maharṣayaḥ // (50.2) Par.?
ṛṣaya ūcuḥ / (51.1) Par.?
rājaputra yathā viṣṇor ārādhanaparair naraiḥ / (51.2) Par.?
kāryam ārādhanaṃ tan no yathāvacchrotum arhasi // (51.3) Par.?
bāhyārthād akhilāccittaṃ tyājayet prathamaṃ naraḥ / (52.1) Par.?
tasminn eva jagaddhāmni tataḥ kurvīta niścalam // (52.2) Par.?
evam ekāgracittena tanmayena dhṛtātmanā / (53.1) Par.?
japtavyaṃ yan nibodhaitat tan naḥ pārthivanandana // (53.2) Par.?
hiraṇyagarbhapuruṣapradhānavyaktarūpiṇe / (54.1) Par.?
oṃ namo vāsudevāya śuddhajñānasvabhāvine // (54.2) Par.?
etajjajāpa bhagavān japyaṃ svāyambhuvo manuḥ / (55.1) Par.?
pitāmahas tava purā tasya tuṣṭo janārdanaḥ // (55.2) Par.?
dadau yathābhilaṣitām ṛddhiṃ trailokyadurlabhām / (56.1) Par.?
tathā tvam api govindaṃ toṣayaitat sadā japan // (56.2) Par.?
Duration=0.22033095359802 secs.