Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dhruva aka. Polar Star

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8451
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
niśamyaitad aśeṣeṇa maitreya nṛpateḥ sutaḥ / (1.2) Par.?
nirjagāma vanāt tasmāt praṇipatya sa tān ṛṣīn // (1.3) Par.?
kṛtakṛtyam ivātmānaṃ manyamānas tato dvija / (2.1) Par.?
madhusaṃjñaṃ mahāpuṇyaṃ jagāma yamunātaṭam // (2.2) Par.?
punaś ca madhusaṃjñena daityenādhiṣṭhitaṃ yataḥ / (3.1) Par.?
tato madhuvanaṃ nāmnā khyātam atra mahītale // (3.2) Par.?
hatvā ca lavaṇaṃ rakṣo madhuputraṃ mahābalam / (4.1) Par.?
śatrughno madhurāṃ nāma purīṃ yatra cakāra vai // (4.2) Par.?
yatra vai devadevasya sāṃnidhyaṃ harimedhasaḥ / (5.1) Par.?
sarvapāpahare tasmiṃs tapas tīrthe cakāra saḥ // (5.2) Par.?
marīcimiśrair munibhir yathoddiṣṭam abhūt tathā / (6.1) Par.?
ātmany aśeṣadeveśaṃ sthitaṃ viṣṇum amanyata // (6.2) Par.?
ananyacetasas tasya dhyāyato bhagavān hariḥ / (7.1) Par.?
sarvabhūtagato vipra sarvabhāvagato 'bhavat // (7.2) Par.?
manasy avasthite tasya viṣṇau maitreya yoginaḥ / (8.1) Par.?
na śaśāka dharā bhāram udvoḍhuṃ bhūtadhāriṇī // (8.2) Par.?
vāmapādasthite tasmin nanāmārdhena medinī / (9.1) Par.?
dvitīyaṃ ca nanāmārdhaṃ kṣiter dakṣiṇataḥ sthite // (9.2) Par.?
pādāṅguṣṭhena saṃpīḍya yadā sa vasudhāṃ sthitaḥ / (10.1) Par.?
tadā sā vasudhā vipra cacāla saha parvataiḥ // (10.2) Par.?
nadyo nadāḥ samudrāś ca saṃkṣobhaṃ paramaṃ yayuḥ / (11.1) Par.?
tatkṣobhād amarāḥ kṣobhaṃ paraṃ jagmur mahāmune // (11.2) Par.?
yāmā nāma tadā devā maitreya paramākulāḥ / (12.1) Par.?
indreṇa saha saṃmantrya dhyānabhaṅgaṃ pracakramuḥ // (12.2) Par.?
kūṣmāṇḍā vividhai rūpair mahendreṇa mahāmune / (13.1) Par.?
samādhibhaṅgam atyantam ārabdhāḥ kartum āturāḥ // (13.2) Par.?
sunītir nāma tanmātā sāsrā tatpurataḥ sthitā / (14.1) Par.?
putreti karuṇāṃ vācam āha māyāmayī tadā // (14.2) Par.?
putrakāsmān nivartasva śarīravyayadāruṇāt / (15.1) Par.?
nirbandhato mayā labdho bahubhis tvaṃ manorathaiḥ // (15.2) Par.?
dīnām ekāṃ parityaktum anāthāṃ na tvam arhasi / (16.1) Par.?
sapatnīvacanād vatsa agates tvaṃ gatir mama // (16.2) Par.?
kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ / (17.1) Par.?
nivartyatāṃ manaḥ kaṣṭān nirbandhāt phalavarjitāt // (17.2) Par.?
kālaḥ krīḍanakānāṃ te tadante 'dhyayanasya ca / (18.1) Par.?
tataḥ samastabhogānāṃ tadante ceṣyate tapaḥ // (18.2) Par.?
kālaḥ krīḍanakānāṃ yas tava bālasya putraka / (19.1) Par.?
tasmiṃs tvam itthaṃ tapasi kiṃ nāśāyātmano rataḥ // (19.2) Par.?
matprītiḥ paramo dharmo vayo'vasthākriyākramam / (20.1) Par.?
anuvartasva mā mohaṃ nivartāsmād adharmataḥ // (20.2) Par.?
parityajati vatsādya yady etan na bhavāṃs tapaḥ / (21.1) Par.?
tyakṣyāmy aham api prāṇāṃs tato vai paśyatas tava // (21.2) Par.?
parāśara uvāca / (22.1) Par.?
sa tāṃ vilapatīm evaṃ bāṣpavyākulalocanām / (22.2) Par.?
samāhitamanā viṣṇau paśyann api na dṛṣṭavān // (22.3) Par.?
vatsa vatsa sughorāṇi rakṣāṃsy etāni bhīṣaṇe / (23.1) Par.?
vane 'bhyudyataśastrāṇi samāyānty apagamyatām // (23.2) Par.?
ity uktvā prayayau sātha rakṣāṃsy āvirbabhus tataḥ / (24.1) Par.?
abhyudyatograśastrāṇi jvālāmālākulair mukhaiḥ // (24.2) Par.?
tato nādān atīvogrān rājaputrasya te puraḥ / (25.1) Par.?
mumucur dīptaśastrāṇi bhrāmayanto niśācarāḥ // (25.2) Par.?
śivāś ca śataśo neduḥ sajvālakavalair mukhaiḥ / (26.1) Par.?
trāsāya tasya bālasya yogayuktasya sarvataḥ // (26.2) Par.?
hanyatāṃ hanyatām eṣa chidyatāṃ chidyatām ayam / (27.1) Par.?
bhakṣyatāṃ bhakṣyatāṃ cāyam ity ūcus te niśācarāḥ // (27.2) Par.?
tato nānāvidhān nādān siṃhoṣṭramakarānanāḥ / (28.1) Par.?
trāsāya rājaputrasya nedus te rajanīcarāḥ // (28.2) Par.?
rakṣāṃsi tāni te nādāḥ śivās tāny āyudhāni ca / (29.1) Par.?
govindāsaktacittasya yayur nendriyagocaram // (29.2) Par.?
ekāgracetāḥ satataṃ viṣṇum evātmasaṃśrayam / (30.1) Par.?
dṛṣṭavān pṛthivīnāthaputro nānyat kathaṃcana // (30.2) Par.?
tataḥ sarvāsu māyāsu vilīnāsu punaḥ surāḥ / (31.1) Par.?
saṃkṣobhaṃ paramaṃ jagmus tatparābhavaśaṅkitāḥ // (31.2) Par.?
te sametya jagadyonim anādinidhanaṃ harim / (32.1) Par.?
śaraṇyaṃ śaraṇaṃ yātās tapasā tasya tāpitāḥ // (32.2) Par.?
devā ūcuḥ / (33.1) Par.?
devadeva jagannātha pareśa puruṣottama / (33.2) Par.?
dhruvasya tapasā taptās tvāṃ vayaṃ śaraṇaṃ gatāḥ // (33.3) Par.?
dine dine kalāśeṣaiḥ śaśāṅkaḥ pūryate yathā / (34.1) Par.?
tathāyaṃ tapasā deva prayāty ṛddhim aharniśam // (34.2) Par.?
auttānapāditapasā vayam itthaṃ janārdana / (35.1) Par.?
bhītās tvāṃ śaraṇaṃ yātās tapasas taṃ nivartaya // (35.2) Par.?
na vidmaḥ kiṃ sa śakratvaṃ kiṃ sūryatvam abhīpsati / (36.1) Par.?
vittapāmbupasomānāṃ sābhilāṣaḥ padeṣu kim // (36.2) Par.?
tad asmākaṃ prasīdeśa hṛdayācchalyam uddhara / (37.1) Par.?
uttānapādatanayaṃ tapasaḥ saṃnivartaya // (37.2) Par.?
śrībhagavān uvāca / (38.1) Par.?
nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām / (38.2) Par.?
prārthayaty eṣa yaṃ kāmaṃ taṃ karomy akhilaṃ surāḥ // (38.3) Par.?
yāta devā yathākāmaṃ svasthānaṃ vigatajvarāḥ / (39.1) Par.?
nivartayāmy ahaṃ bālaṃ tapasy āsaktamānasam // (39.2) Par.?
parāśara uvāca / (40.1) Par.?
ity uktā devadevena praṇamya tridaśās tataḥ / (40.2) Par.?
prayayuḥ svāni dhiṣṇyāni śatakratupurogamāḥ // (40.3) Par.?
bhagavān api sarvātmā tanmayatvena toṣitaḥ / (41.1) Par.?
gatvā dhruvam uvācedaṃ caturbhujavapur hariḥ // (41.2) Par.?
śrībhagavān uvāca / (42.1) Par.?
auttānapāde bhadraṃ te tapasā paritoṣitaḥ / (42.2) Par.?
varado 'ham anuprāpto varaṃ varaya suvrata // (42.3) Par.?
bāhyārthanirapekṣaṃ te mayi cittaṃ yad āhitam / (43.1) Par.?
tuṣṭo 'haṃ bhavatas tena tad vṛṇīṣva varaṃ param // (43.2) Par.?
parāśara uvāca / (44.1) Par.?
śrutvetthaṃ gaditaṃ tasya devadevasya bālakaḥ / (44.2) Par.?
unmīlitākṣo dadṛśe dhyānadṛṣṭaṃ hariṃ puraḥ // (44.3) Par.?
śaṅkhacakragadāśārṅgavarāsidharam acyutam / (45.1) Par.?
kirīṭinaṃ samālokya jagāma śirasā mahīm // (45.2) Par.?
romāñcitāṅgaḥ sahasā sādhvasaṃ paramaṃ gataḥ / (46.1) Par.?
stavāya devadevasya sa cakre mānasaṃ dhruvaḥ // (46.2) Par.?
kiṃ vadāmi stutāv asya kenoktenāsya saṃstutiḥ / (47.1) Par.?
ity ākulamatir devaṃ tam eva śaraṇaṃ yayau // (47.2) Par.?
dhruva uvāca / (48.1) Par.?
bhagavan yadi me toṣaṃ tapasā paramaṃ gataḥ / (48.2) Par.?
stotuṃ tad aham icchāmi varam enaṃ prayaccha me // (48.3) Par.?
brahmādyair vedavedajñair jñāyate yasya no gatiḥ / (49.1) Par.?
taṃ tvāṃ katham ahaṃ deva stotuṃ śakṣyāmi bālakaḥ // (49.2) Par.?
tvadbhaktipravaṇaṃ hy etat parameśvara me manaḥ / (50.1) Par.?
stotuṃ pravṛttaṃ tvatpādau tatra prajñāṃ prayaccha me // (50.2) Par.?
parāśara uvāca / (51.1) Par.?
śaṅkhaprāntena govindas taṃ pasparśa kṛtāñjalim / (51.2) Par.?
uttānapādatanayaṃ dvijavarya jagatpatiḥ // (51.3) Par.?
atha prasannavadanaḥ tatkṣaṇān nṛpanandanaḥ / (52.1) Par.?
tuṣṭāva praṇato bhūtvā bhūtadhātāram acyutam // (52.2) Par.?
dhruva uvāca / (53.1) Par.?
bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / (53.2) Par.?
bhūtādir ādiprakṛtir yasya rūpaṃ nato 'smi tam // (53.3) Par.?
śuddhaḥ sūkṣmo 'khilavyāpī pradhānāt parataḥ pumān / (54.1) Par.?
yasya rūpaṃ namas tasmai puruṣāya guṇātmane // (54.2) Par.?
bhūrādīnāṃ samastānāṃ gandhādīnāṃ ca śāśvataḥ / (55.1) Par.?
buddhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ // (55.2) Par.?
taṃ brahmabhūtam ātmānam aśeṣajagataḥ patim / (56.1) Par.?
prapadye śaraṇaṃ śuddhaṃ tvadrūpaṃ parameśvara // (56.2) Par.?
bṛhattvād bṛṃhaṇatvāc ca yad rūpaṃ brahmasaṃjñitam / (57.1) Par.?
tasmai namas te sarvātman yogicintyāvikāravat // (57.2) Par.?
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt / (58.1) Par.?
sarvavyāpī bhuvaḥ sparśād atyatiṣṭhad daśāṅgulam // (58.2) Par.?
yad bhūtaṃ yac ca vai bhavyaṃ puruṣottama tad bhavān / (59.1) Par.?
tvatto virāṭ svarāṭ samrāṭ tvattaś cāpy adhipūruṣaḥ // (59.2) Par.?
atyaricyata so 'dhaś ca tiryag ūrdhvaṃ ca vai bhuvaḥ / (60.1) Par.?
tvatto viśvam idaṃ jātaṃ tvatto bhūtabhaviṣyatī // (60.2) Par.?
tvadrūpadhāriṇaś cāntaḥ sarvabhūtam idaṃ jagat / (61.1) Par.?
tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśur dvidhā // (61.2) Par.?
tvatta ṛco 'tha sāmāni tvattaś chandāṃsi jajñire / (62.1) Par.?
tvatto yajūṃṣy ajāyanta tvatto 'śvāś caikatodataḥ // (62.2) Par.?
gāvas tvattaḥ samudbhūtās tvatto 'jā avayo mṛgāḥ / (63.1) Par.?
tvanmukhād brāhmaṇā bāhvos tvattaḥ kṣatram ajāyata // (63.2) Par.?
vaiśyās tavorujāḥ śūdrās tava padbhyāṃ samudgatāḥ / (64.1) Par.?
akṣṇoḥ sūryo 'nilaḥ prāṇāc candramā manasas tava // (64.2) Par.?
prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata / (65.1) Par.?
nābhito gaganaṃ dyauś ca śirasaḥ samavartata / (65.2) Par.?
diśaḥ śrotrāt kṣitiḥ padbhyāṃ tvattaḥ sarvam abhūd idam // (65.3) Par.?
nyagrodhaḥ sumahān alpe yathā bīje vyavasthitaḥ / (66.1) Par.?
saṃyame viśvam akhilaṃ bījabhūte tathā tvayi // (66.2) Par.?
bījād aṅkurasambhūto nyagrodhaḥ sa samucchritaḥ / (67.1) Par.?
vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat // (67.2) Par.?
yathā hi kadalī nānyā tvakpatrān nātha dṛśyate / (68.1) Par.?
evaṃ viśvasya nānyas tvaṃ tvatsthāyīśvara dṛśyate // (68.2) Par.?
hlādinī saṃdhinī saṃvit tvayy ekā sarvasaṃsthitau / (69.1) Par.?
hlādatāpakarī miśrā tvayi no guṇavarjite // (69.2) Par.?
pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ / (70.1) Par.?
prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ // (70.2) Par.?
vyaktapradhānapuruṣavirāṭ saṃrāṭ svarāṭ tathā / (71.1) Par.?
vibhāvyate 'ntaḥkaraṇe puruṣeṣv akṣayo bhavān // (71.2) Par.?
sarvasmin sarvabhūtas tvaṃ sarvaḥ sarvasvarūpadhṛk / (72.1) Par.?
sarvaṃ tvattas tataś ca tvaṃ namaḥ sarvātmane 'stu te // (72.2) Par.?
sarvātmako 'si sarveśa sarvabhūtasthito yataḥ / (73.1) Par.?
kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdi sthitam // (73.2) Par.?
sarvātman sarvabhūteśa sarvasattvasamudbhava / (74.1) Par.?
sarvabhūto bhavān vetti sarvasattvamanoratham // (74.2) Par.?
yo me manoratho nātha saphalaḥ sa tvayā kṛtaḥ / (75.1) Par.?
tapaś ca taptaṃ saphalaṃ yad dṛṣṭo 'si jagatpate // (75.2) Par.?
śrībhagavān uvāca / (76.1) Par.?
tapasas tat phalaṃ prāptaṃ yad dṛṣṭo 'haṃ tvayā dhruva / (76.2) Par.?
maddarśanaṃ hi viphalaṃ rājaputra na jāyate // (76.3) Par.?
varaṃ varaya tasmāt tvaṃ yathābhimatam ātmanaḥ / (77.1) Par.?
sarvaṃ sampadyate puṃsāṃ mayi dṛṣṭipathaṃ gate // (77.2) Par.?
dhruva uvāca / (78.1) Par.?
bhagavan sarvabhūteśa sarvasyāste bhavān hṛdi / (78.2) Par.?
kim ajñātaṃ tava svāmin manasā yan mayepsitam // (78.3) Par.?
tathāpi tubhyaṃ deveśa kathayiṣyāmi yan mayā / (79.1) Par.?
prārthyate durvinītena hṛdayenātidurlabham // (79.2) Par.?
kiṃ vā sarvajagatsraṣṭaḥ prasanne tvayi durlabham / (80.1) Par.?
tvatprasādaphalaṃ bhuṅkte trailokyaṃ maghavān api // (80.2) Par.?
naitad rājāsanaṃ yogyam ajātasya mamodarāt / (81.1) Par.?
iti garvād avocan māṃ sapatnī mātur uccakaiḥ // (81.2) Par.?
ādhārabhūtaṃ jagataḥ sarveṣām uttamottamam / (82.1) Par.?
prārthayāmi prabho sthānaṃ tvatprasādād ato 'vyayam // (82.2) Par.?
śrībhagavān uvāca / (83.1) Par.?
yat tvayā prārthitaṃ sthānam etat prāpsyati vai bhavān / (83.2) Par.?
tvayāhaṃ toṣitaḥ pūrvam anyajanmani bālaka // (83.3) Par.?
tvam āsīr brāhmaṇaḥ pūrvaṃ mayy ekāgramatiḥ sadā / (84.1) Par.?
mātāpitroś ca śuśrūṣur nijadharmānupālakaḥ // (84.2) Par.?
kālena gacchatā mitraṃ rājaputras tavābhavat / (85.1) Par.?
yauvane 'khilabhogāḍhyo darśanīyojjvalākṛtiḥ // (85.2) Par.?
tatsaṅgāt tasya tām ṛddhim avalokyātidurlabhām / (86.1) Par.?
bhaveyaṃ rājaputro 'ham iti vāñchā tvayā kṛtā // (86.2) Par.?
tato yathābhilaṣitā prāptā te rājaputratā / (87.1) Par.?
uttānapādasya gṛhe jāto 'si dhruva durlabhe // (87.2) Par.?
anyeṣāṃ tad varaṃ sthānaṃ kule svāyambhuvasya yat // (88.1) Par.?
tasyaitad aparaṃ bāla yenāhaṃ paritoṣitaḥ / (89.1) Par.?
mām ārādhya naro muktim avāpnoty avilambitam // (89.2) Par.?
mayy arpitamanā bāla kimu svargādikaṃ padam / (90.1) Par.?
trailokyād adhike sthāne sarvatārāgrahāśrayaḥ / (90.2) Par.?
bhaviṣyati na saṃdeho matprasādād bhavān dhruva // (90.3) Par.?
sūryāt somāt tathā bhaumāt somaputrād bṛhaspateḥ / (91.1) Par.?
sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruva // (91.2) Par.?
saptarṣīṇām aśeṣāṇāṃ ye ca vaimānikāḥ surāḥ / (92.1) Par.?
sarveṣām upari sthānaṃ tava dattaṃ mayā dhruva // (92.2) Par.?
kecic caturyugaṃ yāvat kecin manvantaraṃ surāḥ / (93.1) Par.?
tiṣṭhanti bhavato dattā mayā vai kalpasaṃsthitiḥ // (93.2) Par.?
sunītir api te mātā tvadāsannātinirmalā / (94.1) Par.?
vimāne tārakā bhūtvā tāvatkālaṃ nivatsyati // (94.2) Par.?
ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhitāḥ / (95.1) Par.?
kīrtayiṣyanti teṣāṃ ca mahat puṇyaṃ bhaviṣyati // (95.2) Par.?
parāśara uvāca / (96.1) Par.?
evaṃ pūrvaṃ jagannāthād devadevāj janārdanāt / (96.2) Par.?
varaṃ prāpya dhruvaṃ sthānam adhyāste sa mahāmatiḥ // (96.3) Par.?
tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca / (97.1) Par.?
devāsurāṇām ācāryaḥ ślokam atrośanā jagau // (97.2) Par.?
aho 'sya tapaso vīryam aho 'sya tapasaḥ phalam / (98.1) Par.?
yad enaṃ purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // (98.2) Par.?
dhruvasya jananī ceyaṃ sunītir nāma sūnṛtā / (99.1) Par.?
asyāś ca mahimānaṃ kaḥ śakto varṇayituṃ bhuvi // (99.2) Par.?
trailokyāśrayatāṃ prāptaṃ paraṃ sthānaṃ sthirāyati / (100.1) Par.?
sthānaṃ prāptā paraṃ kṛtvā yā kukṣivivare dhruvam // (100.2) Par.?
yaś caitat kīrtayen nityaṃ dhruvasyārohaṇaṃ divi / (101.1) Par.?
sarvapāpavinirmuktaḥ svargaloke mahīyate // (101.2) Par.?
sthānabhraṃśaṃ na cāpnoti divi vā yadi vā bhuvi / (102.1) Par.?
sarvakalyāṇasaṃyukto dīrghakālaṃ ca jīvati // (102.2) Par.?
Duration=0.70016002655029 secs.