Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pṛthu and the Earth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8452
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
dhruvācchiṣṭiṃ ca bhavyaṃ ca bhavyācchaṃbhur vyajāyata / (1.2) Par.?
śiṣṭer ādhatta succhāyā pañca putrān akalmaṣān // (1.3) Par.?
ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛkatejasam / (2.1) Par.?
ripor ādhatta bṛhatī cākṣuṣaṃ sarvatejasam // (2.2) Par.?
ajījanat puṣkariṇyāṃ vāruṇyāṃ cākṣuṣo manum / (3.1) Par.?
prajāpater ātmajāyāṃ vīraṇasya mahātmanaḥ // (3.2) Par.?
manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ / (4.1) Par.?
kanyāyāṃ tapatāṃ śreṣṭha vairājasya prajāpateḥ // (4.2) Par.?
kuruḥ puruḥ śatadyumnas tapasvī satyavāñchuciḥ / (5.1) Par.?
agniṣṭud atirātraś ca sudyumnaś ceti te nava / (5.2) Par.?
abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ // (5.3) Par.?
kuror ajanayat putrān ṣaḍ āgneyī mahāprabhān / (6.1) Par.?
aṅgaṃ sumanasaṃ khyātiṃ kratum aṅgirasaṃ śibim // (6.2) Par.?
aṅgāt sunīthāpatyaṃ vai venam ekam ajāyata / (7.1) Par.?
prajārtham ṛṣayas tasya mamanthur dakṣiṇaṃ karam // (7.2) Par.?
venasya pāṇau mathite saṃbabhūva mahāmune / (8.1) Par.?
vainyo nāma mahīpālo yaḥ pṛthuḥ parikīrtyate // (8.2) Par.?
yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt // (9.1) Par.?
maitreya uvāca / (10.1) Par.?
kimarthaṃ mathitaḥ pāṇir venasya paramarṣibhiḥ / (10.2) Par.?
yatra jajñe mahāvīryaḥ sa pṛthur munisattama // (10.3) Par.?
parāśara uvāca / (11.1) Par.?
sunīthā nāma yā kanyā mṛtyoḥ prathamajābhavat / (11.2) Par.?
aṅgasya bhāryā sā dattā tasyāṃ veno vyajāyata // (11.3) Par.?
sa mātāmahadoṣeṇa tena mṛtyoḥ sutātmajaḥ / (12.1) Par.?
nisargād eva maitreya duṣṭabhāvo vyajāyata // (12.2) Par.?
abhiṣikto yadā rājye sa venaḥ paramarṣibhiḥ / (13.1) Par.?
ghoṣayāmāsa sa tadā pṛthivyāṃ pṛthivīpatiḥ // (13.2) Par.?
na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ kathaṃcana / (14.1) Par.?
bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ // (14.2) Par.?
tatas tam ṛṣayaḥ pūrvaṃ sampūjya pṛthivīpatim / (15.1) Par.?
ūcuḥ sāmakalaṃ samyaṅ maitreya samupasthitāḥ // (15.2) Par.?
ṛṣaya ūcuḥ / (16.1) Par.?
bho bho rājañchṛṇuṣva tvaṃ yad vadāmas tava prabho / (16.2) Par.?
rājyadehopakārāya prajānāṃ ca hitaṃ param // (16.3) Par.?
dīrghasatreṇa deveśaṃ sarvayajñeśvaraṃ harim / (17.1) Par.?
pūjayiṣyāma bhadraṃ te tatrāṃśas te bhaviṣyati // (17.2) Par.?
yajñena yajñapuruṣo viṣṇuḥ saṃprīṇito nṛpa / (18.1) Par.?
asmābhir bhavataḥ kāmān sarvān eva pradāsyati // (18.2) Par.?
yajñair yajñeśvaro yeṣāṃ rāṣṭre sampūjyate hariḥ / (19.1) Par.?
teṣāṃ sarvepsitāvāptiṃ dadāti nṛpa bhūbhṛtām // (19.2) Par.?
vena uvāca / (20.1) Par.?
mattaḥ ko 'bhyadhiko 'nyo 'sti kaś cārādhyo mamāparaḥ / (20.2) Par.?
ko 'yaṃ harir iti khyāto yo vai yajñeśvaro mataḥ // (20.3) Par.?
brahmā janārdanaḥ śaṃbhur indro vāyur yamo raviḥ / (21.1) Par.?
hutabhug varuṇo dhātā pūṣā bhūmir niśākaraḥ // (21.2) Par.?
ete cānye ca ye devāḥ śāpānugrahakāriṇaḥ / (22.1) Par.?
nṛpasyaite śarīrasthāḥ sarvadevamayo nṛpaḥ // (22.2) Par.?
etaj jñātvā mayājñaptaṃ yad yathā kriyatāṃ tathā / (23.1) Par.?
na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ // (23.2) Par.?
bhartṛśuśrūṣaṇaṃ dharmo yathā strīṇāṃ paro mataḥ / (24.1) Par.?
mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ // (24.2) Par.?
ṛṣaya ūcuḥ / (25.1) Par.?
dehy anujñāṃ mahārāja mā dharmo yātu saṃkṣayam / (25.2) Par.?
haviṣāṃ pariṇāmo 'yaṃ yad etad akhilaṃ jagat // (25.3) Par.?
parāśara uvāca / (26.1) Par.?
iti vijñāpyamāno 'pi sa venaḥ paramarṣibhiḥ / (26.2) Par.?
pāpo dadāti nānujñāṃ tadā proktaḥ punaḥ punaḥ // (26.3) Par.?
tatas te munayaḥ sarve kopāmarṣasamanvitāḥ / (27.1) Par.?
hanyatāṃ hanyatāṃ pāpa ity ūcus te parasparam // (27.2) Par.?
yo yajñapuruṣaṃ viṣṇum anādinidhanaṃ prabhum / (28.1) Par.?
vinindaty adhamācāro na sa yogyo bhuvaḥ patiḥ // (28.2) Par.?
ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam / (29.1) Par.?
nijaghnur nihataṃ pūrvaṃ bhagavannindanādinā // (29.2) Par.?
tataś ca munayo reṇuṃ dadṛśuḥ sarvato dvija / (30.1) Par.?
kim etad iti cāsannaṃ papracchus te janaṃ tadā // (30.2) Par.?
ākhyātaṃ ca janais teṣāṃ caurībhūtair arājake / (31.1) Par.?
rāṣṭre tu lokair ārabdhaṃ parasvādānam āturaiḥ // (31.2) Par.?
teṣām udīrṇavegānāṃ caurāṇāṃ munisattamāḥ / (32.1) Par.?
sumahān dṛśyate reṇuḥ paravittāpahāriṇām // (32.2) Par.?
tataḥ saṃmantrya te sarve munayas tasya bhūbhṛtaḥ / (33.1) Par.?
mamanthur ūruṃ putrārtham anapatyasya yatnataḥ // (33.2) Par.?
mathyataś ca samuttasthau tasyoroḥ puruṣaḥ kila / (34.1) Par.?
dagdhasthūṇāpratīkāśaḥ kharvaṭāsyo 'tihrasvakaḥ // (34.2) Par.?
kiṃ karomīti tān sarvān viprān āha tvarānvitaḥ / (35.1) Par.?
niṣīdeti tam ūcus te niṣādas tena so 'bhavat // (35.2) Par.?
tatas tatsaṃbhavā jātā vindhyaśailanivāsinaḥ / (36.1) Par.?
niṣādā muniśārdūla pāpakarmopalakṣaṇāḥ // (36.2) Par.?
tena dvāreṇa tat pāpaṃ niṣkrāntaṃ tasya bhūpateḥ / (37.1) Par.?
niṣādās te tato jātā venakalmaṣanāśanāḥ // (37.2) Par.?
tato 'sya dakṣiṇaṃ hastaṃ mamanthus te dvijottamāḥ // (38.1) Par.?
mathyamāne ca tatrābhūt pṛthur vainyaḥ pratāpavān / (39.1) Par.?
dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan // (39.2) Par.?
ādyam ājagavaṃ nāma khāt papāta tato dhanuḥ / (40.1) Par.?
śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha // (40.2) Par.?
tasmiñ jāte tu bhūtāni samprahṛṣṭāni sarvaśaḥ // (41.1) Par.?
satputreṇa ca jātena veno 'pi tridivaṃ yayau / (42.1) Par.?
punnāmno narakāt trātaḥ sa tena sumahātmanā // (42.2) Par.?
taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ / (43.1) Par.?
toyāni cābhiṣekārthaṃ sarvāṇy evopatasthire // (43.2) Par.?
pitāmahaś ca bhagavān devair āṅgirasaiḥ saha / (44.1) Par.?
sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ / (44.2) Par.?
samāgamya tadā vainyam abhyaṣiñcan narādhipam // (44.3) Par.?
haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāmahaḥ / (45.1) Par.?
viṣṇor aṃśaṃ pṛthuṃ matvā paritoṣaṃ paraṃ yayau // (45.2) Par.?
viṣṇucihnaṃ kare cakraṃ sarveṣāṃ cakravartinām / (46.1) Par.?
bhavaty avyāhato yasya prabhāvas tridaśair api // (46.2) Par.?
mahatā rājarājyena pṛthur vainyaḥ pratāpavān / (47.1) Par.?
so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ // (47.2) Par.?
pitrāparañjitās tasya prajās tenānurañjitāḥ / (48.1) Par.?
anurāgāt tatas tasya nāma rājety ajāyata // (48.2) Par.?
āpas tastambhire cāsya samudram abhiyāsyataḥ / (49.1) Par.?
parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat // (49.2) Par.?
akṛṣṭapacyā pṛthivī sidhyantyannāni cintayā / (50.1) Par.?
sarvakāmadughā gāvaḥ puṭake puṭake madhu // (50.2) Par.?
tasya vai jātamātrasya yajñe paitāmahe śubhe / (51.1) Par.?
sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ // (51.2) Par.?
tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ / (52.1) Par.?
proktau tadā munivarais tāv ubhau sūtamāgadhau // (52.2) Par.?
stūyatām eṣa nṛpatiḥ pṛthur vainyaḥ pratāpavān / (53.1) Par.?
karmaitad anurūpaṃ ca pātraṃ stotrasya cāpy ayam // (53.2) Par.?
tatas tāv ūcatur viprān sarvān eva kṛtāñjalī / (54.1) Par.?
adyajātasya no karma jñāyate 'sya mahīpateḥ // (54.2) Par.?
guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ / (55.1) Par.?
stotraṃ kimāśrayaṃ tv asya kāryam asmābhir ucyatām // (55.2) Par.?
ṛṣaya ūcuḥ / (56.1) Par.?
kariṣyaty eṣa yat karma cakravartī mahābalaḥ / (56.2) Par.?
guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ // (56.3) Par.?
parāśara uvāca / (57.1) Par.?
tataḥ sa nṛpatis toṣaṃ tacchrutvā paramaṃ yayau / (57.2) Par.?
sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama // (57.3) Par.?
tasmād yad atra stotre me guṇanirvarṇanaṃ tv imau / (58.1) Par.?
kariṣyete kariṣyāmi tad evāhaṃ samāhitaḥ // (58.2) Par.?
yad imau varjanīyaṃ ca kiṃcid atra vadiṣyataḥ / (59.1) Par.?
tad ahaṃ varjayiṣyāmīty evaṃ cakre matiṃ nṛpaḥ // (59.2) Par.?
atha tau cakratuḥ stotraṃ pṛthor vainyasya dhīmataḥ / (60.1) Par.?
bhaviṣyaiḥ karmabhiḥ samyak susvarau sūtamāgadhau // (60.2) Par.?
satyavāg dānaśīlo 'yaṃ satyasaṃdho nareśvaraḥ / (61.1) Par.?
hrīmān maitraḥ kṣamāśīlo vikrānto duṣṭaśāsanaḥ // (61.2) Par.?
dharmajñāś ca kṛtajñāś ca dayāvān priyabhāṣakaḥ / (62.1) Par.?
mānyān mānayitā yajvā brahmaṇyaḥ sādhuvatsalaḥ // (62.2) Par.?
samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ // (63.1) Par.?
sūtenoktān guṇān itthaṃ sa tadā māgadhena ca / (64.1) Par.?
cakāra hṛdi tādṛk ca karmaṇā kṛtavān asau // (64.2) Par.?
tataḥ sa pṛthivīpālaḥ pālayan vasudhām imām / (65.1) Par.?
iyāja vividhair yajñair mahadbhir bhūridakṣiṇaiḥ // (65.2) Par.?
taṃ prajāḥ pṛthivīnātham upatasthuḥ kṣudhārditāḥ / (66.1) Par.?
oṣadhīṣu praṇaṣṭāsu tasmin kāle hy arājake / (66.2) Par.?
tam ūcus tena tāḥ pṛṣṭās tatrāgamanakāraṇam // (66.3) Par.?
prajā ūcuḥ / (67.1) Par.?
arājake nṛpaśreṣṭha dharitryā sakalauṣadhīḥ / (67.2) Par.?
grastās tataḥ kṣayaṃ yānti prajāḥ sarvāḥ prajeśvara // (67.3) Par.?
tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ / (68.1) Par.?
dehi naḥ kṣutparītānāṃ prajānāṃ jīvanauṣadhīḥ // (68.2) Par.?
parāśara uvāca / (69.1) Par.?
tato 'tha nṛpatir divyam ādāyājagavaṃ dhanuḥ / (69.2) Par.?
śarāṃśca divyān kupitaḥ so 'nvadhāvad vasuṃdharām // (69.3) Par.?
tato nanāśa tvaritā gaur bhūtvā tu vasuṃdharā / (70.1) Par.?
sā lokān brahmalokādīn saṃtrāsād agaman mahī // (70.2) Par.?
yatra yatra yayau devī sā tadā bhūtadhāriṇī / (71.1) Par.?
tatra tatra tu sā vainyaṃ dadṛśe 'bhyudyatāyudham // (71.2) Par.?
tatas taṃ prāha vasudhā pṛthuṃ pṛthuparākramam / (72.1) Par.?
pravepamānā tadbāṇaparitrāṇaparāyaṇā // (72.2) Par.?
pṛthivy uvāca / (73.1) Par.?
strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra na paśyasi / (73.2) Par.?
yena māṃ hantum atyarthaṃ prakaroṣi nṛpodyamam // (73.3) Par.?
pṛthur uvāca / (74.1) Par.?
ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi / (74.2) Par.?
bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ // (74.3) Par.?
pṛthivy uvāca / (75.1) Par.?
prajānām upakārāya yadi māṃ tvaṃ haniṣyasi / (75.2) Par.?
ādhāraḥ kaḥ prajānāṃ te nṛpaśreṣṭha bhaviṣyati // (75.3) Par.?
pṛthur uvāca / (76.1) Par.?
tvāṃ hatvā vasudhe bāṇair macchāsanaparāṅmukhīm / (76.2) Par.?
ātmayogabalenemā dhārayiṣyāmy ahaṃ prajāḥ // (76.3) Par.?
parāśara uvāca / (77.1) Par.?
tataḥ praṇamya vasudhā taṃ bhūyaḥ prāha pārthivam / (77.2) Par.?
pravepitāṅgī paramaṃ sādhvasaṃ samupāgatā // (77.3) Par.?
pṛthivy uvāca / (78.1) Par.?
upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ / (78.2) Par.?
tasmād vadāmy upāyaṃ te taṃ kuruṣva yadīcchasi // (78.3) Par.?
samastā yā mayā jīrṇā naranātha mahauṣadhīḥ / (79.1) Par.?
yadīcchasi pradāsyāmi tāḥ kṣīrapariṇāminīḥ // (79.2) Par.?
tasmāt prajāhitārthāya mama dharmabhṛtāṃ vara / (80.1) Par.?
taṃ tu vatsaṃ prayaccha tvaṃ kṣareyaṃ yena vatsalā // (80.2) Par.?
samāṃ ca kuru sarvatra yena kṣīraṃ samantataḥ / (81.1) Par.?
varauṣadhībījabhūtaṃ vīra sarvatra bhāvaye // (81.2) Par.?
parāśara uvāca / (82.1) Par.?
tata utsārayāmāsa śailāñchatasahasraśaḥ / (82.2) Par.?
dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ // (82.3) Par.?
na hi pūrvavisarge vai viṣame pṛthivītale / (83.1) Par.?
pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat // (83.2) Par.?
na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ / (84.1) Par.?
vainyāt prabhṛti maitreya sarvasyaitasya saṃbhavaḥ // (84.2) Par.?
yatra yatra samaṃ tv asyā bhūmer āsīn narādhipaḥ / (85.1) Par.?
tatra tatra prajānāṃ hi nivāsaṃ samarocayat // (85.2) Par.?
āhāraḥ phalamūlāni prajānām abhavat tadā / (86.1) Par.?
kṛcchreṇa mahatā so 'pi praṇaṣṭāsv oṣadhīṣu vai // (86.2) Par.?
sa kalpayitvā vatsaṃ tu manuṃ svāyambhuvaṃ prabhum / (87.1) Par.?
sve pāṇau pṛthivīnātho dudoha pṛthivīṃ pṛthuḥ / (87.2) Par.?
sasyajātāni sarvāṇi prajānāṃ hitakāmyayā // (87.3) Par.?
tenānnena prajās tāta vartante 'dyāpi nityaśaḥ // (88.1) Par.?
prāṇapradānāt sa pṛthur yasmād bhūmer abhūt pitā / (89.1) Par.?
tatas tu pṛthivīsaṃjñām avāpākhiladhāriṇī // (89.2) Par.?
tataś ca devair munibhir daityai rakṣobhir adribhiḥ / (90.1) Par.?
gandharvair uragair yakṣaiḥ pitṛbhis tarubhis tathā // (90.2) Par.?
tat tat pātram upādāya tat tad dugdhaṃ mune payaḥ / (91.1) Par.?
vatsadogdhṛviśeṣāś ca teṣāṃ tadyonayo 'bhavan // (91.2) Par.?
saiṣā dhātrī vidhātrī ca dhāriṇī poṣaṇī tathā / (92.1) Par.?
sarvasya jagataḥ pṛthvī viṣṇupādatalodbhavā // (92.2) Par.?
evaṃprabhāvaḥ sa pṛthuḥ putro venasya vīryavān / (93.1) Par.?
jajñe mahīpatiḥ pūrvaṃ rājābhūjjanarañjanāt // (93.2) Par.?
ya idaṃ janma vainyasya pṛthoḥ saṃkīrtayen naraḥ / (94.1) Par.?
na tasya duṣkṛtaṃ kiṃcit phaladāyi prajāyate // (94.2) Par.?
duḥsvapnopaśamaṃ nṝṇāṃ śṛṇvatāṃ caitad uttamam / (95.1) Par.?
pṛthor janma prabhāvaś ca karoti satataṃ nṛṇām // (95.2) Par.?
Duration=0.3668429851532 secs.