Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8454
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ / (1.2) Par.?
arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ // (1.3) Par.?
nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ / (2.1) Par.?
daśavarṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ // (2.2) Par.?
tān dṛṣṭvā jalaniṣkrāntāḥ sarve kruddhāḥ pracetasaḥ / (3.1) Par.?
mukhebhyo vāyum agniṃ ca te 'sṛjañjātamanyavaḥ // (3.2) Par.?
unmūlān atha tān vṛkṣān kṛtvā vāyur aśoṣayat / (4.1) Par.?
tān agnir adahad ghoras tatrābhūd drumasaṃkṣayaḥ // (4.2) Par.?
drumakṣayam atho dṛṣṭvā kiṃcicchiṣṭeṣu śākhiṣu / (5.1) Par.?
upagamyābravīd etān rājā somaḥ prajāpatīn // (5.2) Par.?
kopaṃ yacchata rājānaḥ śṛṇudhvaṃ ca vaco mama / (6.1) Par.?
saṃdhānaṃ vaḥ kariṣyāmi saha kṣitiruhair aham // (6.2) Par.?
ratnabhūtā ca kanyeyaṃ vārkṣeyī varavarṇinī / (7.1) Par.?
bhaviṣyaṃ jānatā pūrvaṃ mayā gobhir vivardhitā // (7.2) Par.?
māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā / (8.1) Par.?
bhāryā vo 'stu mahābhāgā dhruvaṃ vaṃśavivardhinī // (8.2) Par.?
yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ / (9.1) Par.?
asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ // (9.2) Par.?
mama cāṃśena saṃyukto yuṣmattejomayena vai / (10.1) Par.?
agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati // (10.2) Par.?
kaṇḍur nāma muniḥ pūrvam āsīd vedavidāṃ varaḥ / (11.1) Par.?
suramye gomatītīre sa tepe paramaṃ tapaḥ // (11.2) Par.?
tatkṣobhāya surendreṇa pramlocākhyā varāpsarāḥ / (12.1) Par.?
prayuktā kṣobhayāmāsa tam ṛṣiṃ sā śucismitā // (12.2) Par.?
kṣobhitaḥ sa tayā sārdhaṃ varṣāṇām adhikaṃ śatam / (13.1) Par.?
atiṣṭhan mandaradroṇyāṃ viṣayāsaktamānasaḥ // (13.2) Par.?
sā taṃ prāha mahābhāga gantum icchāmy ahaṃ divam / (14.1) Par.?
prasādasumukho brahmann anujñāṃ dātum arhasi // (14.2) Par.?
tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ / (15.1) Par.?
dināni katicid bhadre sthīyatām ity abhāṣata // (15.2) Par.?
evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ / (16.1) Par.?
bubhuje viṣayāṃstanvī tena sārdhaṃ mahātmanā // (16.2) Par.?
anujñāṃ dehi bhagavan vrajāmi tridaśālayam / (17.1) Par.?
uktas tayeti sa muniḥ sthīyatām ity abhāṣata // (17.2) Par.?
punar gate varṣaśate sādhike sā śubhānanā / (18.1) Par.?
yāmīty āha divaṃ brahman praṇayasmitaśobhanam // (18.2) Par.?
uktas tayaivaṃ sa munir upaguhyāyatekṣaṇām / (19.1) Par.?
prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi // (19.2) Par.?
tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ / (20.1) Par.?
śatadvayaṃ kiṃcid ūnaṃ varṣāṇām anvatiṣṭhata // (20.2) Par.?
gamanāya mahābhāgo devarājaniveśanam / (21.1) Par.?
proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata // (21.2) Par.?
taṃ sā śāpabhayād bhītā dākṣiṇyena ca dakṣiṇā / (22.1) Par.?
proktā praṇayabhaṅgārtivedinī na jahau munim // (22.2) Par.?
tayā ca ramatas tasya paramarṣer aharniśam / (23.1) Par.?
navaṃ navam abhūt prema manmathāviṣṭacetasaḥ // (23.2) Par.?
ekadā tu tvarāyukto niścakrāmoṭajān muniḥ / (24.1) Par.?
niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā // (24.2) Par.?
ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe / (25.1) Par.?
saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet // (25.2) Par.?
tataḥ prahasya muditā taṃ sā prāha mahāmunim / (26.1) Par.?
kim adya sarvadharmajña parivṛttam ahas tava // (26.2) Par.?
bahūnāṃ vipra varṣāṇāṃ pariṇāmam ahas tava / (27.1) Par.?
gatam etan na kurute vismayaṃ kasya kathyatām // (27.2) Par.?
munir uvāca / (28.1) Par.?
prātas tvam āgatā bhadre nadītīram idaṃ śubham / (28.2) Par.?
mayā dṛṣṭā ca tanvaṅgi praviṣṭā ca mamāśramam // (28.3) Par.?
iyaṃ ca vartate saṃdhyā pariṇāmam ahar gatam / (29.1) Par.?
avahāsaḥ kimartho 'yaṃ sadbhāvaḥ kathyatāṃ mama // (29.2) Par.?
pramlocovāca / (30.1) Par.?
pratyūṣasyāgatā brahman satyam etan na tan mṛṣā / (30.2) Par.?
kintv adya tasya kālasya gatāny abdaśatāni te // (30.3) Par.?
soma uvāca / (31.1) Par.?
tataḥ sasādhvaso vipras tāṃ papracchāyatekṣaṇām / (31.2) Par.?
kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ saha // (31.3) Par.?
pramlocovāca / (32.1) Par.?
atītāni nava varṣaśatāni te / (32.2) Par.?
māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam // (32.3) Par.?
ṛṣir uvāca / (33.1) Par.?
satyaṃ bhīru vadasy etat parihāso 'tha vā śubhe / (33.2) Par.?
dinam ekam ahaṃ manye tvayā sārdham ihāsitam // (33.3) Par.?
pramlocovāca / (34.1) Par.?
vadiṣyāmyanṛtaṃ brahman katham atra tavāntike / (34.2) Par.?
viśeṣeṇādya bhavatā pṛṣṭā mārgānuvartinā // (34.3) Par.?
soma uvāca / (35.1) Par.?
niśamya tad vacaḥ tasyāḥ sa munir nṛpanandanāḥ / (35.2) Par.?
dhiṅ māṃ dhiṅ mām atīvetthaṃ ninindātmānam ātmanā // (35.3) Par.?
munir uvāca / (36.1) Par.?
tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam / (36.2) Par.?
hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā // (36.3) Par.?
ūrmiṣaṭkātigaṃ brahma jñeyam ātmajayena me / (37.1) Par.?
matir eṣā hṛtā yena dhik taṃ kāmaṃ mahāgraham // (37.2) Par.?
vratāni vedavedyāptikāraṇāny akhilāni ca / (38.1) Par.?
narakagrāmamārgeṇa saṅgenāpahṛtāni me // (38.2) Par.?
vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā / (39.1) Par.?
tām apsarasam āsīnām idaṃ vacanam abravīt // (39.2) Par.?
gaccha pāpe yathākāmaṃ yat kāryaṃ tat kṛtaṃ tvayā / (40.1) Par.?
devarājasya matkṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ // (40.2) Par.?
na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā / (41.1) Par.?
satāṃ saptapadaṃ maitram uṣito 'haṃ tvayā saha // (41.2) Par.?
atha vā tava ko doṣaḥ kiṃ vā kupyāmy ahaṃ tava / (42.1) Par.?
mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ // (42.2) Par.?
yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ / (43.1) Par.?
tvayā dhik tvāṃ mahāmohamañjūṣāṃ sujugupsitām // (43.2) Par.?
soma uvāca / (44.1) Par.?
yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām / (44.2) Par.?
tāvad galatsvedajalā sā babhūvātivepathuḥ // (44.3) Par.?
pravepamānāṃ satataṃ khinnagātralatāṃ satīm / (45.1) Par.?
gaccha gaccheti sakrodham uvāca munisattamaḥ // (45.2) Par.?
sā tu nirbhartsitā tena viniṣkramya tadāśramāt / (46.1) Par.?
ākāśagāminī svedaṃ mamārja tarupallavaiḥ // (46.2) Par.?
vṛkṣād vṛkṣaṃ yayau bālā tadagrāruṇapallavaiḥ / (47.1) Par.?
nirmārjamānā gātrāṇi galatsvedajalāni vai // (47.2) Par.?
ṛṣiṇā yas tadā garbhas tasyā dehe samāhitaḥ / (48.1) Par.?
nirjagāma saromāñcasvedarūpī tadaṅgataḥ // (48.2) Par.?
taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ / (49.1) Par.?
mayā cāpyāyito gobhiḥ sa tadā vavṛdhe śanaiḥ // (49.2) Par.?
vṛkṣāgragarbhasambhūtā māriṣākhyā varānanā / (50.1) Par.?
tāṃ pradāsyanti vo vṛkṣāḥ kopa eṣa praśāmyatām // (50.2) Par.?
kaṇḍor apatyam evaṃ sā vṛkṣebhyaś ca samudgatā / (51.1) Par.?
mamāpatyaṃ tathā vāyoḥ pramlocātanayā ca sā // (51.2) Par.?
sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamāḥ / (52.1) Par.?
puruṣottamākhyam adrīśaṃ viṣṇor āyatanaṃ yayau // (52.2) Par.?
tatraikāgramatir bhūtvā cakārārādhanaṃ hareḥ / (53.1) Par.?
brahmapāramayaṃ kurvañ japam ekāgramānasaḥ / (53.2) Par.?
ūrdhvabāhur mahāyogī sthitvāsau bhūpanandanāḥ // (53.3) Par.?
pracetasa ūcuḥ / (54.1) Par.?
brahmapāraṃ muneḥ śrotum icchāmaḥ paramaṃ stavam / (54.2) Par.?
japatā kaṇḍunā devo yenārādhyata keśavaḥ // (54.3) Par.?
soma uvāca / (55.1) Par.?
pāraṃ paraṃ viṣṇur apārapāraḥ paraḥ parebhyaḥ paramārtharūpī / (55.2) Par.?
sa brahmapāraḥ parapārabhūtaḥ paraḥ parāṇām api pārapāraḥ // (55.3) Par.?
sa kāraṇaṃ kāraṇatas tato 'pi tasyāpi hetuḥ parahetuhetuḥ / (56.1) Par.?
kāryeṣu caivaṃ saha karmakartṛrūpair aśeṣair avatīha sarvam // (56.2) Par.?
brahma prabhur brahma sa sarvabhūto brahma prajānāṃ patir acyuto 'sau / (57.1) Par.?
brahmāvyayaṃ nityam ajaṃ sa viṣṇur apakṣayādyair akhilair asaṅgi // (57.2) Par.?
brahmākṣaram ajaṃ nityaṃ yathāsau puruṣottamaḥ / (58.1) Par.?
tathā rāgādayo doṣāḥ prayāntu praśamaṃ mama // (58.2) Par.?
soma uvāca / (59.1) Par.?
etad brahmaparākhyaṃ vai saṃstavaṃ paramaṃ japan / (59.2) Par.?
avāpa paramāṃ siddhiṃ sa samārādhya keśavam // (59.3) Par.?
iyaṃ ca māriṣā pūrvam āsīd yā tāṃ bravīmi vaḥ / (60.1) Par.?
kāryagauravam etasyāḥ kathane phaladāyi vaḥ // (60.2) Par.?
aputrā prāg iyaṃ viṣṇuṃ mṛte bhartari sattamāḥ / (61.1) Par.?
bhūpapatnī mahābhāgā toṣayāmāsa bhaktitaḥ // (61.2) Par.?
ārādhitas tayā viṣṇuḥ prāha pratyakṣatāṃ gataḥ / (62.1) Par.?
varaṃ vṛṇīṣveti śubhāṃ sā ca prāhātmavāñchitam // (62.2) Par.?
bhagavan bālavaidhavyād vṛthājanmāham īdṛśī / (63.1) Par.?
mandabhāgyā samudbhūtā viphalā ca jagatpate // (63.2) Par.?
bhavantu patayaḥ ślāghyā mama janmani janmani / (64.1) Par.?
tvatprasādāt tathā putraḥ prajāpatisamo 'stu me // (64.2) Par.?
rūpasaṃpatsamāyuktā sarvasya priyadarśanā / (65.1) Par.?
ayonijā ca jāyeyaṃ tvatprasādād adhokṣaja // (65.2) Par.?
soma uvāca / (66.1) Par.?
tayaivam ukto deveśo hṛṣīkeśa uvāca tām / (66.2) Par.?
praṇāmanamrām utthāpya varadaḥ parameśvaraḥ // (66.3) Par.?
deva uvāca / (67.1) Par.?
bhaviṣyanti mahāvīryā ekasminn eva janmani / (67.2) Par.?
prakhyātodārakarmāṇo bhavatyāḥ patayo daśa // (67.3) Par.?
putraṃ ca sumahātmānam ativīryaparākramam / (68.1) Par.?
prajāpatiguṇair yuktaṃ tvam avāpsyasi śobhane // (68.2) Par.?
vaṃśānāṃ tasya kartṛtvaṃ jagatyasmin bhaviṣyati / (69.1) Par.?
trailokyam akhilaṃ sūtis tasya cāpūrayiṣyati // (69.2) Par.?
tvaṃ cāpy ayonijā sādhvī rūpaudāryaguṇānvitā / (70.1) Par.?
manaḥprītikarī nṝṇāṃ matprasādād bhaviṣyasi // (70.2) Par.?
ityuktvāntardadhe devastāṃ viśālavilocanām / (71.1) Par.?
sā ceyaṃ māriṣā jātā yuṣmatpatnī nṛpātmajāḥ // (71.2) Par.?
parāśara uvāca / (72.1) Par.?
tataḥ somasya vacanāj jagṛhus te pracetasaḥ / (72.2) Par.?
saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīdharmeṇa māriṣām // (72.3) Par.?
daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ / (73.1) Par.?
jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat // (73.2) Par.?
sa tu dakṣo mahābhāgaḥ sṛṣṭyarthaṃ sumahāmate / (74.1) Par.?
putrān utpādayāmāsa prajāsṛṣṭyartham ātmanaḥ // (74.2) Par.?
acarāṃś ca carāṃścaiva dvipado 'tha catuṣpadaḥ / (75.1) Par.?
ādeśaṃ brahmaṇaḥ kurvan sṛṣṭyarthaṃ samavasthitaḥ // (75.2) Par.?
sa sṛṣṭvā manasā dakṣaḥ pañcāśad asṛjat striyaḥ / (76.1) Par.?
dadau sa daśa dharmāya kaśyapāya trayodaśa / (76.2) Par.?
kālasya nayane yuktāḥ saptaviṃśatim indave // (76.3) Par.?
tāsu devās tathā daityā nāgā gāvas tathā khagāḥ / (77.1) Par.?
gandharvāpsarasaś caiva dānavādyāś ca jajñire // (77.2) Par.?
tataḥ prabhṛti maitreya prajā maithunasaṃbhavāḥ / (78.1) Par.?
saṃkalpād darśanāt sparśāt pūrveṣām abhavan prajāḥ / (78.2) Par.?
tapoviśeṣair iddhānāṃ tadātyantatapasvinām // (78.3) Par.?
maitreya uvāca / (79.1) Par.?
aṅguṣṭhād dakṣiṇād dakṣaḥ pūrvaṃ jātaḥ śruto mayā / (79.2) Par.?
kathaṃ prācetaso bhūyaḥ sa sambhūto mahāmune // (79.3) Par.?
eṣa me saṃśayo brahman sumahān hṛdi vartate / (80.1) Par.?
yad dauhitraś ca somasya punaḥ śvaśuratāṃ gataḥ // (80.2) Par.?
parāśara uvāca / (81.1) Par.?
utpattiś ca nirodhaś ca nityo bhūteṣu sattama / (81.2) Par.?
ṛṣayo 'tra na muhyanti ye cānye divyacakṣuṣaḥ // (81.3) Par.?
yuge yuge bhavanty ete dakṣādyā munisattama / (82.1) Par.?
punaś caiva nirudhyante vidvāṃs tatra na muhyati // (82.2) Par.?
kāniṣṭhyaṃ jyaiṣṭhyam apy eṣāṃ pūrvaṃ nābhūd dvijottama / (83.1) Par.?
tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam // (83.2) Par.?
maitreya uvāca / (84.1) Par.?
devānāṃ dānavānāṃ ca gandharvoragarakṣasām / (84.2) Par.?
utpattiṃ vistareṇeha mama brahman prakīrtaya // (84.3) Par.?
parāśara uvāca / (85.1) Par.?
prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā / (85.2) Par.?
yathā sasarja bhūtāni tathā śṛṇu mahāmate // (85.3) Par.?
manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā / (86.1) Par.?
devān ṛṣīn sagandharvān asurān pannagāṃs tathā // (86.2) Par.?
yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ / (87.1) Par.?
tataḥ saṃcintya bahuśaḥ sṛṣṭihetoḥ prajāpatiḥ // (87.2) Par.?
maithunenaiva dharmeṇa sisṛkṣur vividhāḥ prajāḥ / (88.1) Par.?
asiknīm āvahat kanyāṃ vīraṇasya prajāpateḥ / (88.2) Par.?
sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm // (88.3) Par.?
atha putrasahasrāṇi vairiṇyāṃ pañca vīryavān / (89.1) Par.?
asiknyāṃ janayāmāsa sargahetoḥ prajāpatiḥ // (89.2) Par.?
tān dṛṣṭvā nārado vipra saṃvivarddhayiṣūn prajāḥ / (90.1) Par.?
saṃgamya priyasaṃvādo devarṣir idam abravīt // (90.2) Par.?
nārada uvāca / (91.1) Par.?
he haryaśvā mahāvīryāḥ prajā yūyaṃ kariṣyatha / (91.2) Par.?
īdṛśo lakṣyate yatno bhavatāṃ śrūyatām idam // (91.3) Par.?
bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ / (92.1) Par.?
antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ // (92.2) Par.?
ūrdhvaṃ tiryag adhaś caiva yadāpratihatā gatiḥ / (93.1) Par.?
tadā kasmād bhuvo nāntaṃ sarve drakṣyatha bāliśāḥ // (93.2) Par.?
parāśara uvāca / (94.1) Par.?
te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam / (94.2) Par.?
adyāpi na nivartante samudrebhya ivāpagāḥ // (94.3) Par.?
haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ / (95.1) Par.?
vairiṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ // (95.2) Par.?
vivardhayiṣavas te tu śabalāśvāḥ prajāḥ punaḥ / (96.1) Par.?
pūrvoktaṃ vacanaṃ brahman nāradenaiva coditāḥ // (96.2) Par.?
anyonyam ūcus te sarve samyag āha mahāmuniḥ / (97.1) Par.?
bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ // (97.2) Par.?
jñātvā pramāṇaṃ pṛthvyāś ca prajāḥ srakṣyāmahe tataḥ // (98.1) Par.?
te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam / (99.1) Par.?
adyāpi na nivartante samudrebhya ivāpagāḥ // (99.2) Par.?
tataḥ prabhṛti vai bhrātā bhrātur anveṣaṇe dvija / (100.1) Par.?
prayāto naśyati tathā tan na kāryaṃ vijānatā // (100.2) Par.?
tāṃś cāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ / (101.1) Par.?
krodhaṃ cakre mahābhāgo nāradaṃ sa śaśāpa ca // (101.2) Par.?
sargakāmas tato vidvān sa maitreya prajāpatiḥ / (102.1) Par.?
ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairiṇyām iti naḥ śrutam // (102.2) Par.?
dadau sa daśa dharmāya kaśyapāya trayodaśa / (103.1) Par.?
saptaviṃśati somāya catasro 'riṣṭanemine // (103.2) Par.?
dve caiva bahuputrāya dve caivāṅgirase tathā / (104.1) Par.?
dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu // (104.2) Par.?
arundhatī vasur jāmir lambā bhānur marutvatī / (105.1) Par.?
saṃkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa / (105.2) Par.?
dharmapatnyo daśa tv etās tāsv apatyāni me śṛṇu // (105.3) Par.?
viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata / (106.1) Par.?
marutvatyā marutvanto vasos tu vasavaḥ smṛtāḥ // (106.2) Par.?
bhānos tu bhānavas tatra muhūrtāyā muhūrtajāḥ / (107.1) Par.?
lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā // (107.2) Par.?
pṛthivīviṣayaṃ sarvam arundhatyām ajāyata / (108.1) Par.?
saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca // (108.2) Par.?
ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ / (109.1) Par.?
vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram // (109.2) Par.?
āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ / (110.1) Par.?
pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ // (110.2) Par.?
āpasya putro vaitaṇḍaḥ śramaḥ śrānto dhunis tathā / (111.1) Par.?
dhruvasya putro bhagavān kālo lokaprakālanaḥ // (111.2) Par.?
somasya bhagavān varcā varcasvī yena jāyate // (112.1) Par.?
dharasya putro draviṇo hutahavyavahas tathā / (113.1) Par.?
manoharāyāṃ śiśiraḥ prāṇo 'tha ravaṇas tathā // (113.2) Par.?
anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ / (114.1) Par.?
avijñātagatiś caiva dvau putrāv anilasya tu // (114.2) Par.?
agniputraḥ kumāras tu śarastambe vyajāyata / (115.1) Par.?
tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajāḥ // (115.2) Par.?
apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ // (116.1) Par.?
pratyūṣasya viduḥ putraṃ ṛṣiṃ nāmnā tu devalam / (117.1) Par.?
dvau putrau devalasyāpi kṣamāvantau manīṣiṇau // (117.2) Par.?
bṛhaspates tu bhaginī varastrī brahmacāriṇī / (118.1) Par.?
yogasiddhā jagat kṛtsnam asaktā vicaraty uta / (118.2) Par.?
prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha // (118.3) Par.?
viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ / (119.1) Par.?
kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārddhakiḥ // (119.2) Par.?
bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ / (120.1) Par.?
yaḥ sarveṣāṃ vimānāni devatānāṃ cakāra ha / (120.2) Par.?
manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ // (120.3) Par.?
ajaikapād ahirbudhnyas tvaṣṭā rudraś ca buddhimān / (121.1) Par.?
tvaṣṭuś cāpy ātmajaḥ putro viśvarūpo mahātapāḥ // (121.2) Par.?
haraś ca bahurūpaś ca tryambakaś cāparājitaḥ / (122.1) Par.?
vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā // (122.2) Par.?
mṛgavyādhaś ca śarvaś ca kapālī ca mahāmune / (123.1) Par.?
ekādaśaite kathitā rudrās tribhuvaneśvarāḥ // (123.2) Par.?
śataṃ tv evaṃ samāmnātaṃ rudrāṇām amitaujasām // (124.1) Par.?
aditir ditir danuś caiva ariṣṭā surasā svasā / (125.1) Par.?
surabhir vinatā caiva tāmrā krodhavaśā irā / (125.2) Par.?
kadrur muniś ca dharmajña tadapatyāni me śṛṇu // (125.3) Par.?
pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ / (126.1) Par.?
tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare // (126.2) Par.?
upasthite 'tiyaśasaś cākṣuṣasyāntare manoḥ / (127.1) Par.?
samavāyīkṛtāḥ sarve samāgamya parasparam // (127.2) Par.?
āgacchata drutaṃ devā aditiṃ sampraviśya vai / (128.1) Par.?
manvantare prasūyāmas tan naḥ śreyo bhaved iti // (128.2) Par.?
evam uktvā tu te sarve cākṣuṣasyāntare manoḥ / (129.1) Par.?
mārīcāt kaśyapājjātās te 'dityā dakṣakanyayā // (129.2) Par.?
tatra viṣṇuś ca śakraś ca jajñāte punar eva hi / (130.1) Par.?
aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca // (130.2) Par.?
vivasvān savitā caiva mitro varuṇa eva ca / (131.1) Par.?
aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ // (131.2) Par.?
cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ / (132.1) Par.?
vaivasvate 'ntare te vai ādityā dvādaśa smṛtāḥ // (132.2) Par.?
saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ / (133.1) Par.?
tāsām apatyāny abhavan dīptāny amitatejasām // (133.2) Par.?
ariṣṭanemipatnīnām apatyānīha ṣoḍaśa // (134.1) Par.?
bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ // (135.1) Par.?
pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ // (136.1) Par.?
kṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ // (137.1) Par.?
ete yugasahasrānte jāyante punar eva hi / (138.1) Par.?
sarve devagaṇās tāta trayas triṃśat tu chandajāḥ / (138.2) Par.?
teṣām apīha satataṃ nirodhotpattir ucyate // (138.3) Par.?
yathā sūryasya maitreya udayāstamanāv iha / (139.1) Par.?
evaṃ devanikāyās te sambhavanti yuge yuge // (139.2) Par.?
dityā putradvayaṃ jajñe kaśyapād iti naḥ śrutam / (140.1) Par.?
hiraṇyakaśipuś caiva hiraṇyākṣaś ca durjayaḥ // (140.2) Par.?
siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ // (141.1) Par.?
hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ / (142.1) Par.?
anuhlādaś ca hlādaś ca prahlādaś caiva dharmavān / (142.2) Par.?
saṃhlādaś ca mahāvīryā daityavaṃśavivardhanāḥ // (142.3) Par.?
teṣāṃ madhye mahābhāgaḥ sarvatra samadṛg vaśī / (143.1) Par.?
prahlādaḥ paramāṃ bhaktiṃ ya uvāha janārdane // (143.2) Par.?
daityendradīpito vahniḥ sarvāṅgopacito dvija / (144.1) Par.?
na dadāha ca yaṃ pūrvaṃ vāsudeve hṛdi sthite // (144.2) Par.?
mahārṇavāntaḥsalile sthitasya calato mahī / (145.1) Par.?
cacāla sakalā yasya pāśabaddhasya dhīmataḥ // (145.2) Par.?
na bhinnaṃ vividhaiḥ śastrair yasya daityendrapātitaiḥ / (146.1) Par.?
śarīram adrikaṭhinaṃ sarvatrācyutacetasaḥ // (146.2) Par.?
viṣānalojjvalamukhā yasya daityapracoditāḥ / (147.1) Par.?
nāntāya sarpapatayo babhūvur urutejasaḥ // (147.2) Par.?
śailair ākrāntadeho 'pi yaḥ smaran puruṣottamam / (148.1) Par.?
tatyāja nātmanaḥ prāṇān viṣṇusmaraṇadaṃśitaḥ // (148.2) Par.?
patantam uccād avanir yam upetya mahāmatim / (149.1) Par.?
dadhāra daityapatinā kṣiptaṃ svarganivāsinā // (149.2) Par.?
yasya saṃśoṣako vāyur dehe daityendrayojitaḥ / (150.1) Par.?
avāpa saṃkṣayaṃ sadyaś cittasthe madhusūdane // (150.2) Par.?
viṣāṇabhaṅgam unmattā madahāniṃ ca diggajāḥ / (151.1) Par.?
yasya vakṣaḥsthale prāptā daityendrapariṇāmitāḥ // (151.2) Par.?
yasya cotpāditā kṛtyā daityarājapurohitaiḥ / (152.1) Par.?
babhūva nāntāya purā govindāsaktacetasaḥ // (152.2) Par.?
śambarasya ca māyānāṃ sahasram atimāyinaḥ / (153.1) Par.?
yasmin prayuktaṃ cakreṇa kṛṣṇasya vitathīkṛtam // (153.2) Par.?
daityendrasūdopahṛtaṃ yaś ca hālāhalaṃ viṣam / (154.1) Par.?
jarayāmāsa matimān avikāram amatsarī // (154.2) Par.?
samacetā jagaty asmin yaḥ sarveṣv eva jantuṣu / (155.1) Par.?
yathātmani tathānyatra paraṃ maitraguṇānvitaḥ // (155.2) Par.?
dharmātmā satyaśaucādiguṇānām ākaraḥ paraḥ / (156.1) Par.?
upamānam aśeṣāṇāṃ sādhūnāṃ yaḥ sadābhavat // (156.2) Par.?
Duration=0.56710815429688 secs.