Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prahlāda, Hiraṇyakaśipu

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8455
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
kathito bhavatā vaṃśo mānavānāṃ mahāmune / (1.2) Par.?
kāraṇaṃ cāsya jagato viṣṇur eva sanātanaḥ // (1.3) Par.?
yat tv etad bhagavān āha prahlādaṃ daityasattamam / (2.1) Par.?
dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam // (2.2) Par.?
jagāma vasudhā kṣobhaṃ yatrābdhisalile sthite / (3.1) Par.?
bandhabaddho 'pi calati vikṣiptāṅgaiḥ samāhatā // (3.2) Par.?
śailair ākrāntadeho 'pi na mamāra ca yaḥ purā / (4.1) Par.?
tvayaivātīva māhātmyaṃ kathitaṃ yasya dhīmataḥ // (4.2) Par.?
tasya prabhāvam atulaṃ viṣṇor bhaktimato mune / (5.1) Par.?
śrotum icchāmi yasyaitaccaritaṃ tv amitaujasaḥ // (5.2) Par.?
kiṃnimittam asau śastrair vikṣato ditijair mune / (6.1) Par.?
kimarthaṃ cābdhisalile nikṣipto dharmatatparaḥ // (6.2) Par.?
ākrāntaḥ parvataiḥ kasmāt kasmād daṣṭo mahoragaiḥ / (7.1) Par.?
kṣiptaḥ kim adriśikharāt kiṃ vā pāvakasaṃcaye // (7.2) Par.?
digdantināṃ dantabhūmiṃ sa ca kasmān nirūpitaḥ / (8.1) Par.?
saṃśoṣako 'nilaś cāsya prayuktaḥ kiṃ mahāsuraiḥ // (8.2) Par.?
kṛtyāṃ ca daityaguravo yuyujus te tu kiṃ mune / (9.1) Par.?
śambaraś cāpi māyānāṃ sahasraṃ kiṃ prayuktavān // (9.2) Par.?
hālāhalaṃ viṣaṃ ghoraṃ daityasūdair mahātmanaḥ / (10.1) Par.?
kasmād dattaṃ vināśāya yajjīrṇaṃ tena dhīmatā // (10.2) Par.?
etat sarvaṃ mahābhāga prahlādasya mahātmanaḥ / (11.1) Par.?
caritaṃ śrotum icchāmi mahāmāhātmyasūcakam // (11.2) Par.?
na hi kautūhalaṃ tatra yad daityair na hato hi saḥ / (12.1) Par.?
ananyamanaso viṣṇau kaḥ samartho nipātane // (12.2) Par.?
tasmin dharmapare nityaṃ keśavārādhanodyate / (13.1) Par.?
svavaṃśaprabhavair daityaiḥ kartuṃ dveṣo 'tiduṣkaraḥ // (13.2) Par.?
dharmātmani mahābhāge viṣṇubhakte vimatsare / (14.1) Par.?
daiteyaiḥ prahṛtaṃ kasmāt tan mamākhyātum arhasi // (14.2) Par.?
praharanti mahātmāno vipakṣe cāpi nedṛśe / (15.1) Par.?
guṇaiḥ samanvite sādhau kiṃ punar yaḥ svapakṣajaḥ // (15.2) Par.?
tad etat kathyatāṃ sarvaṃ vistarān munisattama / (16.1) Par.?
daityeśvarasya caritaṃ śrotum icchāmy aśeṣataḥ // (16.2) Par.?
Duration=0.064237117767334 secs.