Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prahlāda, Hiraṇyakaśipu

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8456
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
maitreya śrūyatāṃ samyak caritaṃ tasya dhīmataḥ / (1.2) Par.?
prahlādasya sadodāracaritasya mahātmanaḥ // (1.3) Par.?
diteḥ putro mahāvīryo hiraṇyakaśipuḥ purā / (2.1) Par.?
trailokyaṃ vaśam āninye brahmaṇo varadarpitaḥ // (2.2) Par.?
indratvam akarod daityaḥ sa cāsīt savitā svayam / (3.1) Par.?
vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ // (3.2) Par.?
dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ / (4.1) Par.?
yajñabhāgān aśeṣāṃs tu sa svayaṃ bubhuje 'suraḥ // (4.2) Par.?
devāḥ svargaṃ parityajya tattrāsān munisattama / (5.1) Par.?
vicerur avanau sarve bibhrāṇā mānuṣīṃ tanum // (5.2) Par.?
jitvā tribhuvanaṃ sarvaṃ trailokyaiśvaryadarpitaḥ / (6.1) Par.?
udgīyamāno gandharvair bubhuje viṣayān priyān // (6.2) Par.?
pānāsaktaṃ mahātmānaṃ hiraṇyakaśipuṃ tadā / (7.1) Par.?
upāsāṃcakrire sarve siddhagandharvapannagāḥ // (7.2) Par.?
avādayañ jaguś cānye jayaśabdān athāpare / (8.1) Par.?
daityeśvarasya purataś cakruḥ siddhā mudānvitāḥ // (8.2) Par.?
tatra pranṛttāpsarasi sphāṭikābhramaye 'suraḥ / (9.1) Par.?
papau pānaṃ mudā yuktaḥ prāsāde sumanohare // (9.2) Par.?
tasya putro mahābhāgaḥ prahlādo nāma nāmataḥ / (10.1) Par.?
papāṭha bālapāṭhyāni gurugehaṃ gato 'rbhakaḥ // (10.2) Par.?
ekadā tu sa dharmātmā jagāma guruṇā saha / (11.1) Par.?
pānāsaktasya purataḥ pitur daityapates tadā // (11.2) Par.?
pādapraṇāmāvanataṃ tam utthāpya pitā sutam / (12.1) Par.?
hiraṇyakaśipuḥ prāha prahlādam amitaujasam // (12.2) Par.?
hiraṇyakaśipur uvāca / (13.1) Par.?
paṭhyatāṃ bhavatā vatsa sārabhūtaṃ subhāṣitam / (13.2) Par.?
kālenaitāvatā yat te sadodyuktena śikṣitam // (13.3) Par.?
prahlāda uvāca / (14.1) Par.?
śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā / (14.2) Par.?
samāhitamanā bhūtvā yan me cetasy avasthitam // (14.3) Par.?
anādimadhyāntam ajam avṛddhikṣayam acyutam / (15.1) Par.?
praṇato 'smy antasaṃtānaṃ sarvakāraṇakāraṇam // (15.2) Par.?
parāśara uvāca / (16.1) Par.?
etan niśamya daityendraḥ kopasaṃraktalocanaḥ / (16.2) Par.?
vilokya tadguruṃ prāha sphuritādharapallavaḥ // (16.3) Par.?
hiraṇyakaśipur uvāca / (17.1) Par.?
brahmabandho kim etat te vipakṣastutisaṃhitam / (17.2) Par.?
asāraṃ grāhito bālo mām avajñāya durmate // (17.3) Par.?
gurur uvāca / (18.1) Par.?
daityeśvara na kopasya vaśam āgantum arhasi / (18.2) Par.?
mamopadeśajanitaṃ nāyaṃ vadati te sutaḥ // (18.3) Par.?
hiraṇyakaśipur uvāca / (19.1) Par.?
anuśiṣṭo 'si kenedṛg vatsa prahlāda kathyatām / (19.2) Par.?
mayopadiṣṭaṃ nety eṣa prabravīti gurus tava // (19.3) Par.?
prahlāda uvāca / (20.1) Par.?
śāstā viṣṇur aśeṣasya jagato yo hṛdi sthitaḥ / (20.2) Par.?
tam ṛte paramātmānaṃ tāta kaḥ kena śāsyate // (20.3) Par.?
hiraṇyakaśipur uvāca / (21.1) Par.?
ko 'yaṃ viṣṇuḥ sudurbuddhe yaṃ bravīṣi punaḥ punaḥ / (21.2) Par.?
jagatām īśvarasyeha purataḥ prasabhaṃ mama // (21.3) Par.?
prahlāda uvāca / (22.1) Par.?
na śabdagocaraṃ yasya yogidhyeyaṃ paraṃ padam / (22.2) Par.?
yato yaś ca svayaṃ viśvaṃ sa viṣṇuḥ parameśvaraḥ // (22.3) Par.?
hiraṇyakaśipur uvāca / (23.1) Par.?
parameśvarasaṃjño 'jña kim anyo mayy avasthite / (23.2) Par.?
tavāsti martukāmas tvaṃ prabravīṣi punaḥ punaḥ // (23.3) Par.?
prahlāda uvāca / (24.1) Par.?
na kevalaṃ tāta mama prajānāṃ sa brahmabhūto bhavataś ca viṣṇuḥ / (24.2) Par.?
dhātā vidhātā parameśvaraś ca prasīda kopaṃ kuruṣe kimartham // (24.3) Par.?
hiraṇyakaśipur uvāca / (25.1) Par.?
praviṣṭaḥ ko 'sya hṛdayaṃ durbuddher atipāpakṛt / (25.2) Par.?
yenedṛśāny asādhūni vadaty āviṣṭamānasaḥ // (25.3) Par.?
prahlāda uvāca / (26.1) Par.?
na kevalaṃ maddhṛdayaṃ sa viṣṇur ākramya lokān akhilān avasthitaḥ / (26.2) Par.?
sa māṃ tvadādīṃśca pitaḥ samastān samastaceṣṭāsu yunakti sarvagaḥ // (26.3) Par.?
hiraṇyakaśipur uvāca / (27.1) Par.?
niṣkrāmyatām ayaṃ duṣṭaḥ śāsyatāṃ ca guror gṛhe / (27.2) Par.?
yojito durmatiḥ kena vipakṣavitathastutau // (27.3) Par.?
parāśara uvāca / (28.1) Par.?
ityukte sa tadā daityair nīto gurugṛhaṃ punaḥ / (28.2) Par.?
jagrāha vidyām aniśaṃ guruśuśrūṣaṇodyataḥ // (28.3) Par.?
kāle 'tīte 'timahati prahlādam asureśvaraḥ / (29.1) Par.?
samāhūyābravīd gāthā kācit putraka gīyatām // (29.2) Par.?
prahlāda uvāca / (30.1) Par.?
yataḥ pradhānapuruṣau yataś caitaccarācaram / (30.2) Par.?
kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu // (30.3) Par.?
hiraṇyakaśipur uvāca / (31.1) Par.?
durātmā vadhyatām eṣa nānenārtho 'sti jīvatā / (31.2) Par.?
svapakṣahānikartṛtvād yaḥ kulāṅgāratāṃ gataḥ // (31.3) Par.?
parāśara uvāca / (32.1) Par.?
ityājñaptās tatas tena pragṛhītamahāyudhāḥ / (32.2) Par.?
udyatās tasya nāśāya daityāḥ śatasahasraśaḥ // (32.3) Par.?
prahlāda uvāca / (33.1) Par.?
viṣṇuḥ śastreṣu yuṣmāsu mayi cāsau yathā sthitaḥ / (33.2) Par.?
daiteyās tena satyena mā krāmantvāyudhāni vaḥ // (33.3) Par.?
parāśara uvāca / (34.1) Par.?
tatas taiḥ śataśo daityaiḥ śastraughair āhato 'pi san / (34.2) Par.?
nāvāpa vedanām alpām abhūccaiva punar navaḥ // (34.3) Par.?
hiraṇyakaśipur uvāca / (35.1) Par.?
durbuddhe vinivartasva vairipakṣastavād ataḥ / (35.2) Par.?
abhayaṃ te prayacchāmi mātimūḍhamatir bhava // (35.3) Par.?
prahlāda uvāca / (36.1) Par.?
bhayaṃ bhayānām apahāriṇi sthite / (36.2) Par.?
manasy anante mama kutra tiṣṭhati / (36.3) Par.?
yasmin smṛte janmajarāntakādibhayāni sarvāṇyapayānti tāta // (36.4) Par.?
hiraṇyakaśipur uvāca / (37.1) Par.?
bho bhoḥ sarpāḥ durācāram enam atyantadurmatim / (37.2) Par.?
viṣajvālāvilair vaktraiḥ sadyo nayata saṃkṣayam // (37.3) Par.?
parāśara uvāca / (38.1) Par.?
ityuktās tena te sarpāḥ kuhakās takṣakādayaḥ / (38.2) Par.?
adaṃśanta samasteṣu gātreṣv ativiṣolbaṇāḥ // (38.3) Par.?
sa tvāsaktamatiḥ kṛṣṇe daṃśyamāno mahoragaiḥ / (39.1) Par.?
na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ // (39.2) Par.?
sarpā ūcuḥ / (40.1) Par.?
daṃṣṭrā viśīrṇā maṇayaḥ sphuṭanti / (40.2) Par.?
phaṇeṣu tāpo hṛdayeṣu kampaḥ / (40.3) Par.?
nāsya tvacaḥ svalpam apīha bhinnaṃ praśādhi daityeśvara karma cānyat // (40.4) Par.?
hiraṇyakaśipur uvāca / (41.1) Par.?
he diggajāḥ saṃkaṭadantamiśrā ghnatainam asmadripupakṣabhinnam / (41.2) Par.?
tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ // (41.3) Par.?
parāśara uvāca / (42.1) Par.?
tataḥ sa diggajair bālo bhūbhṛcchikharasaṃnibhaiḥ / (42.2) Par.?
pātito dharaṇīpṛṣṭhe viṣāṇair apy apīḍyata // (42.3) Par.?
smaratas tasya govindam ibhadantāḥ sahasraśaḥ / (43.1) Par.?
śīrṇā vakṣaḥsthalaṃ prāpya sa prāha pitaraṃ tataḥ // (43.2) Par.?
prahlāda uvāca / (44.1) Par.?
dantā gajānāṃ kuliśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat / (44.2) Par.?
mahāvipatpāpavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ // (44.3) Par.?
hiraṇyakaśipur uvāca / (45.1) Par.?
jvālyatām asurā vahnir apasarpata diggajāḥ / (45.2) Par.?
vāyo samedhayāgniṃ tvaṃ dahyatām eṣa pāpakṛt // (45.3) Par.?
parāśara uvāca / (46.1) Par.?
mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ / (46.2) Par.?
prajvālya dānavā vahniṃ dadahuḥ svāmicoditāḥ // (46.3) Par.?
prahlāda uvāca / (47.1) Par.?
tātaiṣa vahniḥ pavanerito 'pi na māṃ dahaty atra samantato 'ham / (47.2) Par.?
paśyāmi padmāstaraṇāstṛtāni śītāni sarvāṇi diśāṃ mukhāni // (47.3) Par.?
parāśara uvāca / (48.1) Par.?
atha daityeśvaraṃ procur bhārgavasyātmajā dvijāḥ / (48.2) Par.?
purohitā mahātmānaḥ sāmnā saṃstūya vāgminaḥ // (48.3) Par.?
purohitā ūcuḥ / (49.1) Par.?
rājan niyamyatāṃ kopo bāle 'tra tanaye nije / (49.2) Par.?
kopo devanikāyeṣu tatra te saphalo yataḥ // (49.3) Par.?
tathā tathainaṃ bālaṃ te śāsitāro vayaṃ nṛpa / (50.1) Par.?
yathā vipakṣanāśāya vinītas te bhaviṣyati // (50.2) Par.?
bālatvaṃ sarvadoṣāṇāṃ daityarājāspadaṃ yataḥ / (51.1) Par.?
tato 'tra kopam atyarthaṃ yoktum arhasi nārbhake // (51.2) Par.?
na tyakṣyati hareḥ pakṣam asmākaṃ vacanād yadi / (52.1) Par.?
tataḥ kṛtyāṃ vadhāyāsya kariṣyāmo 'nivartinīm // (52.2) Par.?
parāśara uvāca / (53.1) Par.?
evam abhyarthitas tais tu daityarājaḥ purohitaiḥ / (53.2) Par.?
daityair niṣkrāmayāmāsa putraṃ pāvakasaṃcayāt // (53.3) Par.?
tato gurugṛhe bālaḥ sa vasan bāladānavān / (54.1) Par.?
adhyāpayāmāsa muhur upadeśāntare guroḥ // (54.2) Par.?
prahlāda uvāca / (55.1) Par.?
śrūyatāṃ paramārtho me daiteyā ditijātmajāḥ / (55.2) Par.?
na cānyathaitan mantavyaṃ nātra lobhādikāraṇam // (55.3) Par.?
janma bālyaṃ tataḥ sarvo jantuḥ prāpnoti yauvanam / (56.1) Par.?
avyāhataiva bhavati tato 'nudivasaṃ jarā // (56.2) Par.?
tataś ca mṛtyum abhyeti jantur daityeśvarātmajāḥ / (57.1) Par.?
pratyakṣaṃ dṛśyate caitad asmākaṃ bhavatāṃ tathā // (57.2) Par.?
mṛtasya ca punar janma bhavaty etacca nānyathā / (58.1) Par.?
āgamo 'yaṃ tathā tacca nopādānaṃ vinodbhavaḥ // (58.2) Par.?
garbhavāsādi yāvat tu punarjanmopapādanam / (59.1) Par.?
samastāvasthakaṃ tāvad duḥkham evāvagamyatām // (59.2) Par.?
kṣuttṛṣṇopaśamaṃ tadvacchītādyupaśamaṃ sukham / (60.1) Par.?
manyate bālabuddhitvād duḥkham eva hi tat punaḥ // (60.2) Par.?
atyantastimitāṅgānāṃ vyāyāmena sukhaiṣiṇām / (61.1) Par.?
bhrāntijñānavatāṃ puṃsāṃ prahāro 'pi sukhāyate // (61.2) Par.?
kva śarīram aśeṣāṇāṃ śleṣmādīnāṃ mahācayaḥ / (62.1) Par.?
kva cāṅgaśobhāsaurabhyakamanīyādayo guṇāḥ // (62.2) Par.?
māṃsāsṛkpūyaviṇmūtrasnāyumajjāsthisaṃhatau / (63.1) Par.?
dehe cet prītimān mūḍho bhavitā narake 'pi saḥ // (63.2) Par.?
agneḥ śītena toyasya tṛṣā bhaktasya ca kṣudhā / (64.1) Par.?
kriyate sukhakartṛtvaṃ tadvilomasya cetaraiḥ // (64.2) Par.?
karoti he daityaputrā yāvanmātraṃ parigraham / (65.1) Par.?
tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati // (65.2) Par.?
yāvataḥ kurute jantuḥ saṃbandhān manasaḥ priyān / (66.1) Par.?
tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ // (66.2) Par.?
yad yad gṛhe tan manasi yatra tatrāvatiṣṭhataḥ / (67.1) Par.?
nāśadāhāpaharaṇaṃ kutas tatraiva tiṣṭhati // (67.2) Par.?
janmany atra mahad duḥkhaṃ mriyamāṇasya cāpi tat / (68.1) Par.?
yātanāsu yamasyograṃ garbhasaṃkramaṇeṣu ca // (68.2) Par.?
garbhe ca sukhaleśo 'pi bhavadbhir anumīyate / (69.1) Par.?
yadi tat kathyatām evaṃ sarvaṃ duḥkhamayaṃ jagat // (69.2) Par.?
tad etad atiduḥkhānām āspade 'tra bhavārṇave / (70.1) Par.?
bhavatāṃ kathyate satyaṃ viṣṇur ekaḥ parāyaṇaḥ // (70.2) Par.?
mā jānīta vayaṃ bālā dehī deheṣu śāśvataḥ / (71.1) Par.?
jarāyauvanajanmādyā dharmā dehasya nātmanaḥ // (71.2) Par.?
bālo 'haṃ tāvad icchāto yatiṣye śreyase yuvā / (72.1) Par.?
yuvāhaṃ vārddhake prāpte kariṣyāmy ātmano hitam // (72.2) Par.?
vṛddho 'haṃ mama kāryāṇi samastāni na gocare / (73.1) Par.?
kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam // (73.2) Par.?
evaṃ durāśayākṣipta mānasaḥ puruṣaḥ sadā / (74.1) Par.?
śreyaso 'bhimukhaṃ yāti na kadācit pipāsitaḥ // (74.2) Par.?
bālye krīḍanakāsaktā yauvane viṣayonmukhāḥ / (75.1) Par.?
ajñānayantyaśaktyā ca vārddhakaṃ samupasthitam // (75.2) Par.?
tasmād bālye vivekātmā yateta śreyase sadā / (76.1) Par.?
bālyayauvanavṛddhādyair dehabhāvair asaṃyutaḥ // (76.2) Par.?
tad etad vo mayākhyātaṃ yadi jānīta nānṛtam / (77.1) Par.?
tad asmatprītaye viṣṇuḥ smaryatāṃ bandhamuktidaḥ // (77.2) Par.?
āyāsaḥ smaraṇe ko 'sya smṛto yacchati śobhanam / (78.1) Par.?
pāpakṣayaś ca bhavati smaratāṃ tam aharniśam // (78.2) Par.?
sarvabhūtasthite tasmin matir maitrī divāniśam / (79.1) Par.?
bhavatāṃ jāyatām evaṃ sarvakleśān prahāsyatha // (79.2) Par.?
tāpatrayeṇābhihataṃ yad etad akhilaṃ jagat / (80.1) Par.?
tadā śocyeṣu bhūteṣu dveṣaṃ prājñaḥ karoti kaḥ // (80.2) Par.?
atha bhadrāṇi bhūtāni hīnaśaktir ahaṃ param / (81.1) Par.?
mudaṃ tathāpi kurvīta hānir dveṣaphalaṃ yataḥ // (81.2) Par.?
baddhavairāṇi bhūtāni dveṣaṃ kurvanti cet tataḥ / (82.1) Par.?
śocyāny aho 'timohena vyāptānīti manīṣiṇām // (82.2) Par.?
ete bhinnadṛśāṃ daityā vikalpāḥ kathitā mayā / (83.1) Par.?
kṛtvābhyupagamaṃ tatra saṃkṣepaḥ śrūyatāṃ mama // (83.2) Par.?
vistāraḥ sarvabhūtasya viṣṇor viśvam idaṃ jagat / (84.1) Par.?
draṣṭavyam ātmavat tasmād abhedena vicakṣaṇaiḥ // (84.2) Par.?
samutsṛjyāsuraṃ bhāvaṃ tasmād yūyaṃ yathā vayam / (85.1) Par.?
tathā yatnaṃ kariṣyāmo yathā prāpsyāma nirvṛtim // (85.2) Par.?
naivāgninā na cārkeṇa nendunā na ca vāyunā / (86.1) Par.?
parjanyavaruṇābhyāṃ vā na siddhair na ca rākṣasaiḥ // (86.2) Par.?
na yakṣair na ca daityendrair noragair na ca kiṃnaraiḥ / (87.1) Par.?
na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ // (87.2) Par.?
jvarākṣirogātīsāraplīhagulmādikais tathā / (88.1) Par.?
dveṣerṣyāmatsarādyair vā rāgalobhādibhiḥ kṣayam // (88.2) Par.?
na cānyair nīyate kaiścinnityā yātyantanirmalā / (89.1) Par.?
tām āpnotyamale nyasya keśave hṛdayaṃ naraḥ // (89.2) Par.?
asārasaṃsāravivartaneṣu mā yāta toṣaṃ prasabhaṃ bravīmi / (90.1) Par.?
sarvatra daityāḥ samatām upeta samatvam ārādhanam acyutasya // (90.2) Par.?
tasmin prasanne kim ihāsty alabhyaṃ dharmārthakāmair alam alpakās te / (91.1) Par.?
samāśritād brahmataror anantān niḥsaṃśayaṃ prāpsyatha vai mahat phalam // (91.2) Par.?
Duration=0.53407096862793 secs.