Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Names of Viṣṇu, sahasranāman, Prahlāda, Hiraṇyakaśipu, praise of Viṣṇu (namas)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8458
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
hiraṇyakaśipuḥ śrutvā tāṃ kṛtyāṃ vitathīkṛtām / (1.2) Par.?
āhūya putraṃ papraccha prabhāvasyāsya kāraṇam // (1.3) Par.?
hiraṇyakaśipur uvāca / (2.1) Par.?
prahlāda suprabhāvo 'si kim etat te viceṣṭitam / (2.2) Par.?
etan mantrādijanitam utāho sahajaṃ tava // (2.3) Par.?
parāśara uvāca / (3.1) Par.?
evaṃ pṛṣṭas tadā pitrā prahlādo 'surabālakaḥ / (3.2) Par.?
praṇipatya pituḥ pādāvidaṃ vacanam abravīt // (3.3) Par.?
na mantrādikṛtas tāta na ca naisargiko mama / (4.1) Par.?
prabhāva eṣa sāmānyo yasya yasyācyuto hṛdi // (4.2) Par.?
anyeṣāṃ yo na pāpāni cintayatyātmano yathā / (5.1) Par.?
tasya pāpāgamas tāta hetvabhāvānna vidyate // (5.2) Par.?
karmaṇā manasā vācā parapīḍāṃ karoti yaḥ / (6.1) Par.?
tadbījaṃ janma phalati prabhūtaṃ tasya cāśubham // (6.2) Par.?
so 'haṃ na pāpam icchāmi na karomi vadāmi vā / (7.1) Par.?
cintayan sarvabhūtastham ātmanyapi ca keśavam // (7.2) Par.?
śārīraṃ mānasaṃ duḥkhaṃ daivaṃ bhūtabhavaṃ tathā / (8.1) Par.?
sarvatra śubhacittasya tasya me jāyate kutaḥ // (8.2) Par.?
evaṃ sarveṣu bhūteṣu bhaktir avyabhicāriṇī / (9.1) Par.?
kartavyā paṇḍitair jñātvā sarvabhūtamayaṃ harim // (9.2) Par.?
parāśara uvāca / (10.1) Par.?
iti śrutvā sa daityendraḥ prāsādaśikhare sthitaḥ / (10.2) Par.?
krodhāndhakāritamukhaḥ prāha daiteyakiṃkarān // (10.3) Par.?
durātmā kṣipyatām asmāt prāsādācchatayojanāt / (11.1) Par.?
giripṛṣṭhe patatvasmiñśilābhinnāṅgasaṃhatiḥ // (11.2) Par.?
tatas taṃ cikṣipuḥ sarve bālaṃ daiteyakiṃkarāḥ / (12.1) Par.?
papāta so 'pyadhaḥ kṣipto hṛdayenodvahan harim // (12.2) Par.?
patamānaṃ jagaddhātrī jagaddhātari keśave / (13.1) Par.?
bhaktiyuktaṃ dadhārainam upagamya ca medinī // (13.2) Par.?
tato vilokya taṃ svastham aviśīrṇāsthibandhanam / (14.1) Par.?
hiraṇyakaśipuḥ prāha śambaraṃ māyināṃ varam // (14.2) Par.?
nāsmābhiḥ śakyate hantum ayaṃ durvṛttabālakaḥ / (15.1) Par.?
māyāṃ vetti bhavāṃstasmānmāyayainaṃ niṣūdaya // (15.2) Par.?
śambara uvāca / (16.1) Par.?
sūdayāmyeṣa daityendra paśya māyābalaṃ mama / (16.2) Par.?
sahasram atra māyānāṃ paśya koṭiśataṃ tathā // (16.3) Par.?
parāśara uvāca / (17.1) Par.?
tataḥ samasṛjan māyāḥ prahlāde śambaro 'suraḥ / (17.2) Par.?
vināśam icchan durbuddhiḥ sarvatra samadarśini // (17.3) Par.?
samāhitamanā bhūtvā śambare 'pi vimatsaraḥ / (18.1) Par.?
maitreya so 'pi prahlādaḥ sasmāra madhusūdanam // (18.2) Par.?
tato bhagavatā tasya rakṣārthaṃ cakram uttamam / (19.1) Par.?
ājagāma samājñaptaṃ jvālāmāli sudarśanam // (19.2) Par.?
tena māyāsahasraṃ tacchambarasyāśugāminā / (20.1) Par.?
bālasya rakṣatā deham ekaikaśyena sūditam // (20.2) Par.?
saṃśoṣakaṃ tato vāyuṃ daityendra idam abravīt / (21.1) Par.?
śīghram eṣa mamādeśād durātmā nīyatāṃ kṣayam // (21.2) Par.?
tathety uktvātha so 'pyenaṃ viveśa pavano laghuḥ / (22.1) Par.?
śīto 'tirūkṣaḥ śoṣāya taddehasyātiduḥsahaḥ // (22.2) Par.?
tenāviṣṭaṃ tathātmānaṃ sa buddhvā daityabālakaḥ / (23.1) Par.?
hṛdayena mahātmānaṃ dadhāra dharaṇīdharam // (23.2) Par.?
hṛdayasthas tatas tasya taṃ vāyum atiśoṣaṇam / (24.1) Par.?
papau janārdanaḥ kruddhaḥ sa yayau pavanaḥ kṣayam // (24.2) Par.?
kṣīṇāsu sarvamāyāsu pavane saṃkṣayaṃ gate / (25.1) Par.?
jagāma so 'pi bhavanaṃ guror eva mahāmatiḥ // (25.2) Par.?
ahanyahanyathācāryo nītiṃ rājyaphalapradām / (26.1) Par.?
grāhayāmāsa taṃ bālaṃ rājñām uśanasā kṛtām // (26.2) Par.?
gṛhītanītiśāstraṃ taṃ vinītaṃ sa yadā guruḥ / (27.1) Par.?
mene tadainaṃ tatpitre kathayāmāsa śikṣitam // (27.2) Par.?
ācārya uvāca / (28.1) Par.?
gṛhītanītiśāstras te putro daityapate kṛtaḥ / (28.2) Par.?
prahlādastattvato vetti bhārgaveṇa yad īritam // (28.3) Par.?
hiraṇyakaśipur uvāca / (29.1) Par.?
mitreṣu varteta katham arivargeṣu bhūpatiḥ / (29.2) Par.?
prahlāda triṣu kāleṣu madhyastheṣu kathaṃ caret // (29.3) Par.?
kathaṃ mantriṣvamātyeṣu bāhyeṣvābhyantareṣu ca / (30.1) Par.?
cāreṣu pauravargeṣu śaṅkiteṣvitareṣu ca // (30.2) Par.?
kṛtyākṛtyavidhānaṃ ca durgāṭavikasādhanam / (31.1) Par.?
prahlāda kathyatāṃ samyak tathā kaṇṭakaśodhanam // (31.2) Par.?
etaccānyacca sakalam adhītaṃ bhavatā yathā / (32.1) Par.?
tathā me kathyatāṃ jñātuṃ tavecchāmi manogatam // (32.2) Par.?
parāśara uvāca / (33.1) Par.?
praṇipatya pituḥ pādau tataḥ praśrayabhūṣaṇaḥ / (33.2) Par.?
prahlādaḥ prāha daityendraṃ kṛtāñjalipuṭaḥ sthitaḥ // (33.3) Par.?
prahlāda uvāca / (34.1) Par.?
mamopadiṣṭaṃ sakalaṃ guruṇā nātra saṃśayaḥ / (34.2) Par.?
gṛhītaṃ ca mayā kintu na sad etan mataṃ mama // (34.3) Par.?
sāma copapradānaṃ ca bhedadaṇḍau tathaiva ca / (35.1) Par.?
upāyāḥ kathitā hyete mitrādīnāṃ ca sādhane // (35.2) Par.?
tān evāhaṃ na paśyāmi mitrādīṃstāta mā krudhaḥ / (36.1) Par.?
sādhyābhāve mahābāho sādhanaiḥ kiṃ prayojanam // (36.2) Par.?
sarvabhūtātmake tāta jagannāthe jaganmaye / (37.1) Par.?
paramātmani govinde mitrāmitrakathā kutaḥ // (37.2) Par.?
tvayyasti bhagavān viṣṇur mayi cānyatra cāsti saḥ / (38.1) Par.?
yatas tato 'yaṃ mitraṃ me śatruśceti pṛthak kutaḥ // (38.2) Par.?
tad ebhir alam atyarthaṃ duṣṭārambhoktivistaraiḥ / (39.1) Par.?
avidyāntargatairyatnaḥ kartavyas tāta śobhane // (39.2) Par.?
vidyābuddhir avidyāyām ajñānāt tāta jāyate / (40.1) Par.?
bālo 'gniṃ kiṃ na khadyotam asureśvara manyate // (40.2) Par.?
tat karma yanna bandhāya sā vidyā yā vimuktaye / (41.1) Par.?
āyāsāyāparaṃ karma vidyānyā śilpanaipuṇam // (41.2) Par.?
tad etad avagamyāham asāraṃ sādhyam uttamam / (42.1) Par.?
niśāmaya mahābhāga praṇipatya bravīmi yat // (42.2) Par.?
na cintayati ko rājyaṃ ko dhanaṃ nābhivāñchati / (43.1) Par.?
tathāpi bhāvyam evaitad ubhayaṃ prāpyate naraiḥ // (43.2) Par.?
sarva eva mahābhāga mahattvaṃ prati sodyamāḥ / (44.1) Par.?
tathāpi puṃsāṃ bhāgyāni nodyamā bhūtihetavaḥ // (44.2) Par.?
jaḍānām avivekānām aśūrāṇām api prabho / (45.1) Par.?
bhāgyabhojyāni rājyāni santyanītimatām api // (45.2) Par.?
tasmād yateta puṇyeṣu ya icchenmahatīṃ śriyam / (46.1) Par.?
yatitavyaṃ samatve ca nirvāṇam api cecchatā // (46.2) Par.?
devā manuṣyāḥ paśavaḥ pakṣivṛkṣasarīsṛpāḥ / (47.1) Par.?
rūpam etad anantasya viṣṇor bhinnam iva sthitam // (47.2) Par.?
etad vijānatā sarvaṃ jagat sthāvarajaṅgamam / (48.1) Par.?
draṣṭavyam ātmavad viṣṇur yato 'yaṃ viśvarūpadhṛk // (48.2) Par.?
evaṃ jñāte sa bhagavān anādiḥ parameśvaraḥ / (49.1) Par.?
prasīdatyacyutas tasmin prasanne kleśasaṃkṣayaḥ // (49.2) Par.?
parāśara uvāca / (50.1) Par.?
etacchrutvā tu kopena samutthāya varāsanāt / (50.2) Par.?
hiraṇyakaśipuḥ putraṃ padā vakṣasyatāḍayat // (50.3) Par.?
uvāca ca sa kopena sāmarṣaḥ prajvalanniva / (51.1) Par.?
niṣpiṣya pāṇinā pāṇiṃ hantukāmo jagad yathā // (51.2) Par.?
hiraṇyakaśipur uvāca / (52.1) Par.?
he vipracitte he rāho he balaiṣa mahārṇave / (52.2) Par.?
nāgapāśair dṛḍhaṃ baddhvā kṣipyatāṃ mā vilambatha // (52.3) Par.?
anyathā sakalā lokās tathā daiteyadānavāḥ / (53.1) Par.?
anuyāsyanti mūḍhasya matam asya durātmanaḥ // (53.2) Par.?
bahuśo vārito 'smābhir ayaṃ pāpas tathāpyareḥ / (54.1) Par.?
stutiṃ karoti duṣṭānāṃ vadha evopakārakaḥ // (54.2) Par.?
parāśara uvāca / (55.1) Par.?
tatas te satvarā daityā baddhvā taṃ nāgabandhanaiḥ / (55.2) Par.?
bhartur ājñāṃ puraskṛtya cikṣipuḥ salilārṇave // (55.3) Par.?
tataś cacāla calatā prahlādena mahārṇavaḥ / (56.1) Par.?
udvelo 'bhūt paraṃ kṣobham upetya ca samantataḥ // (56.2) Par.?
bhūrlokam akhilaṃ dṛṣṭvā plāvyamānaṃ mahāmbhasā / (57.1) Par.?
hiraṇyakaśipurdaityān idamāha mahāmune // (57.2) Par.?
hiraṇyakaśipur uvāca / (58.1) Par.?
daiteyāḥ sakalaiḥ śailair atraiva varuṇālaye / (58.2) Par.?
niśchidraiḥ sarvataḥ sarvaiścīyatām eṣa durmatiḥ // (58.3) Par.?
nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ / (59.1) Par.?
kṣayaṃ nīto na vātena na viṣeṇa na kṛtyayā // (59.2) Par.?
na māyābhir na caivoccāt pātito na ca diggajaiḥ / (60.1) Par.?
bālo 'tiduṣṭacitto 'yaṃ nānenārtho 'sti jīvatā // (60.2) Par.?
tad eṣa toyadhāvatra samākrānto mahīdharaiḥ / (61.1) Par.?
tiṣṭhatvabdasahasrāntaṃ prāṇān hāsyati durmatiḥ // (61.2) Par.?
tato daityā dānavāśca parvatais taṃ mahodadhau / (62.1) Par.?
ākramya cayanaṃ cakruryojanāni sahasraśaḥ // (62.2) Par.?
sa citaḥ parvatair antaḥ samudrasya mahāmatiḥ / (63.1) Par.?
tuṣṭāvāhnikavelāyām ekāgramatir acyutam // (63.2) Par.?
prahlāda uvāca / (64.1) Par.?
namas te puṇḍarīkākṣa namas te puruṣottama / (64.2) Par.?
namas te sarvalokātman namas te tigmacakriṇe // (64.3) Par.?
namo brahmaṇyadevāya gobrāhmaṇahitāya ca / (65.1) Par.?
jagaddhitāya kṛṣṇāya govindāya namo namaḥ // (65.2) Par.?
brahmatve sṛjate viśvaṃ sthitau pālayate punaḥ / (66.1) Par.?
rudrarūpāya kalpānte namas tubhyaṃ trimūrtaye // (66.2) Par.?
devā yakṣāsurāḥ siddhā nāgā gandharvakiṃnarāḥ / (67.1) Par.?
piśācā rākṣasāś caiva manuṣyāḥ paśavas tathā // (67.2) Par.?
pakṣiṇaḥ sthāvarāścaiva pipīlikasarīsṛpāḥ / (68.1) Par.?
bhūmyāpo 'gnir nabho vāyuḥ śabdaḥ sparśas tathā rasaḥ // (68.2) Par.?
rūpaṃ gandho mano buddhir ātmā kālas tathā guṇāḥ / (69.1) Par.?
eteṣāṃ paramārthaśca sarvam etat tvam acyuta // (69.2) Par.?
vidyāvidye bhavān satyam asatyaṃ tvaṃ viṣāmṛte / (70.1) Par.?
pravṛttaṃ ca nivṛttaṃ ca karma vedoditaṃ bhavān // (70.2) Par.?
samastakarmabhoktā ca karmopakaraṇāni ca / (71.1) Par.?
tvam eva viṣṇo sarvāṇi sarvakarmaphalaṃ ca yat // (71.2) Par.?
mayyanyatra tathāśeṣabhūteṣu bhuvaneṣu ca / (72.1) Par.?
tavaiva vyāptiraiśvaryaguṇasaṃsūcikī prabho // (72.2) Par.?
tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ / (73.1) Par.?
havyakavyabhug ekastvaṃ pitṛdevasvarūpadhṛk // (73.2) Par.?
rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa / (74.1) Par.?
rūpāṇi sūkṣmāṇi ca bhūtabhedās teṣvantarātmākhyam atīva sūkṣmam // (74.2) Par.?
tasmācca sūkṣmādiviśeṣaṇānām agocare yat paramārtharūpam / (75.1) Par.?
kimapyacintyaṃ tava rūpam asti tasmai namas te puruṣottamāya // (75.2) Par.?
sarvabhūteṣu sarvātman yā śaktir aparā tava / (76.1) Par.?
guṇāśrayā namas tasyai śāśvatāyai sureśvara // (76.2) Par.?
yātītagocarā vācāṃ manasāṃ cāviśeṣaṇā / (77.1) Par.?
jñānijñānaparicchedyā tāṃ vande ceśvarīṃ parām // (77.2) Par.?
oṃ namo vāsudevāya tasmai bhagavate sadā / (78.1) Par.?
vyatiriktaṃ na yasyāsti vyatirikto 'khilasya yaḥ // (78.2) Par.?
namas tasmai namas tasmai namas tasmai mahātmane / (79.1) Par.?
nāmarūpaṃ na yasyaiko yo 'stitvenopalabhyate // (79.2) Par.?
yasyāvatārarūpāṇi samarcanti divaukasaḥ / (80.1) Par.?
apaśyantaḥ paraṃ rūpaṃ namas tasmai mahātmane // (80.2) Par.?
yo 'ntastiṣṭhann aśeṣasya paśyatīśaḥ śubhāśubham / (81.1) Par.?
taṃ sarvasākṣiṇaṃ viṣṇuṃ namasye parameśvaram // (81.2) Par.?
namo 'stu viṣṇave tasmai yasyābhinnam idaṃ jagat / (82.1) Par.?
dhyeyaḥ sa jagatām ādyaḥ sa prasīdatu me 'vyayaḥ // (82.2) Par.?
yatrotam etat protaṃ ca viśvam akṣarasaṃjñake / (83.1) Par.?
ādhārabhūtaḥ sarvasya sa prasīdatu me hariḥ // (83.2) Par.?
oṃ namo viṣṇave tasmai namas tasmai punaḥ punaḥ / (84.1) Par.?
yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ // (84.2) Par.?
sarvagatvād anantasya sa evāham avasthitaḥ / (85.1) Par.?
mattaḥ sarvam ahaṃ sarvaṃ mayi sarvaṃ sanātane // (85.2) Par.?
aham evākṣayo nityaḥ paramātmātmasaṃśrayaḥ / (86.1) Par.?
brahmasaṃjño 'ham evāgre tathānte ca paraḥ pumān // (86.2) Par.?
Duration=0.29880690574646 secs.