Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, Maruts, Prahlāda, Hiraṇyakaśipu

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8460
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
saṃhlādaputra āyuṣmāñśibir bāṣkala eva ca / (1.2) Par.?
virocanastu prāhlādirbalirjajñe virocanāt // (1.3) Par.?
baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ mahāmune / (2.1) Par.?
hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ // (2.2) Par.?
jharjharaḥ śakuniś caiva bhūtasaṃtāpanas tathā / (3.1) Par.?
mahānābho mahābāhuḥ kālanābhas tathāparaḥ // (3.2) Par.?
abhavan danuputrāś ca dvimūrdhā śaṃkaras tathā / (4.1) Par.?
ayomukhaḥ śaṅkuśirāḥ kapilaḥ śambaras tathā // (4.2) Par.?
ekacakro mahābāhus tārakaś ca mahābalaḥ / (5.1) Par.?
svarbhānur vṛṣaparvā ca pulomā ca mahābalaḥ // (5.2) Par.?
ete danoḥ sutāḥ khyātā vipracittiś ca vīryavān // (6.1) Par.?
svarbhānos tu prabhā kanyā śarmiṣṭhā vārṣaparvaṇī / (7.1) Par.?
upadānavī hayaśirāḥ prakhyātā varakanyakāḥ // (7.2) Par.?
vaiśvānarasute cobhe pulomā kālakā tathā / (8.1) Par.?
ubhe te tu mahābhāge mārīces tu parigrahaḥ // (8.2) Par.?
tābhyāṃ putrasahasrāṇi ṣaṣṭir dānavasattamāḥ / (9.1) Par.?
paulomāḥ kālakeyāś ca mārīcatanayāḥ smṛtāḥ // (9.2) Par.?
tato 'pare mahāvīryā dāruṇās tvatinirghṛṇāḥ / (10.1) Par.?
siṃhikāyām athotpannā vipracitteḥ sutās tathā // (10.2) Par.?
tryaṃśaḥ śalyaś ca balavān nabhaś caiva mahābalaḥ / (11.1) Par.?
vātāpir namuciś caiva ilvalaḥ khasṛmas tathā // (11.2) Par.?
andhako narakaś caiva kālanābhas tathaiva ca / (12.1) Par.?
svarbhānuś ca mahāvīryo vaktrayodhī mahāsuraḥ // (12.2) Par.?
ete vai dānavaśreṣṭhā danuvaṃśavivardhanāḥ / (13.1) Par.?
eteṣāṃ putrapautrāś ca śataśo 'tha sahasraśaḥ // (13.2) Par.?
prahlādasya tu daityasya nivātakavacāḥ kule / (14.1) Par.?
samutpannāḥ sumahatā tapasā bhāvitātmanaḥ // (14.2) Par.?
ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ / (15.1) Par.?
śukī śyenī ca bhāsī ca sugrīvī śucigṛdhrikā // (15.2) Par.?
śukī śukān ajanayad ulūkī pratyulūkakān / (16.1) Par.?
śyenī śyenāṃs tathā bhāsī bhāsān gṛdhrāṃśca gṛdhryapi // (16.2) Par.?
śucyaudakān pakṣigaṇān sugrīvī tu vyajāyata / (17.1) Par.?
aśvān uṣṭrān gardabhāṃśca tāmrāvaṃśāḥ prakīrtitāḥ // (17.2) Par.?
vinatāyāstu dvau putrau vikhyātau garuḍāruṇau / (18.1) Par.?
suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ pannagāśanaḥ // (18.2) Par.?
surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām / (19.1) Par.?
anekaśirasāṃ brahman khecarāṇāṃ mahātmanām // (19.2) Par.?
kādraveyās tu balinaḥ sahasram amitaujasaḥ / (20.1) Par.?
suparṇavaśagā brahmañjajñire naikamastakāḥ // (20.2) Par.?
teṣāṃ pradhānabhūtās te śeṣavāsukitakṣakāḥ / (21.1) Par.?
śaṅkhaśveto mahāpadmaḥ kambalāśvatarāvubhau // (21.2) Par.?
elāputrastathā nāgaḥ karkoṭakadhanaṃjayau / (22.1) Par.?
ete cānye ca bahavo dandaśūkā viṣolbaṇāḥ // (22.2) Par.?
gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ / (23.1) Par.?
sthalajāḥ pakṣiṇo 'bjāś ca dāruṇāḥ piśitāśanāḥ // (23.2) Par.?
gāstu vai janayāmāsa surabhir mahiṣīs tathā / (24.1) Par.?
irāvṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ // (24.2) Par.?
khaṣā tu yakṣarakṣāṃsi munir apsarasas tathā / (25.1) Par.?
ariṣṭā tu mahāsattvān gandharvān samajījanat // (25.2) Par.?
ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ / (26.1) Par.?
teṣāṃ putrāśca pautrāśca śataśo 'tha sahasraśaḥ // (26.2) Par.?
eṣa manvantare sargo brahman svārociṣeḥ smṛtaḥ / (27.1) Par.?
vaivasvate ca mahati vāruṇe vitate kratau // (27.2) Par.?
juhvānasya brahmaṇo vai prajāsarga ihocyate / (28.1) Par.?
pūrvaṃ yatra tu saptarṣīn utpannān sapta mānasān // (28.2) Par.?
putratve kalpayāmāsa svayam eva pitāmahaḥ / (29.1) Par.?
gandharvabhogidevānāṃ dānavānāṃ ca sattama // (29.2) Par.?
ditir vinaṣṭaputrā vai toṣayāmāsa kaśyapam / (30.1) Par.?
tayā cārādhitaḥ samyak kaśyapas tapatāṃ varaḥ // (30.2) Par.?
vareṇa chandayāmāsa sā ca vavre tato varam / (31.1) Par.?
putram indravadhārthāya samartham amitaujasam // (31.2) Par.?
sa ca tasyai varaṃ prādād bhāryāyai munisattamaḥ / (32.1) Par.?
dattvā ca varam avyagraḥ kaśyapastām uvāca ha // (32.2) Par.?
śakraṃ putro nihantā te yadi garbhaṃ śaracchatam / (33.1) Par.?
samāhitātiprayatā śucinī dhārayiṣyasi // (33.2) Par.?
ityevam uktvā tāṃ devīṃ sa gataḥ kaśyapo muniḥ / (34.1) Par.?
dadhāra sā ca taṃ garbhaṃ samyak śaucasamanvitā // (34.2) Par.?
garbham ātmavadhārthāya jñātvā taṃ maghavān api / (35.1) Par.?
śuśrūṣustām athāgacchad vinayād amarādhipaḥ // (35.2) Par.?
tasyāścaivāntaraprepsur atiṣṭhat pākaśāsanaḥ / (36.1) Par.?
ūne varṣaśate cāsyā dadarśāntaram ātmavān // (36.2) Par.?
akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat / (37.1) Par.?
nidrām āhārayāmāsa tasyāḥ kukṣiṃ praviśya saḥ // (37.2) Par.?
vajrapāṇir mahāgarbhaṃ taṃ cichedātha saptadhā / (38.1) Par.?
sa pāṭyamāno vajreṇa prarurodātidāruṇam // (38.2) Par.?
mā rodīriti taṃ śakraḥ punaḥ punar abhāṣata / (39.1) Par.?
so 'bhavat saptadhā garbhas tam indraḥ kupitaḥ punaḥ // (39.2) Par.?
ekaikaṃ saptadhā cakre vajreṇārividāriṇā / (40.1) Par.?
maruto nāma devās te babhūvur ativeginaḥ // (40.2) Par.?
yad uktaṃ vai maghavatā tenaiva maruto 'bhavan / (41.1) Par.?
devā ekonapañcāśat sahāyā vajrapāṇinaḥ // (41.2) Par.?
Duration=0.1709041595459 secs.