Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.), Cosmology, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8461
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
yadābhiṣiktaḥ sa pṛthuḥ pūrvaṃ rājye maharṣibhiḥ / (1.2) Par.?
tataḥ krameṇa rājyāni dadau lokapitāmahaḥ // (1.3) Par.?
nakṣatragrahaviprāṇāṃ vīrudhāṃ cāpyaśeṣataḥ / (2.1) Par.?
somaṃ rājye 'dadhad brahmā yajñānāṃ tapasām api // (2.2) Par.?
rājñāṃ vaiśravaṇaṃ rājye jalānāṃ varuṇaṃ tathā / (3.1) Par.?
ādityānāṃ patiṃ viṣṇuṃ vasūnām atha pāvakam // (3.2) Par.?
prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutām api / (4.1) Par.?
daityānāṃ dānavānāṃ ca prahlādam adhipaṃ dadau // (4.2) Par.?
pitṝṇāṃ dharmarājānaṃ yamaṃ rājye 'bhyaṣecayat / (5.1) Par.?
airāvataṃ gajendrāṇām aśeṣāṇāṃ patiṃ dadau // (5.2) Par.?
patatriṇāṃ ca garuḍaṃ devānām api vāsavam / (6.1) Par.?
uccaiḥśravasam aśvānāṃ vṛṣabhaṃ tu gavām api // (6.2) Par.?
śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram / (7.1) Par.?
vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat // (7.2) Par.?
evaṃ vibhajya rājyāni diśāṃ pālān anantaram / (8.1) Par.?
prajāpatipatir brahmā sthāpayāmāsa sarvataḥ // (8.2) Par.?
pūrvasyāṃ diśi rājānaṃ vairājasya prajāpateḥ / (9.1) Par.?
diśāpālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat // (9.2) Par.?
dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ / (10.1) Par.?
putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat // (10.2) Par.?
paścimasyāṃ diśi tathā rajasaḥ putram acyutam / (11.1) Par.?
ketumantaṃ mahātmānaṃ rājānam abhiṣiktavān // (11.2) Par.?
tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ / (12.1) Par.?
udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat // (12.2) Par.?
tairiyaṃ pṛthivī sarvā saptadvīpā sakānanā / (13.1) Par.?
yathāpradeśam adyāpi dharmataḥ paripālyate // (13.2) Par.?
ete sarve pravṛttasya sthitau viṣṇor mahātmanaḥ / (14.1) Par.?
vibhūtibhūtā rājāno ye cānye munisattama // (14.2) Par.?
ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija / (15.1) Par.?
te sarve sarvabhūtasya viṣṇor aṃśā dvijottama // (15.2) Par.?
ye tu devādhipatayo ye ca daityādhipās tathā / (16.1) Par.?
dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām // (16.2) Par.?
paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām / (17.1) Par.?
manuṣyāṇāṃ ca sarpāṇāṃ nāgānāṃ cādhipās tu ye // (17.2) Par.?
vṛkṣāṇāṃ parvatānāṃ ca grahāṇāṃ cāpi ye 'dhipāḥ / (18.1) Par.?
atītā vartamānāśca ye bhaviṣyanti cāpare / (18.2) Par.?
te sarve sarvabhūtasya viṣṇor aṃśasamudbhavāḥ // (18.3) Par.?
na hi pālanasāmarthyam ṛte sarveśvaraṃ harim / (19.1) Par.?
sthitau sthitaṃ mahāprājña bhavatyanyasya kasyacit // (19.2) Par.?
sṛjatyeṣa jagat sṛṣṭau sthitau pāti sanātanaḥ / (20.1) Par.?
hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ // (20.2) Par.?
caturvibhāgaḥ saṃsṛṣṭau caturdhā saṃsthitaḥ sthitau / (21.1) Par.?
pralayaṃ ca karotyante caturbhedo janārdanaḥ // (21.2) Par.?
ekenāṃśena brahmāsau bhavatyavyaktamūrtimān / (22.1) Par.?
marīcimiśrāḥ patayaḥ prajānām anyabhāgataḥ // (22.2) Par.?
kālastṛtīyastasyāṃśaḥ sarvabhūtāni cāparaḥ / (23.1) Par.?
itthaṃ caturdhā saṃsṛṣṭau vartate 'sau rajoguṇaḥ // (23.2) Par.?
ekāṃśenāsthito viṣṇuḥ karoti paripālanam / (24.1) Par.?
manvādirūpī cānyena kālarūpo 'pareṇa ca // (24.2) Par.?
sarvabhūteṣu cānyena saṃsthitaḥ kurute sthitim / (25.1) Par.?
sattvaṃ guṇaṃ samāśritya jagataḥ puruṣottamaḥ // (25.2) Par.?
āśritya tamaso vṛttim antakāle tathā prabhuḥ / (26.1) Par.?
rudrasvarūpī bhagavān ekāṃśena bhavatyajaḥ // (26.2) Par.?
agnyantakādirūpeṇa bhāgenānyena vartate / (27.1) Par.?
kālasvarūpo bhāgo 'nyaḥ sarvabhūtāni cāparaḥ // (27.2) Par.?
vināśaṃ kurvatas tasya caturdhaivaṃ mahātmanaḥ / (28.1) Par.?
vibhāgakalpanā brahman kathyate sārvakālikī // (28.2) Par.?
brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ / (29.1) Par.?
vibhūtayo harer etā jagataḥ sṛṣṭihetavaḥ // (29.2) Par.?
viṣṇur manvādayaḥ kālaḥ sarvabhūtāni ca dvija / (30.1) Par.?
sthiter nimittabhūtasya viṣṇor etā vibhūtayaḥ // (30.2) Par.?
rudraḥ kālo 'ntakādyāśca samastāś caiva jantavaḥ / (31.1) Par.?
caturdhā pralayāyaitā janārdanavibhūtayaḥ // (31.2) Par.?
jagadādau tathā madhye sṛṣṭir āpralayād dvija / (32.1) Par.?
dhātrā marīcimiśraiśca kriyate jantubhistathā // (32.2) Par.?
brahmā sṛjatyādikāle marīcipramukhās tataḥ / (33.1) Par.?
utpādayantyapatyāni jantavaśca pratikṣaṇam // (33.2) Par.?
kālena na vinā brahmā sṛṣṭiniṣpādako dvija / (34.1) Par.?
na prajāpatayaḥ sarve na caivākhilajantavaḥ // (34.2) Par.?
evam eva vibhāgo 'yaṃ sthitāvapyupadiśyate / (35.1) Par.?
caturdhā devadevasya maitreya pralaye tathā // (35.2) Par.?
yat kiṃcit sṛjyate yena sattvajātena vai dvija / (36.1) Par.?
tasya sṛjyasya saṃbhūtau tat sarvaṃ vai hares tanuḥ // (36.2) Par.?
hanti yāvat kvacit kiṃcit bhūtaṃ sthāvarajaṅgamam / (37.1) Par.?
janārdanasya tad raudraṃ maitreyāntakaraṃ vapuḥ // (37.2) Par.?
evam eva jagatsraṣṭā jagatpātā tathā jagat / (38.1) Par.?
jagadbhakṣayitā devaḥ samastasya janārdanaḥ // (38.2) Par.?
sargasthityantakāleṣu tridhaivaṃ sampravartate / (39.1) Par.?
guṇapravṛttyā paramaṃ padaṃ tasyāguṇaṃ mahat // (39.2) Par.?
tacca jñānamayaṃ vyāpi svasaṃvedyam anaupamam / (40.1) Par.?
catuṣprakāraṃ tad api svarūpaṃ paramātmanaḥ // (40.2) Par.?
maitreya uvāca / (41.1) Par.?
catuṣprakāratāṃ tasya brahmabhūtasya vai mune / (41.2) Par.?
mamācakṣva yathānyāyaṃ yad uktaṃ paramaṃ padam // (41.3) Par.?
parāśara uvāca / (42.1) Par.?
maitreya kāraṇaṃ proktaṃ sādhanaṃ sarvavastuṣu / (42.2) Par.?
sādhyaṃ ca vastvabhimataṃ yat sādhayitum ātmanaḥ // (42.3) Par.?
yogino muktikāmasya prāṇāyāmādisādhanam / (43.1) Par.?
sādhyaṃ ca paramaṃ brahma punar nāvartate yataḥ // (43.2) Par.?
sādhanālambanaṃ jñānaṃ muktaye yogināṃ hi yat / (44.1) Par.?
sa bhedaḥ prathamas tasya jñānabhūtasya vai mune // (44.2) Par.?
yuñjataḥ kleśamuktyarthaṃ sādhyaṃ yad brahmayoginaḥ / (45.1) Par.?
tad ālambanavijñānaṃ dvitīyo 'ṃśo mahāmune // (45.2) Par.?
ubhayostvavibhāgena sādhyasādhanayor hi yat / (46.1) Par.?
vijñānam advaitamayaṃ tadbhāgo 'nyo mayoditaḥ // (46.2) Par.?
jñānatrayasya caitasya viśeṣo yo mahāmune / (47.1) Par.?
tan nirākaraṇadvāradarśitātmasvarūpavat // (47.2) Par.?
nirvyāpāram anākhyeyaṃ vyāptimātram anaupamam / (48.1) Par.?
ātmasaṃbodhaviṣayaṃ sattāmātram alakṣaṇam // (48.2) Par.?
praśāntam abhayaṃ śuddhaṃ durvibhāvyam asaṃśrayam / (49.1) Par.?
viṣṇor jñānamayasyoktaṃ tajjñānaṃ paramaṃ padam // (49.2) Par.?
tatrājñānanirodhena yogino yānti ye layam / (50.1) Par.?
saṃsārakarṣaṇoptau te yānti nirbījatāṃ dvija // (50.2) Par.?
evaṃprakāram amalaṃ nityaṃ vyāpakam akṣayam / (51.1) Par.?
samastaheyarahitaṃ viṣṇvākhyaṃ paramaṃ padam // (51.2) Par.?
tad brahma paramaṃ yogī yato nāvartate punaḥ / (52.1) Par.?
apuṇyapuṇyo parame kṣīṇakleśo 'tinirmalaḥ // (52.2) Par.?
dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca / (53.1) Par.?
kṣarākṣarasvarūpe te sarvabhūteṣu ca sthite // (53.2) Par.?
akṣaraṃ tat paraṃ brahma kṣaraṃ sarvam idaṃ jagat / (54.1) Par.?
ekadeśasthitasyendor jyotsnā vistāriṇī yathā / (54.2) Par.?
parasya brahmaṇaḥ śaktis tathaitad akhilaṃ jagat // (54.3) Par.?
tatrāpyāsannadūratvād bahutvasvalpatāmayaḥ / (55.1) Par.?
jyotsnābhedo 'sti tacchaktestadvan maitreya vidyate // (55.2) Par.?
brahmaviṣṇuśivā brahman pradhānā brahmaśaktayaḥ / (56.1) Par.?
tataś ca devā maitreya nyūnā dakṣādayas tataḥ // (56.2) Par.?
tato manuṣyāḥ paśavo mṛgapakṣisarīsṛpāḥ / (57.1) Par.?
nyūnā nyūnatarāś caiva vṛkṣagulmādayas tataḥ // (57.2) Par.?
tad etad akṣayaṃ nityaṃ jagan munivarākhilam / (58.1) Par.?
āvirbhāvatirobhāvajanmanāśavikalpavat // (58.2) Par.?
sarvaśaktimayo viṣṇuḥ svarūpaṃ brahmaṇo 'param / (59.1) Par.?
mūrtaṃ yad yogibhiḥ pūrvaṃ yogārambheṣu cintyate // (59.2) Par.?
sālambano mahāyogaḥ sabījo yatra saṃsthitaḥ / (60.1) Par.?
manasyavyāhate samyag yuñjatāṃ jāyate mune // (60.2) Par.?
sa paraḥ sarvaśaktīnāṃ brahmaṇaḥ samanantaraḥ / (61.1) Par.?
mūrtaṃ brahma mahābhāga sarvabrahmamayo hariḥ // (61.2) Par.?
tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat / (62.1) Par.?
tato jagajjagat tasmin sa jagaccākhilaṃ mune // (62.2) Par.?
kṣarākṣaramayo viṣṇur bibhartyakhilam īśvaraḥ / (63.1) Par.?
puruṣāvyākṛtamayaṃ bhūṣaṇāstrasvarūpavat // (63.2) Par.?
maitreya uvāca / (64.1) Par.?
bhūṣaṇāstrasvarūpasthaṃ yad etad akhilaṃ jagat / (64.2) Par.?
bibharti bhagavān viṣṇus tan mamākhyātum arhasi // (64.3) Par.?
parāśara uvāca / (65.1) Par.?
namaḥ kṛtvāprameyāya viṣṇave prabhaviṣṇave / (65.2) Par.?
kathayāmi yathākhyātaṃ vasiṣṭhena mamābhavat // (65.3) Par.?
ātmānam asya jagato nirlepam aguṇāmalam / (66.1) Par.?
bibharti kaustubhamaṇisvarūpaṃ bhagavān hariḥ // (66.2) Par.?
śrīvatsasaṃsthānadharam anante ca samāśritam / (67.1) Par.?
pradhānaṃ buddhir apyāste gadārūpeṇa mādhave // (67.2) Par.?
bhūtādim indriyādiṃ ca dvidhāhaṃkāram īśvaraḥ / (68.1) Par.?
bibharti śaṅkharūpeṇa śārṅgarūpeṇa ca sthitam // (68.2) Par.?
calatsvarūpam atyantaṃ javenāntaritānilam / (69.1) Par.?
cakrasvarūpaṃ ca mano dhatte viṣṇukare sthitam // (69.2) Par.?
pañcarūpā tu yā mālā vaijayantī gadābhṛtaḥ / (70.1) Par.?
sā bhūtahetusaṃghātā bhūtamālā ca vai dvija // (70.2) Par.?
yānīndriyāṇyaśeṣāṇi buddhikarmātmakāni vai / (71.1) Par.?
śararūpāṇyaśeṣāṇi tāni dhatte janārdanaḥ // (71.2) Par.?
bibharti yaccāsiratnam acyuto 'tyantanirmalam / (72.1) Par.?
vidyāmayaṃ tu tajjñānam avidyācarmasaṃsthitam // (72.2) Par.?
itthaṃ pumān pradhānaṃ ca buddhyahaṃkāram eva ca / (73.1) Par.?
bhūtāni ca hṛṣīkeśe manaḥ sarvendriyāṇi ca / (73.2) Par.?
vidyāvidye ca maitreya sarvam etat samāśritam // (73.3) Par.?
astrabhūṣaṇasaṃsthānasvarūpaṃ rūpavarjitaḥ / (74.1) Par.?
bibharti māyārūpo 'sau śreyase prāṇināṃ hariḥ // (74.2) Par.?
savikāraṃ pradhānaṃ ca pumāṃsaṃ cākhilaṃ jagat / (75.1) Par.?
bibharti puṇḍarīkākṣastad evaṃ parameśvaraḥ // (75.2) Par.?
yā vidyā yā tathāvidyā yat sad yaccāsad avyaye / (76.1) Par.?
tat sarvaṃ sarvabhūteśe maitreya madhusūdane // (76.2) Par.?
kalākāṣṭhānimeṣādidinartvayanahāyanaiḥ / (77.1) Par.?
kālasvarūpo bhagavān apāro harir avyayaḥ // (77.2) Par.?
bhūrloko 'tha bhuvarlokaḥ svarloko munisattama / (78.1) Par.?
mahar janas tapaḥ satyaṃ saptalokān imān vibhuḥ // (78.2) Par.?
lokātmamūrtiḥ sarveṣāṃ pūrveṣām api pūrvajaḥ / (79.1) Par.?
ādhāraḥ sarvavidyānāṃ svayam eva hariḥ sthitaḥ // (79.2) Par.?
devamānuṣapaśvādisvarūpair bahubhir vibhuḥ / (80.1) Par.?
sthitaḥ sarveśvaro 'nanto bhūtamūrtir amūrtimān // (80.2) Par.?
ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca / (81.1) Par.?
itihāsopavedāś ca vedānteṣu tathoktayaḥ // (81.2) Par.?
vedāṅgāni samastāni manvādigaditāni ca / (82.1) Par.?
śāstrāṇy aśeṣāṇyākhyānānyanuvākāśca ye kvacit // (82.2) Par.?
kāvyālāpāś ca ye kecid gītakānyakhilāni ca / (83.1) Par.?
śabdamūrtidharasyaitad vapur viṣṇor mahātmanaḥ // (83.2) Par.?
yāni mūrtānyamūrtāni yānyatrānyatra vā kvacit / (84.1) Par.?
santi vai vastujātāni tāni sarvāṇi tadvapuḥ // (84.2) Par.?
ahaṃ hariḥ sarvam idaṃ janārdano nānyat tataḥ kāraṇakāryajātam / (85.1) Par.?
īdṛṅ mano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti // (85.2) Par.?
ityeṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija / (86.1) Par.?
yathāvat kathito yasmiñśrute pāpair vimucyate // (86.2) Par.?
kārttikyāṃ puṣkarasnāne dvādaśābde tu yat phalam / (87.1) Par.?
tad asya śravaṇe sarvaṃ maitreyāpnoti mānavaḥ // (87.2) Par.?
devarṣipitṛgandharvayakṣādīnāṃ ca saṃbhavam / (88.1) Par.?
bhavanti śṛṇvataḥ puṃso devādyā varadā mune // (88.2) Par.?
Duration=0.52616095542908 secs.