Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3569
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kuṣṭhanidānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Entstehung
mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan // (3.1) Par.?
pūrvarūpa
tasya pūrvarūpāṇi tvakpāruṣyamakasmādromaharṣaḥ kaṇḍūḥ svedabāhulyam asvedanaṃ vāṅgapradeśānāṃ svāpaḥ kṣatavisarpaṇamasṛjaḥ kṛṣṇatā ceti // (4.1) Par.?
18 Arten
tatra sapta mahākuṣṭhāni ekādaśa kṣudrakuṣṭhāni evamaṣṭādaśa kuṣṭhāni bhavanti / (5.1) Par.?
mahākuṣṭhas
tatra mahākuṣṭhāny aruṇodumbararṣyajihvakapālakākaṇakapuṇḍarīkadadrukuṣṭhānīti / (5.2) Par.?
kṣudrakuṣṭhas
kṣudrakuṣṭhānyapi sthūlāruṣkaṃ mahākuṣṭhamekakuṣṭhaṃ carmadalaṃ visarpaḥ parisarpaḥ sidhmaṃ vicarcikā kiṭibhaṃ pāmā rakasā ceti // (5.3) Par.?
sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt // (6.1) Par.?
tatra vātenāruṇaṃ pittenodumbararṣyajihvakapālakākaṇakāni śleṣmaṇā puṇḍarīkaṃ dadrukuṣṭhaṃ ceti / (7.1) Par.?
teṣāṃ mahattvaṃ kriyāgurutvam uttarottaraṃ dhātvanupraveśādasādhyatvaṃ ceti // (7.2) Par.?
aruṇa
tatra vātenāruṇābhāni tanūni visarpīṇi todabhedasvāpayuktānyaruṇāni / (8.1) Par.?
pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni / (8.2) Par.?
śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi // (8.3) Par.?
kṣudrakuṣṭhānyata ūrdhvaṃ vakṣyāmaḥ / (9.1) Par.?
sthūlāni sandhiṣvatidāruṇāni sthūlāruṣi syuḥ kaṭhinānyarūṃṣi / (9.2) Par.?
tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti // (9.3) Par.?
kṛṣṇāruṇaṃ yena bhaveccharīraṃ tadekakuṣṭhaṃ pravadanti kuṣṭham / (10.1) Par.?
syuryena kaṇḍūvyathanauṣacoṣāstaleṣu taccarmadalaṃ vadanti // (10.2) Par.?
visarpavat sarpati sarvato yastvagraktamāṃsānyabhibhūya śīghram / (11.1) Par.?
mūrcchāvidāhāratitodapākān kṛtvā visarpaḥ sa bhavedvikāraḥ // (11.2) Par.?
śanaiḥ śarīre piḍakāḥ sravantyaḥ sarpanti yāstaṃ parisarpamāhuḥ / (12.1) Par.?
kaṇḍvanvitaṃ śvetamapāyi sidhma vidyāttanu prāyaśa ūrdhvakāye // (12.2) Par.?
rājyo 'tikaṇḍvartirujaḥ sarūkṣā bhavanti gātreṣu vicarcikāyām / (13.1) Par.?
kaṇḍūmatī dāharujopapannā vipādikā pādagateyameva // (13.2) Par.?
kiṭibha
yat srāvi vṛttaṃ ghanamugrakaṇḍu tat snigdhakṛṣṇaṃ kiṭibhaṃ vadanti / (14.1) Par.?
sāsrāvakaṇḍūparidāhakābhiḥ pāmāṇukābhiḥ piḍakābhir ūhyā // (14.2) Par.?
sphoṭaiḥ sadāhair ati saiva kacchūḥ sphikpāṇipādaprabhavair nirūpyā / (15.1) Par.?
kaṇḍvanvitā yā piḍakā śarīre saṃsrāvahīnā rakasocyate sā // (15.2) Par.?
aruḥ sasidhmaṃ rakasā mahacca yaccaikakuṣṭhaṃ kaphajānyamūni / (16.1) Par.?
vāyoḥ prakopāt parisarpamekaṃ śeṣāṇi pittaprabhavāṇi vidyāt // (16.2) Par.?
kilāsa
kilāsam api kuṣṭhavikalpa eva tattrividhaṃ vātena pittena śleṣmaṇā ceti / (17.1) Par.?
kuṣṭhakilāsayor antaraṃ tvaggatam eva kilāsamaparisrāvi ca / (17.2) Par.?
tadvātena maṇḍalamaruṇaṃ paruṣaṃ paridhvaṃsi ca pittena padmapatrapratīkāśaṃ saparidāhaṃ ca śleṣmaṇā śvetaṃ snigdhaṃ bahalaṃ kaṇḍūmacca / (17.3) Par.?
teṣu sambaddhamaṇḍalam ante jātaṃ raktaroma cāsādhyamagnidagdhaṃ ca // (17.4) Par.?
kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā // (18.1) Par.?
tatrādibalapravṛttaṃ pauṇḍarīkaṃ kākaṇaṃ cāsādhyam // (19.1) Par.?
bhavanti cātra / (20.1) Par.?
yathā vanaspatirjātaḥ prāpya kālaprakarṣaṇam / (20.2) Par.?
antarbhūmiṃ vigāheta mūlair vṛṣṭivivardhitaiḥ // (20.3) Par.?
evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ / (21.1) Par.?
krameṇa dhātūn vyāpnoti narasyāpratikāriṇaḥ // (21.2) Par.?
sparśahāniḥ svedanatvamīṣatkaṇḍūśca jāyate / (22.1) Par.?
vaivarṇyaṃ rūkṣabhāvaśca kuṣṭhe tvaci samāśrite // (22.2) Par.?
tvaksvāpo romaharṣaśca svedasyābhipravartanam / (23.1) Par.?
kaṇḍūrvipūyakaścaiva kuṣṭhe śoṇitasaṃśrite // (23.2) Par.?
bāhulyaṃ vaktraśoṣaśca kārkaśyaṃ piḍakodgamaḥ / (24.1) Par.?
todaḥ sphoṭaḥ sthiratvaṃ ca kuṣṭhe māṃsasamāśrite // (24.2) Par.?
daurgandhyam upadehaśca pūyo 'tha krimayastathā / (25.1) Par.?
gātrāṇāṃ bhedanaṃ cāpi kuṣṭhe medaḥsamāśrite // (25.2) Par.?
nāsābhaṅgo 'kṣirāgaśca kṣate ca krimisaṃbhavaḥ / (26.1) Par.?
bhavet svaropaghātaśca hyasthimajjasamāśrite // (26.2) Par.?
kauṇyaṃ gatikṣayo 'ṅgānāṃ sambhedaḥ kṣatasarpaṇam / (27.1) Par.?
śukrasthānagate liṅgaṃ prāguktāni tathaiva ca // (27.2) Par.?
strīpuṃsayoḥ kuṣṭhadoṣādduṣṭaśoṇitaśukrayoḥ / (28.1) Par.?
yadapatyaṃ tayor jātaṃ jñeyaṃ tad api kuṣṭhitam // (28.2) Par.?
kuṣṭhamātmavataḥ sādhyaṃ tvagraktapiśitāśritam / (29.1) Par.?
medogataṃ bhavedyāpyamasādhyamata uttaram // (29.2) Par.?
brahmastrīsajjanavadhaparasvaharaṇādibhiḥ / (30.1) Par.?
karmabhiḥ pāparogasya prāhuḥ kuṣṭhasya saṃbhavam // (30.2) Par.?
mriyate yadi kuṣṭhena punarjāte 'pi gacchati / (31.1) Par.?
nātaḥ kaṣṭataro rogo yathā kuṣṭhaṃ prakīrtitam // (31.2) Par.?
āhārācārayoḥ proktāmāsthāya mahatīṃ kriyām / (32.1) Par.?
auṣadhīnāṃ viśiṣṭānāṃ tapasaśca niṣevaṇāt / (32.2) Par.?
yastena mucyate jantuḥ sa puṇyāṃ gatimāpnuyāt // (32.3) Par.?
ᅵbertragung von Infektionskrankheiten
prasaṅgādgātrasaṃsparśānniśvāsāt sahabhojanāt / (33.1) Par.?
sahaśayyāsanāccāpi vastramālyānulepanāt // (33.2) Par.?
kuṣṭhaṃ jvaraśca śoṣaśca netrābhiṣyanda eva ca / (34.1) Par.?
aupasargikarogāśca saṃkrāmanti narānnaram // (34.2) Par.?
Duration=0.18031311035156 secs.