Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Geography, India

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8465
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
kṣārodena yathā dvīpo jambūsaṃjño 'bhiveṣṭitaḥ / (1.2) Par.?
saṃveṣṭya kṣāram udadhiṃ plakṣadvīpastathā sthitaḥ // (1.3) Par.?
jambūdvīpasya vistāraḥ śatasāhasrasaṃmitaḥ / (2.1) Par.?
sa evaṃ dviguṇo brahman plakṣadvīpa udāhṛtaḥ // (2.2) Par.?
sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai / (3.1) Par.?
jyeṣṭhaḥ śāntabhayo nāma śiśirastadanantaraḥ // (3.2) Par.?
sukhodayastathānandaḥ śivaḥ kṣemaka eva ca / (4.1) Par.?
dhruvaśca saptamasteṣāṃ plakṣadvīpeśvarā hi te // (4.2) Par.?
pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā / (5.1) Par.?
ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvameva ca // (5.2) Par.?
maryādākārakāsteṣāṃ tathānye varṣaparvatāḥ / (6.1) Par.?
saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama // (6.2) Par.?
gomedaścaiva candraśca nārado dundubhistathā / (7.1) Par.?
somakaḥ sumanāḥ śailo vaibhrājaścaiva saptamaḥ // (7.2) Par.?
varṣācaleṣu ramyeṣu varṣeṣveteṣu cānaghāḥ / (8.1) Par.?
vasanti devagandharvasahitāḥ satataṃ prajāḥ // (8.2) Par.?
teṣu puṇyā janapadāścirācca mriyate janaḥ / (9.1) Par.?
nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat // (9.2) Par.?
teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ / (10.1) Par.?
nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ // (10.2) Par.?
anutaptā śikhī caiva vipāśā tridivā kramuḥ / (11.1) Par.?
amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ // (11.2) Par.?
ete śailāstathā nadyaḥ pradhānāḥ kathitāstava / (12.1) Par.?
kṣudranadyastathā śailāstatra santi sahasraśaḥ / (12.2) Par.?
tāḥ pibanti sadā hṛṣṭā nadīrjanapadās tu te // (12.3) Par.?
apasarpiṇī na teṣāṃ vai na caivotsarpiṇī dvija / (13.1) Par.?
na tvevāsti yugāvasthā teṣu sthāneṣu saptasu // (13.2) Par.?
tretāyugasamaḥ kālaḥ sarvadaiva mahāmate / (14.1) Par.?
plakṣadvīpādiṣu brahmañśākadvīpāntikeṣu vai // (14.2) Par.?
pañcavarṣasahasrāṇi janā jīvantyanāmayāḥ / (15.1) Par.?
dharmaḥ pañcasvathaiteṣu varṇāśramavibhāgaśaḥ // (15.2) Par.?
varṇāśca tatra catvārastānnibodha vadāmi te // (16.1) Par.?
āryakāḥ kurarāścaiva viviṃśā bhāvinaś ca ye / (17.1) Par.?
viprakṣatriyavaiśyās te śūdrāśca munisattama // (17.2) Par.?
jambūvṛkṣapramāṇas tu tanmadhye sumahāṃstaruḥ / (18.1) Par.?
plakṣastannāmasaṃjño 'yaṃ plakṣadvīpo dvijottama // (18.2) Par.?
ijyate tatra bhagavāṃstairvarṇairāryakādibhiḥ / (19.1) Par.?
somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ // (19.2) Par.?
plakṣadvīpapramāṇena plakṣadvīpaḥ samāvṛtaḥ / (20.1) Par.?
tathaivekṣurasodena pariveṣānukāriṇā // (20.2) Par.?
ityeṣa tava maitreya plakṣadvīpa udāhṛtaḥ / (21.1) Par.?
saṃkṣepeṇa mayā bhūyaḥ śālmalaṃ me niśāmaya // (21.2) Par.?
śālmalasyeśvaro vīro vapuṣmāṃstatsutāñchṛṇu / (22.1) Par.?
yeṣāṃ tu nāmasaṃjñāni sapta varṣāṇi tāni vai // (22.2) Par.?
śveto 'tha haritaścaiva jīmūto rohitastathā / (23.1) Par.?
vaidyuto mānasaścaiva suprabhaśca mahāmune // (23.2) Par.?
śālmalena samudro 'sau dvīpenekṣurasodakaḥ / (24.1) Par.?
vistāradviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ // (24.2) Par.?
tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ / (25.1) Par.?
varṣābhivyañjakāste tu tathā saptaiva nimnagāḥ // (25.2) Par.?
kumudaśconnataś caiva tṛtīyaśca balāhakaḥ / (26.1) Par.?
droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ // (26.2) Par.?
kaṅkastu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamastathā / (27.1) Par.?
kakudmānparvatavaraḥ sarinnāmāni me śṛṇu // (27.2) Par.?
yonī toyā vitṛṣṇā ca candrā śuklā vimocanī / (28.1) Par.?
nivṛttiḥ saptamī tāsāṃ smṛtāstāḥ pāpaśāntidāḥ // (28.2) Par.?
śvetaṃ ca haritaṃ caiva jīmūtaṃ rohitaṃ tathā / (29.1) Par.?
vaidyutaṃ mānasaṃ caiva suprabhaṃ cātiśobhanam / (29.2) Par.?
saptaitāni tu varṣāṇi cāturvarṇyayutāni vai // (29.3) Par.?
śālmale ye tu varṇāśca vasantyete mahāmune / (30.1) Par.?
kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthakpṛthak // (30.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva yajanti tam / (31.1) Par.?
bhagavantaṃ samastasya viṣṇum ātmānam avyayam / (31.2) Par.?
vāyubhūtaṃ makhaśreṣṭhairyajvino yajñasaṃsthitam // (31.3) Par.?
devānāmatra sāṃnidhyamatīva sumanorame / (32.1) Par.?
śālmaliśca mahāvṛkṣo nāma nirvṛtikārakaḥ // (32.2) Par.?
eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ / (33.1) Par.?
vistārācchālmalasyaiva samena tu samantataḥ // (33.2) Par.?
surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ / (34.1) Par.?
śālmalasya tu vistārāddviguṇena samantataḥ // (34.2) Par.?
jyotiṣmataḥ kuśadvīpe sapta putrāñchṛṇuṣva tān // (35.1) Par.?
udbhido veṇumāṃścaiva svairatho lambano dhṛtiḥ / (36.1) Par.?
prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ // (36.2) Par.?
tasyāṃ vasanti manujāḥ saha daiteyadānavaiḥ / (37.1) Par.?
tathaiva devagandharvayakṣakiṃpuruṣādayaḥ // (37.2) Par.?
varṇās tatrāpi catvāro nijānuṣṭhānatatparāḥ / (38.1) Par.?
daminaḥ śuṣmiṇaḥ snehā mandehāśca mahāmune // (38.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānukramoditāḥ // (39.1) Par.?
yathoktakarmakartṛtvāt svādhikārakṣayāya te / (40.1) Par.?
tatra te tu kuśadvīpe brahmarūpaṃ janārdanam / (40.2) Par.?
yajantaḥ kṣapayantyugramadhikāraphalapradam // (40.3) Par.?
vidrumo hemaśailaśca dyutimān puṣpavāṃstathā / (41.1) Par.?
kuśeśayo hariścaiva saptamo mandarācalaḥ // (41.2) Par.?
varṣācalāstu saptaite tatra dvīpe mahāmune / (42.1) Par.?
nadyaśca sapta tāsāṃ tu śṛṇu nāmānyanukramāt // (42.2) Par.?
dhūtapāpā śivā caiva pavitrā saṃmatistathā / (43.1) Par.?
vidyudambhā mahī cānyā sarvapāpaharāstvimāḥ // (43.2) Par.?
anyāḥ sahasraśastatra kṣudranadyastathācalāḥ / (44.1) Par.?
kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam // (44.2) Par.?
tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ / (45.1) Par.?
ghṛtodaśca samudro vai krauñcadvīpena saṃvṛtaḥ // (45.2) Par.?
krauñcadvīpo mahābhāga śrūyatāṃ cāparo mahān / (46.1) Par.?
kuśadvīpasya vistārāddviguṇo yasya vistaraḥ // (46.2) Par.?
krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ / (47.1) Par.?
tannāmāni ca varṣāṇi teṣāṃ cakre mahīpatiḥ // (47.2) Par.?
kuśalo manugaścoṣṇaḥ pīvaro 'thāndhakārakaḥ / (48.1) Par.?
muniśca dundubhiścaiva saptaite tatsutā mune // (48.2) Par.?
tatrāpi devagandharvasevitāḥ sumanoramāḥ / (49.1) Par.?
varṣācalā mahābuddhe teṣāṃ nāmāni me śṛṇu // (49.2) Par.?
krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ / (50.1) Par.?
caturtho ratnaśailaśca svāhinī hayasaṃnibhaḥ // (50.2) Par.?
divāvṛt pañcamaś cātra tathānyaḥ puṇḍarīkavān / (51.1) Par.?
dundubhiś ca mahāśailo dviguṇās te parasparam / (51.2) Par.?
dvīpā dvīpeṣu ye śailā yathā dvīpāni te tathā // (51.3) Par.?
varṣeṣveteṣu ramyeṣu varṣaśailavareṣu ca / (52.1) Par.?
nivasanti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ // (52.2) Par.?
puṣkarāḥ puṣkalā dhanyāstiṣyākhyāśca mahāmune / (53.1) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānukramoditāḥ // (53.2) Par.?
te tatra nadyo maitreya yāḥ pibanti śṛṇuṣva tāḥ / (54.1) Par.?
sapta pradhānāḥ śataśastatrānyāḥ kṣudranimnagāḥ // (54.2) Par.?
gaurī kumudvatī caiva saṃdhyā rātrirmanojavā / (55.1) Par.?
khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ // (55.2) Par.?
atrāpi varṇairbhagavān puṣkarādyairjanārdanaḥ / (56.1) Par.?
yāgai rudrasvarūpastha ijyate yajñasaṃnidhau // (56.2) Par.?
krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena tu / (57.1) Par.?
āvṛtaḥ sarvataḥ krauñcadvīpatulyena mānataḥ // (57.2) Par.?
dadhimaṇḍodakaścāpi śākadvīpena saṃvṛtaḥ / (58.1) Par.?
krauñcadvīpasya vistārāddviguṇena mahāmune // (58.2) Par.?
śākadvīpeśvarasyāpi bhavyasya sumahātmanaḥ / (59.1) Par.?
saptaiva tanayāsteṣāṃ dadau varṣāṇi sapta saḥ // (59.2) Par.?
jaladaśca kumāraśca sukumāro maṇīcakaḥ / (60.1) Par.?
kusumodaḥ sumodākiḥ saptamaśca mahādrumaḥ // (60.2) Par.?
tatsaṃjñānyeva tatrāpi sapta varṣāṇyanukramāt / (61.1) Par.?
tatrāpi parvatāḥ sapta varṣavicchedakāriṇaḥ // (61.2) Par.?
pūrvas tatrodayagirirjaladhārastathāparaḥ / (62.1) Par.?
tathā raivatakaḥ śyāmastathaivāmbhogirirdvija / (62.2) Par.?
āmbikeyastathā ramyaḥ kesarī parvatottamaḥ // (62.3) Par.?
śākastatra mahāvṛkṣaḥ siddhagandharvasevitaḥ / (63.1) Par.?
yatpatravātasaṃsparśādāhlādo jāyate paraḥ // (63.2) Par.?
tatra puṇyā janapadāścāturvarṇyasamanvitāḥ / (64.1) Par.?
nadyaścātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ // (64.2) Par.?
sukumārī kumārī ca nalinī veṇukā ca yā / (65.1) Par.?
ikṣuśca dhenukā caiva gabhastī saptamī tathā // (65.2) Par.?
anyāstvayutaśas tatra kṣudranadyo mahāmune / (66.1) Par.?
mahīdharāstathā santi śataśo 'tha sahasraśaḥ // (66.2) Par.?
tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ / (67.1) Par.?
varṣeṣu te janapadāḥ svargādabhyetya medinīm // (67.2) Par.?
dharmahānirna teṣvasti na saṃgharṣaḥ parasparam / (68.1) Par.?
maryādāvyutkramo vāpi teṣu deśeṣu saptasu // (68.2) Par.?
magāśca māgadhāścaiva mānasā mandagāstathā / (69.1) Par.?
magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyāstu te / (69.2) Par.?
vaiśyāstu mānasāsteṣāṃ śūdrāsteṣāṃ tu mandagāḥ // (69.3) Par.?
śākadvīpe tu tairviṣṇuḥ sūryarūpadharo mune / (70.1) Par.?
yathoktairijyate samyakkarmabhirniyatātmabhiḥ // (70.2) Par.?
śākadvīpastu maitreya kṣīrodena samantataḥ / (71.1) Par.?
śākadvīpapramāṇena valayeneva veṣṭitaḥ // (71.2) Par.?
kṣīrābdhiḥ sarvato brahman puṣkarākhyena veṣṭitaḥ / (72.1) Par.?
dvīpena śākadvīpāttu dviguṇena samantataḥ // (72.2) Par.?
puṣkare savanasyāpi mahāvīro 'bhavat sutaḥ / (73.1) Par.?
dhātakiśca tayostatra dve varṣe nāmacihnite / (73.2) Par.?
mahāvīraṃ tathaivānyaddhātakīkhaṇḍasaṃjñitam // (73.3) Par.?
ekaścātra mahābhāga prakhyāto varṣaparvataḥ / (74.1) Par.?
mānasottarasaṃjño vai madhyato valayākṛtiḥ // (74.2) Par.?
yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ / (75.1) Par.?
tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // (75.2) Par.?
puṣkaradvīpavalayaṃ madhyena vibhajann iva / (76.1) Par.?
sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ mune // (76.2) Par.?
valayākāram ekaikaṃ tayorvarṣaṃ tathā giriḥ // (77.1) Par.?
daśa varṣasahasrāṇi tatra jīvanti mānavāḥ / (78.1) Par.?
nirāmayā viśokāśca rāgadveṣavivarjitāḥ // (78.2) Par.?
adhamottamau na teṣvāstāṃ na vadhyavadhakau dvija / (79.1) Par.?
nerṣyāsūyā bhayaṃ roṣo doṣo lobhādiko na ca // (79.2) Par.?
mahāvīraṃ bahirvarṣaṃ dhātakīkhaṇḍam antataḥ / (80.1) Par.?
mānasottaraśailasya devadaityādisevitam // (80.2) Par.?
satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite / (81.1) Par.?
na tatra nadyaḥ śailā vā dvīpe varṣadvayānvite // (81.2) Par.?
tulyaveṣāstu manujā devaistatraikarūpiṇaḥ // (82.1) Par.?
varṇāśramācārahīnaṃ dharmācaraṇavarjitam / (83.1) Par.?
trayīvārtādaṇḍanītiśuśrūṣārahitaṃ ca yat // (83.2) Par.?
varṣadvayaṃ tu maitreya bhaumaḥ svargo 'yam uttamaḥ / (84.1) Par.?
sarvasya sukhadaḥ kālo jarārogādivarjitaḥ / (84.2) Par.?
puṣkare dhātakīṣaṇḍe mahāvīre ca vai mune // (84.3) Par.?
nyagrodhaḥ puṣkaradvīpe brahmaṇaḥ sthānam uttamam / (85.1) Par.?
tasmin nivasati brahmā pūjyamānaḥ surāsuraiḥ // (85.2) Par.?
svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ / (86.1) Par.?
samena puṣkarasyaiva vistārānmaṇḍalāt tathā // (86.2) Par.?
evaṃ dvīpāḥ samudrais tu sapta saptabhirāvṛtāḥ / (87.1) Par.?
dvīpaścaiva samudraśca samānau dviguṇau parau // (87.2) Par.?
payāṃsi sarvadā sarvasamudreṣu samāni vai / (88.1) Par.?
nyūnātiriktatā teṣāṃ kadācinnaiva jāyate // (88.2) Par.?
sthālīstham agnisaṃyogādudreki salilaṃ yathā / (89.1) Par.?
tathenduvṛddhau salilam ambhodhau munisattama // (89.2) Par.?
anyūnānatiriktāśca vardhantyāpo hrasanti ca / (90.1) Par.?
udayāstamayeṣvindoḥ pakṣayoḥ śuklakṛṣṇayoḥ // (90.2) Par.?
daśottarāṇi pañcaiva aṅgulānāṃ śatāni vai / (91.1) Par.?
apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ mahāmune // (91.2) Par.?
bhojanaṃ puṣkaradvīpe tatra svayam upasthitam / (92.1) Par.?
ṣaḍrasaṃ bhuñjate vipra prajāḥ sarvāḥ sadaiva hi // (92.2) Par.?
svādūdakasya purato dṛśyate 'lokasaṃsthitiḥ / (93.1) Par.?
dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā // (93.2) Par.?
lokālokastataḥ śailo yojanāyutavistṛtaḥ / (94.1) Par.?
ucchrāyeṇāpi tāvanti sahasrāṇyacalo hi saḥ // (94.2) Par.?
tatastamaḥ samāvṛtya taṃ śailaṃ sarvataḥ sthitam / (95.1) Par.?
tamaścāṇḍakaṭāhena samantātpariveṣṭitam // (95.2) Par.?
pañcāśatkoṭivistārā seyamurvī mahāmune / (96.1) Par.?
sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā // (96.2) Par.?
seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā / (97.1) Par.?
ādhārabhūtā sarveṣāṃ maitreya jagatām iti // (97.2) Par.?
Duration=0.59672093391418 secs.