Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Underworld, hell, naraka, Śeṣa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8466
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
vistāra eṣa kathitaḥ pṛthivyā bhavato mayā / (1.2) Par.?
saptatistu sahasrāṇi dvijocchrāyo 'pi kathyate // (1.3) Par.?
daśasāhasramekaikaṃ pātālaṃ munisattama / (2.1) Par.?
atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat / (2.2) Par.?
mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam // (2.3) Par.?
śuklakṛṣṇāruṇāḥ pītāḥ śarkarāḥ śailakāñcanāḥ / (3.1) Par.?
bhūmayo yatra maitreya varaprāsādaśobhitāḥ // (3.2) Par.?
teṣu dānavadaiteyajātayaḥ śatasaṃghaśaḥ / (4.1) Par.?
nivasanti mahānāgajātayaśca mahāmune // (4.2) Par.?
svarlokādapi ramyāṇi pātālānīti nāradaḥ / (5.1) Par.?
prāha svargasadāṃ madhye pātālābhyāgato divi // (5.2) Par.?
āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ / (6.1) Par.?
nāgābharaṇabhūṣāsu pātālaṃ kena tatsamam // (6.2) Par.?
daityadānavakanyābhiritaścetaśca śobhite / (7.1) Par.?
pātāle kasya na prītirvimuktasyāpi jāyate // (7.2) Par.?
divārkaraśmayo yatra prabhāṃ tanvanti nātapam / (8.1) Par.?
śaśinaśca na śītāya niśi dyotāya kevalam // (8.2) Par.?
bhakṣyabhojyamahāpānam uditairatibhogibhiḥ / (9.1) Par.?
yatra na jñāyate kālo gato 'pi danujādibhiḥ // (9.2) Par.?
vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ / (10.1) Par.?
puṃskokilābhilāpāś ca manojñānyambarāṇi ca // (10.2) Par.?
bhūṣaṇānyatiśubhrāṇi gandhāḍhyaṃ cānulepanam / (11.1) Par.?
vīṇāveṇumṛdaṅgānāṃ svanāstūryāṇi ca dvija // (11.2) Par.?
etānyanyāni codārabhāgyabhogyāni dānavaiḥ / (12.1) Par.?
daityoragaiśca bhujyante pātālāntaragocaraiḥ // (12.2) Par.?
pātālānāmadhaścāste viṣṇor yā tāmasī tanuḥ / (13.1) Par.?
śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ // (13.2) Par.?
yo 'nantaḥ paṭhyate siddhairdevadevarṣipūjitaḥ / (14.1) Par.?
sahasraśirasā vyaktasvastikāmalabhūṣaṇaḥ // (14.2) Par.?
phaṇāmaṇisahasreṇa yaḥ sa vidyotayandiśaḥ / (15.1) Par.?
sarvān karoti nirvīryān hitāya jagato 'surān // (15.2) Par.?
madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ / (16.1) Par.?
kirīṭī sragdharo bhāti sāgniḥ śveta ivācalaḥ // (16.2) Par.?
nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ / (17.1) Par.?
sābhragaṅgāprapāto 'sau kailāsādririvonnataḥ // (17.2) Par.?
lāṅgalāsaktahastāgro bibhranmusalam uttamam / (18.1) Par.?
upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā // (18.2) Par.?
kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ / (19.1) Par.?
saṃkarṣaṇātmako rudro niṣkramyātti jagattrayam // (19.2) Par.?
sa bibhracchekharībhūtam aśeṣaṃ kṣitimaṇḍalam / (20.1) Par.?
āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ // (20.2) Par.?
tasya vīryaṃ prabhāvaśca svarūpaṃ rūpam eva ca / (21.1) Par.?
na hi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api // (21.2) Par.?
yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā / (22.1) Par.?
āste kusumamāleva kastadvīryaṃ vadiṣyati // (22.2) Par.?
yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ / (23.1) Par.?
tadā calati bhūreṣā sādritoyā sakānanā // (23.2) Par.?
gandharvāpsarasaḥ siddhāḥ kiṃnaroragacāraṇāḥ / (24.1) Par.?
nāntaṃ guṇānāṃ gacchanti tenānanto 'yam avyayaḥ // (24.2) Par.?
yasya nāgavadhūhastairlepitaṃ haricandanam / (25.1) Par.?
muhuḥ śvāsānilāpāstaṃ yāti dikṣūdavāsatām // (25.2) Par.?
yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ / (26.1) Par.?
jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam // (26.2) Par.?
teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī / (27.1) Par.?
bibharti mālāṃ lokānāṃ sadevāsuramānuṣām // (27.2) Par.?
Duration=0.10462212562561 secs.