UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14854
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Marriage
aṣṭau vivāhāḥ // (1)
Par.?
śrutaśīle vijñāya brahmacāriṇe 'rthine dīyate sa brāhmaḥ // (2)
Par.?
ācchādyālaṃkṛtya / (3.1)
Par.?
eṣā saha dharmaś caryatām iti / (3.2)
Par.?
prājāpatyaḥ // (3.3)
Par.?
pūrvāṃ lājāhutiṃ hutvā gobhyāṃ sahārṣaḥ // (4)
Par.?
dakṣiṇāsu nīyamānāsv antarvedy ṛtvije sa daivaḥ // (5)
Par.?
dhanenopatoṣyāsuraḥ // (6)
Par.?
sakāmena sakāmāyā mithaḥ saṃyogo gāndharvaḥ // (7)
Par.?
prasahya haraṇād rākṣasaḥ // (8)
Par.?
suptāṃ mattāṃ pramattāṃ vopagacched iti paiśācaḥ // (9)
Par.?
teṣāṃ catvāraḥ pūrve brāhmaṇasya teṣv api pūrvaḥ pūrvaḥ śreyān // (10)
Par.?
uttareṣām uttara uttaraḥ pāpīyān // (11)
Par.?
atrāpi ṣaṣṭhasaptamau kṣatradharmānugatau tatpratyayatvāt kṣatrasya // (12) Par.?
pañcamāṣṭamau vaiśyaśūdrāṇām // (13)
Par.?
ayantritakalatrā hi vaiśyaśūdrā bhavanti // (14)
Par.?
karṣaṇaśuśrūṣādhikṛtatvāt // (15)
Par.?
gāndharvam apy eke praśaṃsanti sarveṣāṃ snehānugatatvāt // (16)
Par.?
Duration=0.099340915679932 secs.