Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astronomy, Gaṅgā, Ganges, Time

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8469
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
vyākhyātametadbrahmāṇḍasaṃsthānaṃ tava suvrata / (1.2) Par.?
tataḥ pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me // (1.3) Par.?
yojanānāṃ sahasrāṇi bhāskarasya ratho nava / (2.1) Par.?
īṣādaṇḍastathaivāsya dviguṇo munisattama // (2.2) Par.?
sārdhakoṭis tathā sapta niyutānyadhikāni vai / (3.1) Par.?
yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam // (3.2) Par.?
trinābhimati pañcāre ṣaṇṇeminy akṣayātmake / (4.1) Par.?
saṃvatsaramaye kṛtsnaṃ kālacakraṃ pratiṣṭhitam // (4.2) Par.?
catvāriṃśatsahasrāṇi dvitīyo 'kṣo vivasvataḥ / (5.1) Par.?
pañcānyāni tu sārdhāni syandanasya mahāmate // (5.2) Par.?
akṣapramāṇam ubhayoḥ pramāṇaṃ tadyugārdhayoḥ / (6.1) Par.?
hrasvo 'kṣastadyugārdhaṃ ca dhruvādhāro rathasya vai / (6.2) Par.?
dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale // (6.3) Par.?
hayāśca sapta chandāṃsi teṣāṃ nāmāni me śṛṇu / (7.1) Par.?
gāyatrī ca bṛhatyuṣṇig jagatī triṣṭubeva ca / (7.2) Par.?
anuṣṭup paṅktirityuktāś chandāṃsi harayo raveḥ // (7.3) Par.?
mānasottaraśaile tu pūrvato vāsavī purī / (8.1) Par.?
dakṣiṇena yamasyānyā pratīcyāṃ varuṇasya ca / (8.2) Par.?
uttareṇa ca somasya tāsāṃ nāmāni me śṛṇu // (8.3) Par.?
vasvokasārā śakrasya yāmyā saṃyamanī tathā / (9.1) Par.?
purī sukhā jaleśasya somasya ca vibhāvarī // (9.2) Par.?
kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati / (10.1) Par.?
maitreya bhagavān bhānurjyotiṣāṃ cakrasaṃyutaḥ // (10.2) Par.?
ahorātravyavasthānakāraṇaṃ bhagavān raviḥ / (11.1) Par.?
devayānaḥ paraḥ panthā yogināṃ kleśasaṃkṣaye // (11.2) Par.?
divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ / (12.1) Par.?
sarvadvīpeṣu maitreya niśārdhasya ca saṃmukhaḥ // (12.2) Par.?
udayāstamane caiva sarvakālaṃ tu saṃmukhe / (13.1) Par.?
diśāsvaśeṣāsu tathā maitreya vidiśāsu ca // (13.2) Par.?
yairyatra dṛśyate bhāsvān sa teṣāmudayaḥ smṛtaḥ / (14.1) Par.?
tirobhāvaṃ ca yatraiti tatraivāstamanaṃ raveḥ // (14.2) Par.?
naivāstamanam arkasya nodayaḥ sarvadā sataḥ / (15.1) Par.?
udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ // (15.2) Par.?
śakrādīnāṃ pure tiṣṭhan spṛśatyeṣa puratrayam / (16.1) Par.?
vikarṇau dvau vikarṇasthastrīn koṇāndve pure tathā // (16.2) Par.?
udito vardhamānābhir ā madhyāhnāttapanraviḥ / (17.1) Par.?
tataḥ paraṃ hrasantībhir gobhirastaṃ niyacchati // (17.2) Par.?
udayāstamanābhyāṃ ca smṛte pūrvāpare diśau / (18.1) Par.?
yāvatpurastāttapati tāvatpṛṣṭhe ca pārśvayoḥ // (18.2) Par.?
ṛte 'maragirermerorupari brahmaṇaḥ sabhām / (19.1) Par.?
ye ye marīcayo 'rkasya prayānti brahmaṇaḥ sabhām / (19.2) Par.?
te te nirastāstadbhāsā pratīpamupayānti vai // (19.3) Par.?
tasmāddiśyuttarasyāṃ vai divārātriḥ sadaiva hi / (20.1) Par.?
sarveṣāṃ dvīpavarṣāṇāṃ meruruttarato yataḥ // (20.2) Par.?
prabhā vivasvato rātrāvastaṃ gacchati bhāskare / (21.1) Par.?
viśatyagnim ato rātrau vahnirdūrāt prakāśate // (21.2) Par.?
vahnipādastathā bhānuṃ dineṣvāviśati dvija / (22.1) Par.?
atīva vahnisaṃyogādataḥ sūryaḥ prakāśate // (22.2) Par.?
tejasī bhāskarāgneye prakāśoṣṇasvarūpiṇī / (23.1) Par.?
parasparānupraveśād āpyāyete divāniśam // (23.2) Par.?
dakṣiṇottarabhūmyardhe samuttiṣṭhati bhāskare / (24.1) Par.?
ahorātraṃ viśatyambhastamaḥprākāśyaśīlavat // (24.2) Par.?
ātāmrā hi bhavantyāpo divānaktapraveśanāt / (25.1) Par.?
dinaṃ viśati caivāmbho bhāskare 'stamupāgate / (25.2) Par.?
tasmācchuklībhavantyāpo naktam ahnaḥ praveśanāt // (25.3) Par.?
evaṃ puṣkaramadhye tu yadā yāti divākaraḥ / (26.1) Par.?
triṃśadbhāgaṃ tu medinyāstadā mauhūrtikī gatiḥ // (26.2) Par.?
kulālacakraparyanto bhramanneṣa divākaraḥ / (27.1) Par.?
karotyahastathā rātriṃ vimuñcanmedinīṃ dvija // (27.2) Par.?
ayanasyottarasyādau makaraṃ yāti bhāskaraḥ / (28.1) Par.?
tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija // (28.2) Par.?
triṣveteṣvatha bhukteṣu tato vaiṣuvatīṃ gatim / (29.1) Par.?
prayāti savitā kurvannahorātraṃ tataḥ samam // (29.2) Par.?
tato rātriḥ kṣayaṃ yāti vardhate 'nudinaṃ dinam // (30.1) Par.?
tataśca mithunasyānte parāṃ kāṣṭhām upāgataḥ / (31.1) Par.?
rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam // (31.2) Par.?
kulālacakraparyanto yathā śīghraṃ pravartate / (32.1) Par.?
dakṣiṇe prakrame sūryastathā śīghraṃ pravartate // (32.2) Par.?
ativegitayā kālaṃ vāyuvegagatiścaran / (33.1) Par.?
tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati // (33.2) Par.?
sūryo dvādaśabhiḥ śaighryānmuhūrtairdakṣiṇāyane / (34.1) Par.?
trayodaśārdham ṛkṣāṇām ahnā tu carate dvija / (34.2) Par.?
muhūrtaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran // (34.3) Par.?
kulālacakramadhyastho yathā mandaṃ prasarpati / (35.1) Par.?
tathodagayane sūryaḥ sarpate mandavikramaḥ // (35.2) Par.?
tasmāddīrgheṇa kālena bhūmim alpāṃ tu gacchati / (36.1) Par.?
aṣṭādaśamuhūrtaṃ yaduttarāyaṇapaścimam // (36.2) Par.?
aharbhavati tatrāpi carate mandavikramaḥ // (37.1) Par.?
trayodaśārdham ahnaiva ṛkṣāṇāṃ carate raviḥ / (38.1) Par.?
muhūrtaistāvadṛkṣāṇi rātrau dvādaśabhiścaran // (38.2) Par.?
adho mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā / (39.1) Par.?
mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā // (39.2) Par.?
kulālacakranābhistu yathā tatraiva vartate / (40.1) Par.?
dhruvastathā hi maitreya tatraiva parivartate // (40.2) Par.?
ubhayoḥ kāṣṭhayormadhye bhramato maṇḍalāni ca / (41.1) Par.?
divā naktaṃ ca sūryasya mandā śīghrā ca vai gatiḥ // (41.2) Par.?
mandāhni yasminn ayane śīghrā naktaṃ tadā gatiḥ / (42.1) Par.?
śīghrā niśi yadā cāsya tadā mandā divā gatiḥ // (42.2) Par.?
ekapramāṇam evaiṣa mārgaṃ yāti divākaraḥ / (43.1) Par.?
ahorātreṇa yo bhuṅkte samastā rāśayo dvija // (43.2) Par.?
ṣaḍ eva rāśayo bhuṅkte rātrāvanyāṃśca ṣaḍdivā // (44.1) Par.?
rāśipramāṇajanitā dīrghahrasvātmatā dine / (45.1) Par.?
tathā niśāyāṃ rāśīnāṃ pramāṇairlaghudīrghatā // (45.2) Par.?
dināderdīrghahrasvatvaṃ tadbhogenaiva jāyate / (46.1) Par.?
uttare prakrame śīghrā niśi mandā gatirdivā // (46.2) Par.?
dakṣiṇe tvayane caiva viparītā vivasvataḥ // (47.1) Par.?
uṣā rātriḥ samākhyātā vyuṣṭiścāpyucyate dinam / (48.1) Par.?
procyate ca tathā saṃdhyā uṣāvyuṣṭyoryad antaram // (48.2) Par.?
saṃdhyākāle tu samprāpte raudre paramadāruṇe / (49.1) Par.?
mandehā rākṣasā ghorāḥ sūryam icchanti khāditum // (49.2) Par.?
prajāpatikṛtaḥ śāpasteṣāṃ maitreya rakṣasām / (50.1) Par.?
akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dine dine // (50.2) Par.?
tataḥ sūryasya tairyuddhaṃ bhavatyatyantadāruṇam / (51.1) Par.?
tato dvijottamāstoyaṃ yatkṣipanti mahāmune // (51.2) Par.?
oṃkārabrahmasaṃyuktaṃ gāyatryā cābhimantritam / (52.1) Par.?
tena dahyanti te pāpā vajrībhūtena vāriṇā // (52.2) Par.?
agnihotre hūyate yā samantrā prathamāhutiḥ / (53.1) Par.?
sūryo jyotiḥ sahasrāṃśustayā dīpyati bhāskaraḥ // (53.2) Par.?
oṃkāro bhagavān viṣṇustridhāmā vacasāṃ patiḥ / (54.1) Par.?
taduccāraṇatas te tu vināśaṃ yānti rākṣasāḥ // (54.2) Par.?
vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotirasaṃplavam / (55.1) Par.?
abhidhāyaka oṃkāras tasya sa prerakaḥ paraḥ // (55.2) Par.?
tena tatpreritaṃ jyotiroṃkāreṇātha dīptimat / (56.1) Par.?
dahatyaśeṣarakṣāṃsi mandehākhyānyaghāni vai // (56.2) Par.?
tasmānnollaṅghanaṃ kāryaṃ saṃdhyopāsanakarmaṇaḥ / (57.1) Par.?
sa hanti sūryaṃ saṃdhyāyā nopāstiṃ kurute hi yaḥ // (57.2) Par.?
tataḥ prayāti bhagavān brāhmaṇairabhirakṣitaḥ / (58.1) Par.?
vālakhilyādibhiścaiva jagataḥ pālanodyataḥ // (58.2) Par.?
kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayet kalāṃ tām / (59.1) Par.?
triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete // (59.2) Par.?
hrāsavṛddhī tvaharbhāgairdivasānāṃ yathākramam / (60.1) Par.?
saṃdhyā muhūrtamātrā vai hrāsavṛddhau samā smṛtā // (60.2) Par.?
rekhāprabhṛtyathāditye trimuhūrtagate tu vai / (61.1) Par.?
prātaḥ smṛtastataḥ kālo bhāgaścāhnaḥ sa pañcamaḥ // (61.2) Par.?
tasmātprātastanāt kālāt trimuhūrtastu saṃgavaḥ / (62.1) Par.?
madhyāhnastrimuhūrtastu tasmātkālāttu saṃgavāt // (62.2) Par.?
tasmānmādhyāhnikātkālād aparāhṇa iti smṛtaḥ / (63.1) Par.?
traya eva muhūrtāstu kālabhāgaḥ smṛto budhaiḥ // (63.2) Par.?
aparāhṇe vyatīte tu kālaḥ sāyāhna ucyate / (64.1) Par.?
daśapañcamuhūrtāho muhūrtāstraya eva ca // (64.2) Par.?
daśapañcamuhūrtaṃ vai aharvaiṣuvataṃ smṛtam // (65.1) Par.?
vardhate 'ho hrasati ca ayane dakṣiṇottare / (66.1) Par.?
ahas tu grasate rātriṃ rātrirgrasati vāsaram // (66.2) Par.?
śaradvasantayormadhye viṣuvaṃ tu vibhāvyate / (67.1) Par.?
tulāmeṣagate bhānau samarātridinaṃ tu tat // (67.2) Par.?
karkaṭāvasthite bhānau dakṣiṇāyanam ucyate / (68.1) Par.?
uttarāyaṇamapyuktaṃ makarasthe divākare // (68.2) Par.?
triṃśanmuhūrtaṃ kathitam ahorātraṃ tu yanmayā / (69.1) Par.?
tāni pañcadaśa brahman pakṣa ityabhidhīyate // (69.2) Par.?
māsaḥ pakṣadvayenokto dvau māsau cārkajāvṛtuḥ / (70.1) Par.?
ṛtutrayaṃ cāpyayanaṃ dve 'yane varṣasaṃjñite // (70.2) Par.?
saṃvatsarādayaḥ pañca caturmāsavikalpitāḥ / (71.1) Par.?
niścayaḥ sarvakālasya yugam ityabhidhīyate // (71.2) Par.?
saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ / (72.1) Par.?
idvatsaras tṛtīyastu caturthaścānuvatsaraḥ / (72.2) Par.?
vatsaraḥ pañcamaścātra kālo 'yaṃ yugasaṃjñitaḥ // (72.3) Par.?
yaḥ śvetasyottare śailaḥ śṛṅgavāniti viśrutaḥ / (73.1) Par.?
trīṇi tasya tu śṛṅgāṇi yairasau śṛṅgavānsmṛtaḥ // (73.2) Par.?
dakṣiṇaṃ cottaraṃ caiva madhyaṃ vaiṣuvataṃ tathā / (74.1) Par.?
śaradvasantayormadhye tad bhānuḥ pratipadyate / (74.2) Par.?
meṣādau ca tulādau ca maitreya viṣuvatsthitaḥ // (74.3) Par.?
tadā tulyamahorātraṃ karoti timirāpahaḥ / (75.1) Par.?
daśapañcamuhūrtaṃ vai tadetadubhayaṃ smṛtam // (75.2) Par.?
prathame kṛttikābhāge yadā bhāsvāṃstadā śaśī / (76.1) Par.?
viśākhānāṃ caturthe 'ṃśe mune tiṣṭhatyasaṃśayam // (76.2) Par.?
viśākhānāṃ yadā sūryaścaratyaṃśaṃ tṛtīyakam / (77.1) Par.?
tadā candraṃ vijānīyātkṛttikāśirasi sthitam // (77.2) Par.?
tadaiva viṣuvākhyo vai kālaḥ puṇyo 'bhidhīyate / (78.1) Par.?
tadā dānāni deyāni devebhyaḥ prayatātmabhiḥ // (78.2) Par.?
brāhmaṇebhyaḥ pitṛbhyaśca mukham etattu dānajam / (79.1) Par.?
dattadānastu viṣuve kṛtakṛtyo 'bhijāyate // (79.2) Par.?
ahorātrārdhamāsau tu kalāḥ kāṣṭhāḥ kṣaṇāstathā / (80.1) Par.?
paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca / (80.2) Par.?
sinīvālī kuhūścaiva rākā cānumatistathā // (80.3) Par.?
tapastapasyau madhumādhavau ca śukraḥ śuciścāyanam uttaraṃ syāt / (81.1) Par.?
nabho nabhasyo 'tha iṣaśca sorjaḥ sahaḥsahasyāviti dakṣiṇaṃ syāt // (81.2) Par.?
lokālokastu yaḥ śailaḥ prāgukto bhavato mayā / (82.1) Par.?
lokapālāstu catvārastatra tiṣṭhanti suvratāḥ // (82.2) Par.?
sudhāmā śaṅkhapāccaiva kardamasyātmajau dvija / (83.1) Par.?
hiraṇyaromā caivānyaścaturthaḥ ketumān api // (83.2) Par.?
nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ / (84.1) Par.?
lokapālāḥ sthitā hyete lokāloke caturdiśam // (84.2) Par.?
uttaraṃ yadagastyasya ajavīthyāśca dakṣiṇam / (85.1) Par.?
pitṛyānaḥ sa vai panthā vaiśvānarapathādbahiḥ // (85.2) Par.?
tatrāsate mahātmāna ṛṣayo ye 'gnihotriṇaḥ / (86.1) Par.?
bhūtārambhakṛtaṃ brahma śaṃsanta ṛtvigudyatāḥ / (86.2) Par.?
lokārambhaṃ prārabhante teṣāṃ panthāḥ sa dakṣiṇaḥ // (86.3) Par.?
calitaṃ te punarbrahma sthāpayanti yuge yuge / (87.1) Par.?
saṃtatyā tapasā caiva maryādābhiḥ śrutena ca // (87.2) Par.?
jāyamānāstu pūrve tu paścimānāṃ gṛheṣu vai / (88.1) Par.?
paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha // (88.2) Par.?
evam āvartamānāste tiṣṭhantyābhūtasaṃplavāt / (89.1) Par.?
saviturdakṣiṇaṃ mārgaṃ śritā hyācandratārakam // (89.2) Par.?
nāgavīthyuttaraṃ yacca saptarṣibhyaśca dakṣiṇam / (90.1) Par.?
uttaraḥ savituḥ panthā devayānastu sa smṛtaḥ // (90.2) Par.?
tatra te vaśinaḥ siddhā vimalā brahmacāriṇaḥ / (91.1) Par.?
saṃtatiṃ te jugupsanti tasmānmṛtyurjitaśca taiḥ // (91.2) Par.?
aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām / (92.1) Par.?
udakpanthānam aryamṇaḥ śritā hyābhūtasaṃplavāt // (92.2) Par.?
te 'saṃprayogāllobhasya maithunasya ca varjanāt / (93.1) Par.?
icchādveṣāpravṛttyā ca bhūtārambhavivarjanāt // (93.2) Par.?
punaścākāmasaṃyogācchabdāderdoṣadarśanāt / (94.1) Par.?
ityebhiḥ kāraṇaiḥ śuddhāste 'mṛtatvaṃ hi bhejire // (94.2) Par.?
ābhūtasaṃplavaṃ sthānam amṛtatvaṃ vibhāvyate / (95.1) Par.?
trailokyasthitikālo 'yam apunarmāra ucyate // (95.2) Par.?
brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ / (96.1) Par.?
ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayordvija // (96.2) Par.?
yāvanmātrapradeśe tu maitreyāvasthito dhruvaḥ / (97.1) Par.?
kṣayamāyāti tāvattu bhūmer ābhūtasaṃplave // (97.2) Par.?
ūrdhvottaram ṛṣibhyastu dhruvo yatra vyavasthitaḥ / (98.1) Par.?
etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram // (98.2) Par.?
nirdhūtadoṣapaṅkānāṃ yatīnāṃ saṃyatātmanām / (99.1) Par.?
sthānaṃ tatparamaṃ vipra puṇyapāpaparikṣaye // (99.2) Par.?
apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ / (100.1) Par.?
yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam // (100.2) Par.?
dharmadhruvādyāstiṣṭhanti yatra te lokasākṣiṇaḥ / (101.1) Par.?
tatsārṣṭyotpannayogeddhāstadviṣṇoḥ paramaṃ padam // (101.2) Par.?
yatrotametatprotaṃ ca yadbhūtaṃ sacarācaram / (102.1) Par.?
bhāvyaṃ ca viśvaṃ maitreya tadviṣṇoḥ paramaṃ padam // (102.2) Par.?
divīva cakṣurātataṃ vitataṃ yanmahātmanām / (103.1) Par.?
vivekajñānadṛṣṭaṃ ca tadviṣṇoḥ paramaṃ padam // (103.2) Par.?
yasmin pratiṣṭhito bhāsvān meḍhībhūtaḥ svayaṃ dhruvaḥ / (104.1) Par.?
dhruve ca sarvajyotīṃṣi jyotiṣvambhomuco dvija // (104.2) Par.?
megheṣu saṃtatā vṛṣṭirvṛṣṭeḥ sṛṣṭeśca poṣaṇam / (105.1) Par.?
āpyāyanaṃ ca sarveṣāṃ devādīnāṃ mahāmune // (105.2) Par.?
tataścājyāhutidvārā poṣitāste havirbhujaḥ / (106.1) Par.?
vṛṣṭeḥ kāraṇatāṃ yānti bhūtānāṃ sthitaye punaḥ // (106.2) Par.?
evametatpadaṃ viṣṇostṛtīyamamalātmakam / (107.1) Par.?
ādhārabhūtaṃ lokānāṃ trayāṇāṃ vṛṣṭikāraṇam // (107.2) Par.?
tataḥ prabhavati brahman sarvapāpaharā sarit / (108.1) Par.?
gaṅgā devāṅganāṅgānām anulepanapiñjarā // (108.2) Par.?
vāmapādāmbujāṅguṣṭhanakhasrotovinirgatām / (109.1) Par.?
viṣṇorbibharti yāṃ bhaktyā śirasāharniśaṃ dhruvaḥ // (109.2) Par.?
tataḥ saptarṣayo yasyāḥ prāṇāyāmaparāyaṇāḥ / (110.1) Par.?
tiṣṭhanti vīcimālābhiruhyamānajaṭājale // (110.2) Par.?
vāryoghaiḥ saṃtatairyasyāḥ plāvitaṃ śaśimaṇḍalam / (111.1) Par.?
bhūyo 'dhikatarāṃ kāntiṃ vahatyetadupakṣayam // (111.2) Par.?
merupṛṣṭhe patatyuccairniṣkrāntā śaśimaṇḍalāt / (112.1) Par.?
jagataḥ pāvanārthāya yā prayāti caturdiśam // (112.2) Par.?
sītā cālakanandā ca cakṣurbhadrā ca saṃsthitā / (113.1) Par.?
ekaiva yā caturbhedā digbhedagatilakṣaṇā // (113.2) Par.?
bhedaṃ cālakanandākhyaṃ yasyāḥ śarvo 'pi dakṣiṇam / (114.1) Par.?
dadhāra śirasā prītyā varṣāṇām adhikaṃ śatam // (114.2) Par.?
śambhorjaṭākalāpācca viniṣkrāntāsthiśarkarān / (115.1) Par.?
plāvayitvā divaṃ ninye yā pāpānsagarātmajān // (115.2) Par.?
snātasya salile yasyāḥ sadyaḥ pāpaṃ praṇaśyati / (116.1) Par.?
apūrvapuṇyaprāptiśca sadyo maitreya jāyate // (116.2) Par.?
dattāḥ pitṛbhyo yatrāpastanayaiḥ śraddhayānvitaiḥ / (117.1) Par.?
samātrayaṃ prayacchanti tṛptiṃ maitreya durlabhām // (117.2) Par.?
yasyām iṣṭvā mahāyajñairyajñeśaṃ puruṣottamam / (118.1) Par.?
dvijabhūpāḥ parām ṛddhimavāpurdivi ceha ca // (118.2) Par.?
snānādvidhūtapāpācca yajjale yatayastathā / (119.1) Par.?
keśavāsaktamanasaḥ prāptā nirvāṇamuttamam // (119.2) Par.?
śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā / (120.1) Par.?
yā pāvayati bhūtāni kīrtitā ca dine dine // (120.2) Par.?
gaṅgā gaṅgeti yannāma yojanānāṃ śateṣvapi / (121.1) Par.?
sthitairuccāritaṃ hanti pāpaṃ janmatrayārjitam // (121.2) Par.?
yataḥ sā pāvanāyālaṃ trayāṇāṃ jagatām api / (122.1) Par.?
samudbhūtā paraṃ tattu tṛtīyaṃ bhagavatpadam // (122.2) Par.?
Duration=0.65292286872864 secs.