Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astronomy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8473
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
rathastricakraḥ somasya kundābhāstasya vājinaḥ / (1.2) Par.?
vāmadakṣiṇato yuktā daśa tena caratyasau // (1.3) Par.?
vīthyāśrayāṇi ṛkṣāṇi dhruvādhāreṇa veginā / (2.1) Par.?
hrāsavṛddhikramastasya raśmīnāṃ savituryathā // (2.2) Par.?
arkasyeva hi tasyāśvāḥ sakṛdyuktā vahanti te / (3.1) Par.?
kalpamekaṃ muniśreṣṭha vārigarbhasamudbhavāḥ // (3.2) Par.?
kṣīṇaṃ pītaṃ suraiḥ somamāpyāyayati dīptimān / (4.1) Par.?
maitreyaikakalaṃ santaṃ raśminaikena bhāskaraḥ // (4.2) Par.?
krameṇa yena pīto 'sau devaistena niśākaram / (5.1) Par.?
āpyāyayatyanudinaṃ bhāskaro vāritaskaraḥ // (5.2) Par.?
saṃbhṛtaṃ cārdhamāsena tatsomasthaṃ sudhāmṛtam / (6.1) Par.?
pibanti devā maitreya sudhāhārā yato 'marāḥ // (6.2) Par.?
trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca / (7.1) Par.?
trayastriṃśat tathā devāḥ pibanti kṣaṇadākaram // (7.2) Par.?
kalādvayāvaśiṣṭastu praviṣṭaḥ sūryamaṇḍalam / (8.1) Par.?
amākhyaraśmau vasati amāvāsyā tataḥ smṛtā // (8.2) Par.?
apsu tasminn ahorātre pūrvaṃ viśati candramāḥ / (9.1) Par.?
tato vīrutsu vasati prayātyarkaṃ tataḥ kramāt // (9.2) Par.?
chinatti vīrudho yastu vīrutsaṃsthe niśākare / (10.1) Par.?
patraṃ vā pātayatyekaṃ brahmahatyāṃ sa vindati // (10.2) Par.?
śeṣe pañcadaśe bhāge kiṃcicchiṣṭe kalātmake / (11.1) Par.?
aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate // (11.2) Par.?
pibanti dvikalaṃ somaṃ śiṣṭā tasya kalā tu yā / (12.1) Par.?
sudhāmṛtamayī puṇyā tām indoḥ pitaro mune // (12.2) Par.?
niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ sudhāmṛtam / (13.1) Par.?
māsatṛptim avāpyāgryāṃ pitaraḥ santi nirvṛtāḥ / (13.2) Par.?
saumyā barhiṣadaścaiva agniṣvāttāśca te tridhā // (13.3) Par.?
evaṃ devānsite pakṣe kṛṣṇapakṣe tathā pitṝn / (14.1) Par.?
vīrudhaścāmṛtamayaiḥ śītairapparamāṇubhiḥ // (14.2) Par.?
vīrudhauṣadhiniṣpattyā manuṣyapaśukīṭakān / (15.1) Par.?
āpyāyayati śītāṃśuḥ prākāśyāhlādanena tu // (15.2) Par.?
vāyvagnidravyasambhūto rathaścandrasutasya ca / (16.1) Par.?
piśaṅgaisturagairyuktaḥ so 'ṣṭābhirvāyuvegibhiḥ // (16.2) Par.?
savarūthaḥ sānukarṣo yukto bhūsaṃbhavairhayaiḥ / (17.1) Par.?
sopāsaṅgapatākastu śukrasyāpi ratho mahān // (17.2) Par.?
aṣṭāśvaḥ kāñcanaḥ śrīmānbhaumasyāpi ratho mahān / (18.1) Par.?
padmarāgāruṇairaśvaiḥ saṃyukto vahnisaṃbhavaiḥ // (18.2) Par.?
aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe / (19.1) Par.?
tasmiṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ // (19.2) Par.?
ākāśasaṃbhavairaśvaiḥ śabalaiḥ syandanaṃ yutam / (20.1) Par.?
samāruhya śanairyāti mandagāmī śanaiścaraḥ // (20.2) Par.?
svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham / (21.1) Par.?
sakṛdyuktāstu maitreya vahantyavirataṃ sadā // (21.2) Par.?
ādityānniḥsṛto rāhuḥ somaṃ gacchati parvasu / (22.1) Par.?
ādityameti somācca punaḥ saureṣu parvasu // (22.2) Par.?
tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ / (23.1) Par.?
palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ // (23.2) Par.?
ete mayā grahāṇāṃ vai tavākhyātā rathā nava / (24.1) Par.?
sarve dhruve mahābhāga prabaddhā vāyuraśmibhiḥ // (24.2) Par.?
graharkṣatārādhiṣṇyāni dhruve baddhānyaśeṣataḥ / (25.1) Par.?
bhramantyucitacāreṇa maitreyānilaraśmibhiḥ // (25.2) Par.?
yāvantyaścaiva tārāstāstāvanto vātaraśmayaḥ / (26.1) Par.?
sarve dhruve nibaddhāste bhramanto bhrāmayanti tam // (26.2) Par.?
tailapīḍā yathā cakraṃ bhramanto bhrāmayanti vai / (27.1) Par.?
tathā bhramanti jyotīṃṣi vātaviddhāni sarvaśaḥ // (27.2) Par.?
alātacakravadyānti vātacakreritāni tu / (28.1) Par.?
yasmājjyotīṃṣi vahati pravahastena sa smṛtaḥ // (28.2) Par.?
śiśumārastu yaḥ proktaḥ sa dhruvo yatra tiṣṭhati / (29.1) Par.?
saṃniveśaṃ ca tasyāpi śṛṇuṣva munisattama // (29.2) Par.?
yad ahnā kurute pāpaṃ dṛṣṭvā taṃ niśi mucyate / (30.1) Par.?
yāvantyaścaiva tārāstāḥ śiśumārāśritā divi / (30.2) Par.?
tāvantyeva tu varṣāṇi jīvatyabhyadhikāni ca // (30.3) Par.?
uttānapādastasyātha vijñeyo hyuttaro hanuḥ / (31.1) Par.?
yajño 'dharaśca vijñeyo dharmo mūrdhānamāśritaḥ // (31.2) Par.?
hṛdi nārāyaṇaścāste aśvinau pūrvapādayoḥ / (32.1) Par.?
varuṇaścāryamā caiva paścime tasya sakthinī // (32.2) Par.?
śiśnaṃ saṃvatsarastasya mitro 'pānaṃ samāśritaḥ // (33.1) Par.?
pucche 'gniśca mahendraś ca kaśyapo 'tha tato dhruvaḥ / (34.1) Par.?
tārakā śiśumārasya nāstam eti catuṣṭayam // (34.2) Par.?
ityeṣa saṃniveśo yaḥ pṛthivyā jyotiṣāṃ tathā / (35.1) Par.?
dvīpānām udadhīnāṃ ca parvatānāṃ ca kīrtitaḥ // (35.2) Par.?
varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai / (36.1) Par.?
teṣāṃ svarūpamākhyātaṃ saṃkṣepācchrūyatāṃ punaḥ // (36.2) Par.?
yad ambu vaiṣṇavaḥ kāyastato vipra vasuṃdharā / (37.1) Par.?
padmākārā samudbhūtā parvatābdhyādisaṃyutā // (37.2) Par.?
jyotīṃṣi viṣṇur bhuvanāni viṣṇurvanāni viṣṇur girayo diśaśca / (38.1) Par.?
nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya // (38.2) Par.?
jñānasvarūpo bhagavān yato 'sāvaśeṣamūrtirna tu vastubhūtaḥ / (39.1) Par.?
tato hi śailābdhidharādibhedāñjānīhi vijñānavijṛmbhitāni // (39.2) Par.?
yadā tu śuddhaṃ nijarūpi sarvaṃ karmakṣaye jñānam apāstadoṣam / (40.1) Par.?
tadā hi saṃkalpataroḥ phalāni bhavanti no vastuṣu vastubhedāḥ // (40.2) Par.?
vastvasti kiṃ kutracid ādimadhyaparyantahīnaṃ satataikarūpam / (41.1) Par.?
yaccānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam // (41.2) Par.?
mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikā cūrṇarajastato 'ṇuḥ / (42.1) Par.?
janaiḥ svakarmastimitātmaniścayairālakṣyate brūhi kim atra vastu // (42.2) Par.?
tasmānna vijñānam ṛte 'sti kiṃcit kvacitkadācid dvija vastujātam / (43.1) Par.?
vijñānamekaṃ nijakarmabhedavibhinnacittairbahudhābhyupetam // (43.2) Par.?
jñānaṃ viśuddhaṃ vimalaṃ viśokamaśeṣalobhādinirastasaṅgam / (44.1) Par.?
ekaṃ sadaikaṃ paramaḥ pareśaḥ sa vāsudevo na yato 'nyadasti // (44.2) Par.?
sadbhāva eṣo bhavato mayokto jñānaṃ yathā satyam asatyam anyat / (45.1) Par.?
etattu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te // (45.2) Par.?
yajñaḥ paśurvahnir aśeṣartviksomaḥ surāḥ svargamayaśca kāmaḥ / (46.1) Par.?
ityādikarmāśritamārgadṛṣṭaṃ bhūrādibhogāśca phalāni teṣām // (46.2) Par.?
yaccaitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ / (47.1) Par.?
jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ tatkuryād viśati hi yena vāsudevam // (47.2) Par.?
Duration=0.25287199020386 secs.