Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bharata, Religion and Philosophy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8474
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
bhagavan samyagākhyātaṃ yatpṛṣṭo 'si mayākhilam / (1.2) Par.?
bhūsamudrādisaritāṃ saṃsthānaṃ grahasaṃsthitiḥ // (1.3) Par.?
viṣṇvādhāraṃ yathā caitattrailokyaṃ samavasthitam / (2.1) Par.?
paramārthaśca me prokto yathā jñānaṃ pradhānataḥ // (2.2) Par.?
yattu tadbhagavānāha bharatasya mahīpateḥ / (3.1) Par.?
kathayiṣyāmi caritaṃ tanmamākhyātumarhasi // (3.2) Par.?
bharataḥ sa mahīpālaḥ sālagrāme 'vasatkila / (4.1) Par.?
yogayuktaḥ samādhāya vāsudeve manaḥ sadā // (4.2) Par.?
puṇyadeśaprabhāvena dhyāyataśca sadā harim / (5.1) Par.?
kathaṃ tu nābhavanmuktir yadābhūtsa dvijaḥ punaḥ // (5.2) Par.?
vipratve ca kṛtaṃ tena yadbhūyaḥ sumahātmanā / (6.1) Par.?
pūrvakarmasvabhāvena tanmamākhyātumarhasi // (6.2) Par.?
parāśara uvāca / (7.1) Par.?
sālagrāme mahābhāgo bhagavannyastamānasaḥ / (7.2) Par.?
uvāsa suciraṃ kālaṃ maitreya pṛthivīpatiḥ // (7.3) Par.?
ahiṃsādiṣvaśeṣeṣu guṇeṣu guṇināṃ varaḥ / (8.1) Par.?
avāpa paramāṃ kāṣṭhāṃ manasaścāpi saṃyame // (8.2) Par.?
yajñeśācyuta govinda mādhavānanta keśava / (9.1) Par.?
kṛṣṇa viṣṇo hṛṣīkeśetyāha rājā sa kevalam // (9.2) Par.?
nānyajjagāda maitreya kiṃcitsvapnāntareṣvapi / (10.1) Par.?
etatpadaṃ tadarthaṃ ca vinā nānyadacintayat // (10.2) Par.?
samitpuṣpakuśādānaṃ cakre devakriyākṛte / (11.1) Par.?
nānyāni cakre karmāṇi niḥsaṅgo yogatāpasaḥ // (11.2) Par.?
jagāma so 'bhiṣekārtham ekadā tu mahānadīm / (12.1) Par.?
sasnau tatra tadā cakre snānasyānantarakriyāḥ // (12.2) Par.?
athājagāma tattīrthaṃ jalaṃ pātuṃ pipāsitā / (13.1) Par.?
āsannaprasavā brahmannekaiva hariṇī vanāt // (13.2) Par.?
tataḥ samabhavattatra pītaprāye jale tayā / (14.1) Par.?
siṃhasya nādaḥ sumahānsarvaprāṇibhayaṃkaraḥ // (14.2) Par.?
tataḥ sā sahasā trāsādāplutā nimnagātaṭam / (15.1) Par.?
atyuccārohaṇenāsyā nadyāṃ garbhaḥ papāta saḥ // (15.2) Par.?
tamūhyamānaṃ vegena vīcimālāpariplutam / (16.1) Par.?
jagrāha sa nṛpo garbhātpatitaṃ mṛgapotakam // (16.2) Par.?
garbhapracyutiduḥkhena prottuṅgākramaṇena ca / (17.1) Par.?
maitreya sāpi hariṇī papāta ca mamāra ca // (17.2) Par.?
hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ / (18.1) Par.?
mṛgapotaṃ samādāya punarāśramam āgataḥ // (18.2) Par.?
cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ / (19.1) Par.?
poṣaṇaṃ puṣyamāṇaśca sa tena vavṛdhe mune // (19.2) Par.?
cacārāśramaparyante tṛṇāni gahaneṣu saḥ / (20.1) Par.?
dūraṃ gatvā ca śārdūlatrāsādabhyāyayau punaḥ // (20.2) Par.?
prātargatvātidūraṃ ca sāyamāyāttadāśramam / (21.1) Par.?
punaśca bharatasyābhūdāśramasyoṭajājire // (21.2) Par.?
tasya tasminmṛge dūrasamīpaparivartini / (22.1) Par.?
āsīccetaḥ samāsaktaṃ na yayāvanyato dvija // (22.2) Par.?
vimuktarājyatanayaḥ projjhitāśeṣabāndhavaḥ / (23.1) Par.?
mamatvaṃ sa cakāroccaistasminhariṇabālake // (23.2) Par.?
kiṃ vṛkairbhakṣito vyāghraiḥ kiṃ siṃhena nipātitaḥ / (24.1) Par.?
cirāyamāṇe niṣkrānte tasyāsīditi mānasam // (24.2) Par.?
eṣā vasumatī tasya khurāgrakṣatakarburā // (25.1) Par.?
prītaye mama yāto 'sau kva mamaiṇakabālakaḥ / (26.1) Par.?
viṣāṇāgreṇa madbāhukaṇḍūyanaparo hi saḥ / (26.2) Par.?
kṣemeṇābhyāgato 'raṇyādapi māṃ sukhayiṣyati // (26.3) Par.?
ete lūnaśikhāstasya daśanairacirodgataiḥ / (27.1) Par.?
kuśakāśā virājante baṭavaḥ sāmagā iva // (27.2) Par.?
itthaṃ ciragate tasmin sa cakre mānasaṃ muniḥ / (28.1) Par.?
prītiprasannavadanaḥ pārśvasthe cābhavanmṛge // (28.2) Par.?
samādhibhaṅgastasyāsīt tanmayatvādṛtātmanaḥ / (29.1) Par.?
saṃtyaktarājyabhogarddhisvajanasyāpi bhūpateḥ // (29.2) Par.?
capale capalaṃ tasmin dūragaṃ dūragāmini / (30.1) Par.?
mṛgapote 'bhavaccittaṃ sthairyavattasya bhūpateḥ // (30.2) Par.?
kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ / (31.1) Par.?
piteva sāsraṃ putreṇa mṛgapotena vīkṣitaḥ // (31.2) Par.?
mṛgameṣa tadādrākṣīt tyajan prāṇān asāvapi / (32.1) Par.?
tanmayatvena maitreya nānyatkiṃcidacintayat // (32.2) Par.?
tataśca tatkālakṛtāṃ bhāvanāṃ prāpya tādṛśīm / (33.1) Par.?
jambūmārge mahāraṇye jajñe jātismaro mṛgaḥ // (33.2) Par.?
jātismaratvād udvignaḥ saṃsārātsa dvijottama / (34.1) Par.?
vihāya mātaraṃ bhūyaḥ sālagrāmam upāyayau // (34.2) Par.?
śuṣkaistṛṇaistathā parṇaiḥ sa kurvannātmapoṣaṇam / (35.1) Par.?
mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau // (35.2) Par.?
tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ / (36.1) Par.?
sadācāravatāṃ śuddhe yogināṃ pravare kule // (36.2) Par.?
sarvavijñānasampannaḥ sarvaśāstrārthatattvavit / (37.1) Par.?
apaśyatsa ca maitreya ātmānaṃ prakṛteḥ param // (37.2) Par.?
ātmano 'dhigatajñāno devādīni mahāmune / (38.1) Par.?
sarvabhūtānyabhedena dadarśa sa mahāmatiḥ // (38.2) Par.?
na papāṭha guruproktāṃ kṛtopanayanaḥ śrutim / (39.1) Par.?
na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca // (39.2) Par.?
ukto 'pi bahuśaḥ kiṃcijjaḍavākyamabhāṣata / (40.1) Par.?
tadapyasaṃskāraguṇaṃ grāmyavākyoktisaṃśritam // (40.2) Par.?
apadhvastavapuḥ so 'tha malināmbaradhṛg dvijaḥ / (41.1) Par.?
klinnadantāntaraḥ sarvaiḥ paribhūtaḥ sa nāgaraiḥ // (41.2) Par.?
saṃmānanā parāṃ hāniṃ yogarddheḥ kurute yataḥ / (42.1) Par.?
janenāvamato yogī yogasiddhiṃ ca vindati // (42.2) Par.?
tasmāccareta vai yogī satāṃ dharmam adūṣayan / (43.1) Par.?
janā yathāvamanyeran gaccheyurnaiva saṃgatim // (43.2) Par.?
hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ / (44.1) Par.?
ātmānaṃ darśayāmāsa jaḍonmattākṛtiṃ jane // (44.2) Par.?
bhuṅkte kulmāṣavāṭyādiśākaṃ vanyaṃ phalaṃ kaṇān / (45.1) Par.?
yadyadāpnoti subahu tad atte kālasaṃyamam // (45.2) Par.?
pitaryuparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ / (46.1) Par.?
kāritaḥ kṣetrakarmādi kadannāhārapoṣitaḥ // (46.2) Par.?
sa rūkṣapīnāvayavo jaḍakārī ca karmaṇi / (47.1) Par.?
sarvalokopakaraṇaṃ babhūvāhāravetanaḥ // (47.2) Par.?
taṃ tādṛśam asaṃskāraṃ viprākṛtiviceṣṭitam / (48.1) Par.?
kṣattā sauvīrarājasya viṣṭiyogyam amanyata // (48.2) Par.?
sa rājā śibikārūḍho gantuṃ kṛtamatirdvija / (49.1) Par.?
babhūvekṣumatītīre kapilarṣer varāśramam // (49.2) Par.?
śreyaḥ kimatra saṃsāre duḥkhaprāye nṛṇāmiti / (50.1) Par.?
praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim // (50.2) Par.?
uvāha śibikāṃ tasya kṣatturvacanacoditaḥ / (51.1) Par.?
nṛṇāṃ viṣṭigṛhītānām anyeṣāṃ so 'pi madhyagaḥ // (51.2) Par.?
gṛhīto viṣṭinā vipraḥ sarvajñānaikabhājanaḥ / (52.1) Par.?
jātismaro 'sau pāpasya kṣayakāma uvāha tām // (52.2) Par.?
yayau jaḍagatiḥ so 'tha yugamātrāvalokanam / (53.1) Par.?
kurvanmatimatāṃ śreṣṭhas te tvanye tvaritaṃ yayuḥ // (53.2) Par.?
vilokya nṛpatiḥ so 'pi viṣamāṃ śibikāgatim / (54.1) Par.?
kimetadityāha samaṃ gamyatāṃ śibikāvahāḥ // (54.2) Par.?
punastathaiva śibikāṃ vilokya viṣamāṃ hasan / (55.1) Par.?
nṛpaḥ kimetadityāha bhavadbhirgamyate 'nyathā // (55.2) Par.?
bhūpatervadatastasya śrutvetthaṃ bahuśo vacaḥ / (56.1) Par.?
śibikodvāhakāḥ procur ayaṃ yātītyasatvaram // (56.2) Par.?
rājovāca / (57.1) Par.?
kiṃ śrānto 'syalpam adhvānaṃ tvayoḍhā śibikā mama / (57.2) Par.?
kimāyāsasaho na tvaṃ pīvānasi nirīkṣyase // (57.3) Par.?
brāhmaṇa uvāca / (58.1) Par.?
nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā / (58.2) Par.?
na śrānto 'smi na cāyāsaḥ soḍhavyo 'sti mahīpate // (58.3) Par.?
rājovāca / (59.1) Par.?
pratyakṣaṃ dṛśyase pīvānadyāpi śibikā tvayi / (59.2) Par.?
śramaśca bhārodvahane bhavatyeva hi dehinām // (59.3) Par.?
brāhmaṇa uvāca / (60.1) Par.?
pratyakṣaṃ bhavatā bhūpa yaddṛṣṭaṃ mama tadvada / (60.2) Par.?
balavānabalaśceti vācyaṃ paścādviśeṣaṇam // (60.3) Par.?
tvayoḍhā śibikā ceti tvayyadyāpi ca saṃsthitā / (61.1) Par.?
mithyaitadatra tu bhavāñśṛṇotu vacanaṃ mama // (61.2) Par.?
bhūmau pādayugasyāsthā jaṅghe pādadvaye sthite / (62.1) Par.?
ūrū jaṅghādvayāvasthau tadādhāraṃ tathodaram // (62.2) Par.?
vakṣaḥsthalaṃ tathā bāhū skandhau codarasaṃsthitau / (63.1) Par.?
skandhāśriteyaṃ śibikā mama bhāro 'tra kiṃ kṛtaḥ // (63.2) Par.?
śibikāyāṃ sthitaṃ cedaṃ dehaṃ tvadupalakṣitam / (64.1) Par.?
tatra tvam aham apyatra procyate cedamanyathā // (64.2) Par.?
ahaṃ tvaṃ ca tathānye ca bhūtairuhyāma pārthiva / (65.1) Par.?
guṇapravāhapatito bhūtavargo 'pi yātyayam // (65.2) Par.?
karmavaśyā guṇā hyete sattvādyāḥ pṛthivīpate / (66.1) Par.?
avidyāsaṃcitaṃ karma taccāśeṣeṣu jantuṣu // (66.2) Par.?
ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ / (67.1) Par.?
pravṛddhyapacayau nāsya ekasyākhilajantuṣu // (67.2) Par.?
yadā nopacayastasya na caivāpacayo nṛpa / (68.1) Par.?
tadā pīvānasītītthaṃ kayā yuktyā tvayeritam // (68.2) Par.?
bhūpādajaṅghākaṭyūrujaṭharādiṣu saṃsthite / (69.1) Par.?
śibikeyaṃ yadā skandhe tadā bhāraḥ samastvayā // (69.2) Par.?
tathānyairjantubhirbhūpa śibikottho na kevalam / (70.1) Par.?
śailadrumagṛhottho 'pi pṛthivīsaṃbhavo 'pi vā // (70.2) Par.?
yadā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ kāraṇairnṛpa / (71.1) Par.?
voḍhavyastu tadā bhāraḥ katamo nṛpate mayā // (71.2) Par.?
yaddravyā śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ / (72.1) Par.?
bhavato me 'khilasyāsya mamatvenopabṛṃhitaḥ // (72.2) Par.?
parāśara uvāca / (73.1) Par.?
evam uktvābhavanmaunī sa vahañchibikāṃ dvijaḥ / (73.2) Par.?
so 'pi rājāvatīryorvyāṃ tatpādau jagṛhe tvaran // (73.3) Par.?
rājovāca / (74.1) Par.?
bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija / (74.2) Par.?
kathyatāṃ ko bhavānatra jālmarūpadharaḥ sthitaḥ // (74.3) Par.?
yo bhavān yannimittaṃ vā yadāgamanakāraṇam / (75.1) Par.?
tatsarvaṃ kathyatāṃ vidvanmahyaṃ śuśrūṣave tvayā // (75.2) Par.?
brāhmaṇa uvāca / (76.1) Par.?
śrūyatāṃ ko 'hamityetadvaktuṃ bhūpa na śakyate / (76.2) Par.?
upabhoganimittaṃ ca sarvatrāgamanakriyā // (76.3) Par.?
sukhaduḥkhopabhogau tu tau dehādyupapādakau / (77.1) Par.?
dharmādharmodbhavau bhoktuṃ janturdehādim ṛcchati // (77.2) Par.?
sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam / (78.1) Par.?
dharmādharmau yatas tasmātkāraṇaṃ pṛcchyate kutaḥ // (78.2) Par.?
rājovāca / (79.1) Par.?
dharmādharmau na saṃdehaḥ sarvakāryeṣu kāraṇam / (79.2) Par.?
upabhoganimittaṃ ca dehīdeśāntarāgamaḥ // (79.3) Par.?
yattvetad bhavatā proktaṃ ko 'hamityetad ātmanaḥ / (80.1) Par.?
vaktuṃ na śakyate śrotuṃ tanmamecchā pravartate // (80.2) Par.?
yo 'sti so 'hamiti brahmankathaṃ vaktuṃ na śakyate / (81.1) Par.?
ātmanyeva na doṣāya śabdo 'hamiti yo dvija // (81.2) Par.?
brāhmaṇa uvāca / (82.1) Par.?
śabdo 'hamiti doṣāya nātmanyeṣa tathaiva tat / (82.2) Par.?
anātmanyātmavijñānaṃ śabdo vā bhrāntilakṣaṇaḥ // (82.3) Par.?
jihvā bravītyaham iti dantauṣṭhau tālukaṃ nṛpa / (83.1) Par.?
ete nāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ // (83.2) Par.?
kiṃ hetubhirvadatyeṣā vāgevāhamiti svayam / (84.1) Par.?
tathāpi vāṅnāham etadvaktum itthaṃ na yujyate // (84.2) Par.?
piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ / (85.1) Par.?
tato 'hamiti kutraitāṃ saṃjñāṃ rājan karomyaham // (85.2) Par.?
yadyanyo 'sti paraḥ ko 'pi mattaḥ pārthivasattama / (86.1) Par.?
tadaiṣo 'ham ayaṃ cānyo vaktumevamapīṣyate // (86.2) Par.?
yadā samastadeheṣu pumāneko vyavasthitaḥ / (87.1) Par.?
tadā hi ko bhavān ko 'hamityetadviphalaṃ vacaḥ // (87.2) Par.?
tvaṃ rājā śibikā ceyaṃ vayaṃ vāhāḥ puraḥsarāḥ / (88.1) Par.?
ayaṃ ca bhavato loko na sadetannṛpocyate // (88.2) Par.?
vṛkṣāddāru tataśceyaṃ śibikā tvadadhiṣṭhitā / (89.1) Par.?
kva vṛkṣasaṃjñā yātā syāddārusaṃjñāthavā nṛpa // (89.2) Par.?
vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ / (90.1) Par.?
na ca dāruṇi sarvastvāṃ bravīti śibikāgatam // (90.2) Par.?
śibikādārusaṃghāto racanāsthitisaṃsthitiḥ / (91.1) Par.?
anviṣyatāṃ nṛpaśreṣṭha tadbhede śibikā tvayā // (91.2) Par.?
evaṃ chatraśalākānāṃ pṛthagbhāvo vimṛśyatām / (92.1) Par.?
kva yātaṃ chatram ityeṣa nyāyastvayi tathā mayi // (92.2) Par.?
pumān strī gaurayaṃ vājī kuñjaro vihagastaruḥ / (93.1) Par.?
deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu // (93.2) Par.?
pumānna devo na naro na paśurna ca pādapaḥ / (94.1) Par.?
śarīrākṛtibhedāstu bhūpaite karmayonayaḥ // (94.2) Par.?
vastu rājeti yalloke yacca rājabhaṭātmakam / (95.1) Par.?
tathānyacca nṛpetthaṃ tanna satsaṃkalpanāmayam // (95.2) Par.?
yattu kālāntareṇāpi nānyasaṃjñām upaiti vai / (96.1) Par.?
pariṇāmādisambhūtaṃ tadvastu nṛpa tacca kim // (96.2) Par.?
tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ / (97.1) Par.?
patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmyaham // (97.2) Par.?
tvaṃ kimetacchiraḥ kiṃ nu śirastava tathodaram / (98.1) Par.?
kimu pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate // (98.2) Par.?
samastāvayavebhyastvaṃ pṛthagbhūpa vyavasthitaḥ / (99.1) Par.?
ko 'ham ityeva nipuṇo bhūtvā cintaya pārthiva // (99.2) Par.?
evaṃ vyavasthite tattve mayāham iti bhāṣitum / (100.1) Par.?
pṛthakkaraṇaniṣpādyaṃ śakyate nṛpate katham // (100.2) Par.?
Duration=0.3268768787384 secs.