Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Geography
Show parallels Show headlines
Use dependency labeler
Chapter id: 7479
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pañcadhā vipratipattir dakṣiṇatas tathottarataḥ // (1.1) Par.?
yāni dakṣiṇatas tāni vyākhyāsyāmaḥ // (2.1) Par.?
yathaitad anupetena saha bhojanaṃ striyā saha bhojanaṃ paryuṣitabhojanaṃ mātulapitṛsvasṛduhitṛgamanam iti // (3.1) Par.?
athottarata ūrṇāvikrayaḥ sīdhupānam ubhayato dadbhir vyavahāra āyudhīyakaṃ samudrasaṃyānam iti // (4.1) Par.?
itarad itarasmin kurvan duṣyatītarad itarasmin // (5.1) Par.?
tatra tatra deśaprāmāṇyam eva syāt // (6.1) Par.?
mithyaitad iti gautamaḥ // (7.1) Par.?
ubhayaṃ caiva / (8.1) Par.?
nādriyeta śiṣṭasmṛtivirodhadarśanāt // (8.2) Par.?
Land of the Āryas
prāg ādarśāt pratyak kanakhalād dakṣiṇenahimavantam udak pāriyātram etad āryāvartam / (9.1) Par.?
tasmin ya ācāraḥ sa pramāṇam // (9.2) Par.?
gaṅgāyamunayor antaram ity eke // (10.1) Par.?
athāpy atra bhāllavino gāthām udāharanti // (11.1) Par.?
paścāt sindhur vidharaṇī sūryasyodayanaṃ puraḥ / (12.1) Par.?
yāvat kṛṣṇā vidhāvanti tāvaddhi brahmavarcasam // (12.2) Par.?
Border regions
avantayo 'ṅgamagadhāḥ surāṣṭrā dakṣiṇāpathāḥ / (13.1) Par.?
upāvṛtsindhusauvīrā ete saṃkīrṇayonayaḥ // (13.2) Par.?
āraṭṭān kāraskarān puṇḍrān sauvīrān vaṅgān kaliṅgānprānūnān iti ca gatvā punastomena yajeta sarvapṛṣṭhayā vā // (14.1) Par.?
athāpy udāharanti / (15.1) Par.?
padbhyāṃ sa kurute pāpaṃ yaḥ kaliṅgān prapadyate / (15.2) Par.?
ṛṣayo niṣkṛtiṃ tasya prāhur vaiśvānaraṃ haviḥ // (15.3) Par.?
bahūnām api doṣāṇāṃ kṛtānāṃ doṣanirṇaye / (16.1) Par.?
pavitreṣṭiṃ praśaṃsanti sā hi pāvanamuttamam // (16.2) Par.?
athāpy udāharanti / (17.1) Par.?
vaiśvānarīṃ vrātapatīṃ pavitreṣṭiṃ tathaiva ca / (17.2) Par.?
ṛtāvṛtau prayuñjānaḥ pāpebhyo vipramucyate / (17.3) Par.?
pāpebhyo vipramucyata iti // (17.4) Par.?
Duration=0.21602392196655 secs.