Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): paramārtha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8475
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
niśamya tasyeti vacaḥ paramārthasamanvitam / (1.2) Par.?
praśrayāvanato bhūtvā tamāha nṛpatirdvijam // (1.3) Par.?
rājovāca / (2.1) Par.?
bhagavanyattvayā proktaṃ paramārthamayaṃ vacaḥ / (2.2) Par.?
śrute tasminbhramantīva manaso mama vṛttayaḥ // (2.3) Par.?
etadvivekavijñānaṃ yadaśeṣeṣu jantuṣu / (3.1) Par.?
bhavatā darśitaṃ vipra tatparaṃ prakṛtermahat // (3.2) Par.?
nāhaṃ vahāmi śibikāṃ śibikā na mayi sthitā / (4.1) Par.?
śarīram anyadasmatto yeneyaṃ śibikā dhṛtā // (4.2) Par.?
guṇapravṛttyā bhūtānāṃ pravṛttiḥ karmacoditā / (5.1) Par.?
pravartante guṇāścaite kiṃ mameti tvayoditam // (5.2) Par.?
etasminparamārthajña mama śrotrapathaṃ gate / (6.1) Par.?
mano vihvalatāmeti paramārthārthitāṃ gatam // (6.2) Par.?
pūrvameva mahābhāgaṃ kapilarṣimahaṃ dvija / (7.1) Par.?
praṣṭumabhyudyato gatvā śreyaḥ kiṃ nvityasaṃśayam // (7.2) Par.?
tadantare ca bhavatā yadidaṃ vākyamīritam / (8.1) Par.?
tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati // (8.2) Par.?
kapilarṣirbhagavataḥ sarvabhūtasya vai kila / (9.1) Par.?
viṣṇoraṃśo jaganmohanāśāyorvīmupāgataḥ // (9.2) Par.?
sa eva bhagavānnūnam asmākaṃ hitakāmyayā / (10.1) Par.?
pratyakṣatāmatra gato yathaitadbhavatocyate // (10.2) Par.?
tanmahyaṃ praṇatāya tvaṃ yacchreyaḥ paramaṃ dvija / (11.1) Par.?
tadvadākhilavijñānajalavīcyudadhirbhavān // (11.2) Par.?
brāhmaṇa uvāca / (12.1) Par.?
bhūpa pṛcchasi kiṃ śreyaḥ paramārthaṃ nu pṛcchasi / (12.2) Par.?
śreyāṃsyaparamārthāni aśeṣāṇyeva bhūpate // (12.3) Par.?
devatārādhanaṃ kṛtvā dhanasaṃpadamicchati / (13.1) Par.?
putrānicchati rājyaṃ ca śreyastatprāptilakṣaṇam // (13.2) Par.?
karma yajñātmakaṃ śreyaḥ svarlokaphaladāyi yat / (14.1) Par.?
śreyaḥ pradhānaṃ ca phale tadevānabhisaṃhite // (14.2) Par.?
ātmā dhyeyaḥ sadā bhūpa yogayuktaistathā param / (15.1) Par.?
śreyastasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ // (15.2) Par.?
śreyāṃsyevamanekāni śataśo 'tha sahasraśaḥ / (16.1) Par.?
santyatra paramārthāstu na tvete śrūyatāṃ ca me // (16.2) Par.?
dharmāya tyajyate kiṃtu paramārtho dhanaṃ yadi / (17.1) Par.?
vyayaśca kriyate kasmātkāmaprāptyupalakṣaṇaḥ // (17.2) Par.?
putraścetparamārthākhyaḥ so 'pyanyasya nareśvara / (18.1) Par.?
paramārthabhūtaḥ so 'nyasya paramārtho hi tatpitā // (18.2) Par.?
evaṃ na paramārtho 'sti jagatyasmiṃścarācare / (19.1) Par.?
paramārtho hi kāryāṇi kāraṇānām aśeṣataḥ // (19.2) Par.?
rājyādiprāptiratroktā paramārthatayā yadi / (20.1) Par.?
paramārthā bhavantyatra na bhavanti ca vai tataḥ // (20.2) Par.?
ṛgyajuḥsāmaniṣpādyaṃ yajñakarma mataṃ tava / (21.1) Par.?
paramārthabhūtaṃ tatrāpi śrūyatāṃ gadato mama // (21.2) Par.?
yattu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā / (22.1) Par.?
tatkāraṇānugamanājjñāyate nṛpa mṛṇmayam // (22.2) Par.?
evaṃ vināśibhirdravyaiḥ samidājyakuśādibhiḥ / (23.1) Par.?
niṣpādyate kriyā yā tu sā bhavitrī vināśinī // (23.2) Par.?
anāśī paramārthaśca prājñairabhyupagamyate / (24.1) Par.?
tattu nāśi na saṃdeho nāśidravyopapāditam // (24.2) Par.?
tadevāphaladaṃ karma paramārtho matastava / (25.1) Par.?
muktisādhanabhūtatvāt paramārtho na sādhanam // (25.2) Par.?
dhyānaṃ caivātmano bhūpa paramārthārthaśabditam / (26.1) Par.?
bhedakāri parebhyas tatparamārtho na bhedavān // (26.2) Par.?
paramātmātmanoryogaḥ paramārtha itīṣyate / (27.1) Par.?
mithyaitadanyadravyaṃ hi naiti taddravyatāṃ yataḥ // (27.2) Par.?
tasmācchreyāṃsyaśeṣāṇi nṛpaitāni na saṃśayaḥ / (28.1) Par.?
paramārthastu bhūpāla saṃkṣepācchrūyatāṃ mama // (28.2) Par.?
eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ / (29.1) Par.?
janmavṛddhyādirahita ātmā sarvagato 'vyayaḥ // (29.2) Par.?
parajñānamayaḥ sadbhirnāmajātyādibhirvibhuḥ / (30.1) Par.?
na yogavānna yukto 'bhūnnaiva pārthiva yokṣyati // (30.2) Par.?
tasyātmaparadeheṣu sato 'pyekamayaṃ hi yat / (31.1) Par.?
vijñānaṃ paramārtho 'sau dvaitino 'tattvadarśinaḥ // (31.2) Par.?
veṇurandhravibhedena bhedaḥ ṣaḍjādisaṃjñitaḥ / (32.1) Par.?
abhedavyāpino vāyostathā tasya mahātmanaḥ // (32.2) Par.?
ekatvaṃ rūpabhedaśca bāhyakarmapravṛttijaḥ / (33.1) Par.?
devādibhede 'padhvaste nāstyevāvaraṇo hi saḥ // (33.2) Par.?
Duration=0.18221187591553 secs.