Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): advaita philosophy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8476
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
ityukte mauninaṃ bhūyaścintayānaṃ mahīpatim / (1.2) Par.?
pratyuvācātha vipro 'sāvadvaitāntargatāṃ kathām // (1.3) Par.?
brāhmaṇa uvāca / (2.1) Par.?
śrūyatāṃ nṛpaśārdūla yadgītam ṛbhuṇā purā / (2.2) Par.?
avabodhaṃ janayatā nidāghasya dvijanmanaḥ // (2.3) Par.?
ṛbhur nāmābhavatputro brahmaṇaḥ parameṣṭhinaḥ / (3.1) Par.?
vijñātatattvasadbhāvo nisargādeva bhūpate // (3.2) Par.?
tasya śiṣyo nidāgho 'bhūtpulastyatanayaḥ purā / (4.1) Par.?
prādādaśeṣavijñānaṃ sa tasmai parayā mudā // (4.2) Par.?
avāptajñānatattvasya na tasyādvaitavāsanām / (5.1) Par.?
sa ṛbhustarkayāmāsa nidāghasya nareśvara // (5.2) Par.?
devikāyāstaṭe vīranagaraṃ nāma vai puram / (6.1) Par.?
samṛddhamatiramyaṃ ca pulastyena niveśitam // (6.2) Par.?
ramyopavanaparyante sa tasminpārthivottama / (7.1) Par.?
nidāgho nāma yogajña ṛbhuśiṣyo 'vasatpurā // (7.2) Par.?
divye varṣasahasre tu samatīte 'sya tatpuram / (8.1) Par.?
jagāma sa ṛbhuḥ śiṣyaṃ nidāghamavalokitum // (8.2) Par.?
sa tasya vaiśvadevānte dvārālokanagocare / (9.1) Par.?
sthitastena gṛhītārgho nijaveśmapraveśitaḥ // (9.2) Par.?
prakṣālitāṅghripāṇiṃ ca kṛtāsanaparigraham / (10.1) Par.?
uvāca sa dvijaśreṣṭho bhujyatāmiti sādaram // (10.2) Par.?
ṛbhuruvāca / (11.1) Par.?
bho vipravarya bhoktavyaṃ yadannaṃ bhavato gṛhe / (11.2) Par.?
tatkathyatāṃ kadanneṣu na prītiḥ satataṃ mama // (11.3) Par.?
nidāgha uvāca / (12.1) Par.?
saktuyāvakavāṭyānām apūpānāṃ ca me gṛhe / (12.2) Par.?
yadrocate dvijaśreṣṭha tattvaṃ bhuṅkṣva yathecchayā // (12.3) Par.?
ṛbhuruvāca / (13.1) Par.?
kadannāni dvijaitāni miṣṭamannaṃ prayaccha me / (13.2) Par.?
saṃyāvapāyasādīni drapsaphāṇitavanti ca // (13.3) Par.?
nidāgha uvāca / (14.1) Par.?
he he śālini madgehe yatkiṃcidatiśobhanam / (14.2) Par.?
bhakṣyopasādhanaṃ miṣṭaṃ tenāsyānnaṃ prasādhaya // (14.3) Par.?
brāhmaṇa uvāca / (15.1) Par.?
ityuktā tena sā patnī miṣṭamannaṃ dvijasya yat / (15.2) Par.?
prasādhitavatī tadvai bharturvacanagauravāt // (15.3) Par.?
taṃ bhuktavantamicchāto miṣṭamannaṃ mahāmunim / (16.1) Par.?
nidāghaḥ prāha bhūpāla praśrayāvanataḥ sthitaḥ // (16.2) Par.?
nidāgha uvāca / (17.1) Par.?
api te paramā tṛptirutpannā tuṣṭireva ca / (17.2) Par.?
api te mānasaṃ svastham āhāreṇa kṛtaṃ dvija // (17.3) Par.?
kvanivāso bhavānvipra kva ca gantuṃ samudyataḥ / (18.1) Par.?
āgamyate ca bhavatā yatas tacca dvijocyatām // (18.2) Par.?
ṛbhuruvāca / (19.1) Par.?
kṣudyasya tasya bhukte 'nne tṛptirbrāhmaṇa jāyate / (19.2) Par.?
na me kṣudabhavat tṛptiṃ kasmānmāṃ paripṛcchasi // (19.3) Par.?
vahninā pārthive dhātau kṣapite kṣutsamudbhavaḥ / (20.1) Par.?
bhavatyambhasi ca kṣīṇe nṛṇāṃ tṛḍapi jāyate // (20.2) Par.?
kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija / (21.1) Par.?
tataḥ kṣutsaṃbhavābhāvāttṛptirastyeva me sadā // (21.2) Par.?
manasaḥ svasthatā tuṣṭiścittadharmāvimau dvija / (22.1) Par.?
cetaso yasya tatpṛccha pumānebhirna yujyate // (22.2) Par.?
kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā / (23.1) Par.?
kutaścāgamyate tatra tritaye 'pi nibodha me // (23.2) Par.?
pumānsarvagato vyāpī ākāśavadayaṃ yataḥ / (24.1) Par.?
kutaḥ kutra kva gantāsītyetadapyarthavatkatham // (24.2) Par.?
so 'haṃ gantā na cāgantā naikadeśaniketanaḥ / (25.1) Par.?
tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apyaham // (25.2) Par.?
mṛṣṭaṃ na mṛṣṭamityeṣā jijñāsā me kṛtā tava / (26.1) Par.?
kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattama // (26.2) Par.?
kimasvādvatha vā mṛṣṭaṃ bhuñjato 'nnaṃ dvijottama / (27.1) Par.?
mṛṣṭameva yadāmṛṣṭaṃ tadevodvegakāraṇam // (27.2) Par.?
amṛṣṭaṃ jāyate mṛṣṭaṃ mṛṣṭādudvijate janaḥ / (28.1) Par.?
ādimadhyāvasāneṣu kimannaṃ rucikārakam // (28.2) Par.?
mṛṇmayaṃ hi gṛhaṃ yadvanmṛdā liptaṃ sthiraṃ bhavet / (29.1) Par.?
pārthivo 'yaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ // (29.2) Par.?
yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi / (30.1) Par.?
guḍaṃ phalādīni tathā pārthivāḥ paramāṇavaḥ // (30.2) Par.?
tadetadbhavatā jñātvā mṛṣṭāmṛṣṭavicāri yat / (31.1) Par.?
tanmanaḥ samatālambi kāryaṃ sāmyaṃ hi muktaye // (31.2) Par.?
brāhmaṇa uvāca / (32.1) Par.?
ityākarṇya vacastasya paramārthāśritaṃ nṛpa / (32.2) Par.?
praṇipatya mahābhāgo nidāgho vākyamabravīt // (32.3) Par.?
prasīda maddhitārthāya kathyatāṃ yastvam āgataḥ / (33.1) Par.?
naṣṭo mohastavākarṇya vacāṃsyetāni me dvija // (33.2) Par.?
ṛbhuruvāca / (34.1) Par.?
ṛbhurasmi tavācāryaḥ prajñādānāya te dvija / (34.2) Par.?
ihāgato 'haṃ yāsyāmi paramārthastavoditaḥ // (34.3) Par.?
evamekamidaṃ viddhi na bhedi sakalaṃ jagat / (35.1) Par.?
vāsudevābhidheyasya svarūpaṃ paramātmanaḥ // (35.2) Par.?
brāhmaṇa uvāca / (36.1) Par.?
tathetyuktvā nidāghena praṇipātapuraḥsaram / (36.2) Par.?
pūjitaḥ parayā bhaktyā icchātaḥ prayayāvṛbhuḥ // (36.3) Par.?
Duration=0.17927002906799 secs.