Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Manu, manvantara

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8478
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
kathitā guruṇā samyagbhūsamudrādisaṃsthitiḥ / (1.2) Par.?
sūryādīnāṃ ca saṃsthānaṃ jyotiṣāmapi vistarāt // (1.3) Par.?
devādīnāṃ tathā sṛṣṭir ṛṣīṇāṃ cāpi varṇitā / (2.1) Par.?
cāturvarṇyasya cotpattistiryagyonigatasya ca // (2.2) Par.?
dhruvaprahlādacaritaṃ vistarācca tvayoditam / (3.1) Par.?
manvantarāṇyaśeṣāṇi śrotumicchāmyanukramāt // (3.2) Par.?
manvantarādhipāṃścaiva śakradevapurogamān / (4.1) Par.?
bhavatā kathitānetāñśrotumicchāmyahaṃ guro // (4.2) Par.?
parāśara uvāca / (5.1) Par.?
atītānāgatānīha yāni manvantarāṇi vai / (5.2) Par.?
tānyahaṃ bhavate samyakkathayāmi yathākramam // (5.3) Par.?
svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā / (6.1) Par.?
uttamastāmasaścaiva raivataścākṣuṣastathā // (6.2) Par.?
ṣaḍete manavo 'tītāḥ sāmprataṃ tu raveḥ sutaḥ / (7.1) Par.?
vaivasvato 'yaṃ yasyaitatsaptamaṃ vartate 'ntaram // (7.2) Par.?
svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā / (8.1) Par.?
devāstatrarṣayaścaiva yathāvatkathitā mayā // (8.2) Par.?
ata ūrdhvaṃ pravakṣyāmi manoḥ svārociṣasya tu / (9.1) Par.?
manvantarādhipānsamyag devarṣīṃstatsutāṃstathā // (9.2) Par.?
pārāvatāḥ satuṣitā devāḥ svārociṣe 'ntare / (10.1) Par.?
vipaścittatra devendro maitreyāsīnmahābalaḥ // (10.2) Par.?
ūrjaḥ stambhastathā prāṇo dattolirṛṣabhastathā / (11.1) Par.?
niścaraścārvarīvāṃśca tatra saptarṣayo 'bhavan // (11.2) Par.?
caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu / (12.1) Par.?
dvitīyametatkathitam antaraṃ śṛṇu cottaram // (12.2) Par.?
tṛtīye 'pyantare brahmannuttamo nāma yo manuḥ / (13.1) Par.?
suśāntirnāma devendro maitreyābhūtsureśvaraḥ // (13.2) Par.?
sudhāmānastathā satyāḥ śivāścāsanpratardanāḥ / (14.1) Par.?
vaśavartinaśca pañcaite gaṇā dvādaśakāḥ smṛtāḥ // (14.2) Par.?
vasiṣṭhatanayāstatra sapta saptarṣayo 'bhavan / (15.1) Par.?
ajaḥ paraśudivyādyāstathottamamanoḥ sutāḥ // (15.2) Par.?
tāmasasyāntare devāḥ surūpā harayastathā / (16.1) Par.?
satyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ // (16.2) Par.?
śibirindrastathā cāsīcchatayajñopalakṣaṇaḥ / (17.1) Par.?
saptarṣayaśca ye teṣāṃ tatra nāmāni me śṛṇu // (17.2) Par.?
jyotirdhāmā pṛthuḥ kāvyaścaitro 'gnirvanakastathā / (18.1) Par.?
pīvaraścarṣayo hyete sapta tatrāpi cāntare // (18.2) Par.?
naraḥ khyātiḥ śāntahayo jānujaṅghādayas tathā / (19.1) Par.?
putrāstu tāmasasyāsanrājānaḥ sumahābalāḥ // (19.2) Par.?
pañcame cāpi maitreya raivato nāma nāmataḥ / (20.1) Par.?
manurvibhuśca tatrendro devāṃścaivāntare śṛṇu // (20.2) Par.?
amitābhā bhūtarayā vaikuṇṭhāḥ sasumedhasaḥ / (21.1) Par.?
ete devagaṇāstatra caturdaśa caturdaśa // (21.2) Par.?
hiraṇyaromā vedaśrīrūrdhvabāhustathāparaḥ / (22.1) Par.?
vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ / (22.2) Par.?
ete saptarṣayo vipra tatrāsanraivate 'ntare // (22.3) Par.?
balabandhuḥ susaṃbhāvyaḥ satyakādyāśca tatsutāḥ / (23.1) Par.?
narendrāḥ sumahāvīryā babhūvurmunisattama // (23.2) Par.?
svārociṣaścottamaśca tāmaso raivatastathā / (24.1) Par.?
priyavratānvayā hyete catvāro manavaḥ smṛtāḥ // (24.2) Par.?
viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ / (25.1) Par.?
manvantarādhipān etāṃllabdhavān ātmavaṃśajān // (25.2) Par.?
ṣaṣṭhe manvantare cāsīccākṣuṣākhyastathā manuḥ / (26.1) Par.?
manojavastathaivendro devānapi nibodha me // (26.2) Par.?
āpyāḥ prasūtā bhavyāśca pṛthugāśca divaukasaḥ / (27.1) Par.?
mahānubhāvā lekhāśca pañcaite hyaṣṭakā gaṇāḥ // (27.2) Par.?
sumedhā virajāścaiva haviṣmānuttamo madhuḥ / (28.1) Par.?
atināmā sahiṣṇuśca saptāsanniti carṣayaḥ // (28.2) Par.?
ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ / (29.1) Par.?
cākṣuṣasya manoḥ putrāḥ pṛthivīpatayo 'bhavan // (29.2) Par.?
vivasvataḥ suto vipra śrāddhadevo mahādyutiḥ / (30.1) Par.?
manuḥ saṃvartate dhīmānsāmprataṃ saptame 'ntare // (30.2) Par.?
ādityavasurudrādyā devāścātra mahāmune / (31.1) Par.?
puraṃdarastathaivātra maitreya tridaśeśvaraḥ // (31.2) Par.?
vasiṣṭhaḥ kāśyapo 'thātrirjamadagniḥ sagautamaḥ / (32.1) Par.?
viśvāmitrabharadvājau sapta saptarṣayo 'tra tu // (32.2) Par.?
ikṣvākuśca nṛgaścaiva dhṛṣṭaḥ śaryātireva ca / (33.1) Par.?
nariṣyantaśca vikhyāto nābhāgo diṣṭa eva ca // (33.2) Par.?
karūṣaśca pṛṣadhraśca vasumāṃllokaviśrutaḥ / (34.1) Par.?
manorvaivasvatasyaite nava putrāḥ sudhārmikāḥ // (34.2) Par.?
viṣṇuśaktiranaupamyā sattvodriktā sthitau sthitā / (35.1) Par.?
manvantareṣvaśeṣeṣu devatvenādhitiṣṭhati // (35.2) Par.?
aṃśena tasyā jajñe 'sau yajñaḥ svāyaṃbhuve 'ntare / (36.1) Par.?
ākūtyāṃ mānaso deva utpannaḥ prathame 'ntare // (36.2) Par.?
tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare / (37.1) Par.?
tuṣitāyāṃ samutpanno hyajitastuṣitaiḥ saha // (37.2) Par.?
auttame hyantare cāpi tuṣitastu punaḥ sa vai / (38.1) Par.?
satyāyāmabhavatsatyaḥ satyaiḥ saha surottamaiḥ // (38.2) Par.?
tāmasasyāntare caiva samprāpte punareva hi / (39.1) Par.?
haryāyāṃ haribhiḥ sārdhaṃ harireva babhūva ha // (39.2) Par.?
raivate 'pyantare devaḥ saṃbhūtyāṃ mānaso 'bhavat / (40.1) Par.?
sambhūto rājasaiḥ sārdhaṃ devairdevavaro hariḥ // (40.2) Par.?
cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ / (41.1) Par.?
vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha // (41.2) Par.?
manvantare tu samprāpte tathā vaivasvate dvija / (42.1) Par.?
vāmanaḥ kaśyapādviṣṇuradityāṃ saṃbabhūva ha // (42.2) Par.?
tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā / (43.1) Par.?
puraṃdarāya trailokyaṃ dattaṃ nihatakaṇṭakam // (43.2) Par.?
ityetāstanavastasya sapta manvantareṣu vai / (44.1) Par.?
saptasvevābhavan vipra yābhiḥ saṃrakṣitāḥ prajāḥ // (44.2) Par.?
yasmādviṣṭamidaṃ sarvaṃ tasya śaktyā mahātmanaḥ / (45.1) Par.?
tasmātsa procyate viṣṇurviśerdhātoḥ praveśanāt // (45.2) Par.?
sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaśca / (46.1) Par.?
indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ // (46.2) Par.?
Duration=0.26612401008606 secs.