Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Manu, manvantara, yuga theory

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8479
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
proktānyetāni bhavatā sapta manvantarāṇi vai / (1.2) Par.?
bhaviṣyāṇyapi viprarṣe mamākhyātuṃ tvamarhasi // (1.3) Par.?
parāśara uvāca / (2.1) Par.?
sūryasya patnī saṃjñābhūttanayā viśvakarmaṇaḥ / (2.2) Par.?
manuryamo yamī caiva tadapatyāni vai mune // (2.3) Par.?
asahantī tu sā bhartustejaśchāyāṃ yuyoja vai / (3.1) Par.?
bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau // (3.2) Par.?
saṃjñeyam ityathārkaśca chāyāyāmātmajatrayam / (4.1) Par.?
śanaiścaraṃ manuṃ cānyaṃ tapatīṃ cāpyajījanat // (4.2) Par.?
chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā / (5.1) Par.?
tadānyeyamasau buddhirityāsīdyamasūryayoḥ // (5.2) Par.?
tato vivasvānākhyāte tayaivāraṇyasaṃsthitām / (6.1) Par.?
samādhidṛṣṭyā dadṛśe tāmaśvāṃ tapasi sthitām // (6.2) Par.?
vājirūpadharaḥ so 'pi tasyāṃ devāvathāśvinau / (7.1) Par.?
janayāmāsa revantaṃ retaso 'nte ca bhāskaraḥ // (7.2) Par.?
āninye ca punaḥ saṃjñāṃ svasthānaṃ bhagavānraviḥ / (8.1) Par.?
tejasaḥ śamanaṃ cāsya viśvakarmā cakāra ha // (8.2) Par.?
bhramamāropya sūryaṃ tu tasya tejoviśātanam / (9.1) Par.?
kṛtavānaṣṭamaṃ bhāgaṃ na vyaśātayatāvyayam // (9.2) Par.?
yatsūryādvaiṣṇavaṃ tejaḥ śātitaṃ viśvakarmaṇā / (10.1) Par.?
jājvalyamānamapatattadbhūmau munisattama // (10.2) Par.?
tvaṣṭaiva tejasā tena viṣṇoścakramakalpayat / (11.1) Par.?
triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca // (11.2) Par.?
śaktiṃ guhasya devānām anyeṣāṃ ca yadāyudham / (12.1) Par.?
tatsarvaṃ tejasā tena viśvakarmā vyavardhayat // (12.2) Par.?
chāyāsaṃjñāsuto yo 'sau dvitīyaḥ kathito manuḥ / (13.1) Par.?
pūrvajasya savarṇo 'sau sāvarṇistena kathyate // (13.2) Par.?
tasya manvantaraṃ hyetatsāvarṇikam athāṣṭamam / (14.1) Par.?
tacchṛṇuṣva mahābhāga bhaviṣyaṃ kathayāmi te // (14.2) Par.?
sāvarṇistu manuryo 'sau maitreya bhavitā tataḥ / (15.1) Par.?
sutapāścāmitābhāśca mukhyāścāpi tadā surāḥ // (15.2) Par.?
teṣāṃ gaṇastu devānām ekaiko viṃśakaḥ smṛtaḥ / (16.1) Par.?
saptarṣīnapi vakṣyāmi bhaviṣyānmunisattama // (16.2) Par.?
dīptimāngālavo rāmaḥ kṛpo drauṇistathāparaḥ / (17.1) Par.?
matputraśca tathā vyāsa ṛśyaśṛṅgaśca saptamaḥ // (17.2) Par.?
viṣṇuprasādādanaghaḥ pātālāntaragocaraḥ / (18.1) Par.?
virocanasutasteṣāṃ balirindro bhaviṣyati // (18.2) Par.?
virajāścārvarīvaṃśca nirmohādyāstathāpare / (19.1) Par.?
sāvarṇestu manoḥ putrā bhaviṣyanti nareśvarāḥ // (19.2) Par.?
navamo dakṣasāvarṇirmaitreya bhavitā manuḥ // (20.1) Par.?
pārā marīcigarbhāśca sudharmāṇastathā tridhā / (21.1) Par.?
bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ // (21.2) Par.?
teṣāmindro mahāvīryo bhaviṣyatyadbhuto dvija // (22.1) Par.?
savano dyutimānbhavyo vasurmedhātithistathā / (23.1) Par.?
jyotiṣmānsaptamaḥ satyastatraite ca maharṣayaḥ // (23.2) Par.?
dhṛtaketurdīptiketuḥ pañcahasto nirāmayaḥ / (24.1) Par.?
pṛthuśravādyāśca tathā dakṣasāvarṇikātmajāḥ // (24.2) Par.?
daśamo brahmasāvarṇirbhaviṣyati mune manuḥ / (25.1) Par.?
sudhāmāno viruddhāśca śatasaṃkhyāstathā surāḥ // (25.2) Par.?
teṣāmindraśca bhavitā śāntirnāma mahābalaḥ / (26.1) Par.?
saptarṣayo bhaviṣyanti ye tadā tāñchṛṇuṣva ca // (26.2) Par.?
haviṣmānsukṛtiḥ satyo hyapāṃ mūrtistathāparaḥ / (27.1) Par.?
nābhāgo 'pratimaujāśca satyaketus tathaiva ca // (27.2) Par.?
sukṣetraścottamaujāśca bhūriṣeṇādayo daśa / (28.1) Par.?
brahmasāvarṇiputrāstu rakṣiṣyanti vasuṃdharām // (28.2) Par.?
ekādaśaśca bhavitā dharmasāvarṇiko manuḥ // (29.1) Par.?
vihaṃgamāḥ kāmagamā nirmāṇarucayastathā / (30.1) Par.?
gaṇāstvete tadā mukhyā devānāṃ ca bhaviṣyatām / (30.2) Par.?
ekaikastriṃśakasteṣāṃ gaṇaścendraśca vai vṛṣaḥ // (30.3) Par.?
niścaraścāgnitejāśca vapuṣmānviṣṇurāruṇiḥ / (31.1) Par.?
haviṣmānanaghaścaite bhavyāḥ saptarṣayastathā // (31.2) Par.?
sarvagaḥ sarvadharmā ca devānīkādayastathā / (32.1) Par.?
bhaviṣyanti manostasya tanayāḥ pṛthivīśvarāḥ // (32.2) Par.?
rudraputrastu sāvarṇirbhavitā dvādaśo manuḥ / (33.1) Par.?
ṛtadhāmā ca tatrendro bhavitā śṛṇu me surān // (33.2) Par.?
haritā lohitā devāstathā sumanaso dvija / (34.1) Par.?
sukarmāṇaḥ supārāśca daśakāḥ pañca vai gaṇāḥ // (34.2) Par.?
tapasvī sutapāścaiva tapomūrtistaporatiḥ / (35.1) Par.?
tapodhṛtirdyutiścānyaḥ saptamastu tapodhanaḥ // (35.2) Par.?
devavānupadevaśca devaśreṣṭhādayastathā / (36.1) Par.?
manostasya mahāvīryā bhaviṣyanti sutā nṛpāḥ // (36.2) Par.?
trayodaśo raucyanāmā bhaviṣyati mune manuḥ // (37.1) Par.?
sutrāmāṇaḥ sukarmāṇaḥ sudharmāṇastathā surāḥ / (38.1) Par.?
trayastriṃśadvibhedāste devānāṃ ye tu vai gaṇāḥ // (38.2) Par.?
divaspatirmahāvīryasteṣāmindro bhaviṣyati // (39.1) Par.?
nirmohastattvadarśī ca niṣprakampo nirutsukaḥ / (40.1) Par.?
dhṛtimānavyayaścānyaḥ saptamaḥ sutapā muniḥ / (40.2) Par.?
saptarṣayastvime tasya putrānapi nibodha me // (40.3) Par.?
citrasenavicitrādyā bhaviṣyanti mahīkṣitaḥ // (41.1) Par.?
bhautyaścaturdaśaścātra maitreya bhavitā manuḥ / (42.1) Par.?
śucirindraḥ suragaṇāstatra pañca śṛṇuṣva tān // (42.2) Par.?
cākṣuṣāśca pavitrāśca kaniṣṭhā bhrājirāstathā / (43.1) Par.?
vācāvṛddhāśca vai devāḥ saptarṣīnapi me śṛṇu // (43.2) Par.?
agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca / (44.1) Par.?
yuktastathā jitaścānyo manuputrānataḥ śṛṇu // (44.2) Par.?
ūrugambhīrabudhnādyā manostasya sutā nṛpāḥ / (45.1) Par.?
kathitā muniśārdūla pālayiṣyanti ye mahīm // (45.2) Par.?
caturyugānte vedānāṃ jāyate kila viplavaḥ / (46.1) Par.?
pravartayanti tānetya bhuvi saptarṣayo divaḥ // (46.2) Par.?
kṛte kṛte smṛtervipra praṇetā jāyate manuḥ / (47.1) Par.?
devā yajñabhujaste tu yāvanmanvantaraṃ tu tat // (47.2) Par.?
bhavanti ye manoḥ putrā yāvanmanvantaraṃ tu taiḥ / (48.1) Par.?
tadanvayodbhavaiścaiva tāvadbhūḥ paripālyate // (48.2) Par.?
manuḥ saptarṣayo devā bhūpālāśca manoḥ sutāḥ / (49.1) Par.?
manvantare bhavantyete śakraścaivādhikāriṇaḥ // (49.2) Par.?
caturdaśabhiretaistu gatairmanvantarairdvija / (50.1) Par.?
sahasrayugaparyantaḥ kalpo niḥśeṣa ucyate // (50.2) Par.?
tāvatpramāṇā ca niśā tato bhavati sattama / (51.1) Par.?
brahmarūpadharaḥ śete śeṣāhāvambusaṃplave // (51.2) Par.?
trailokyamakhilaṃ grastvā bhagavānādikṛdvibhuḥ / (52.1) Par.?
svamāyāsaṃsthito vipra sarvabhūto janārdanaḥ // (52.2) Par.?
tataḥ prabuddho bhagavānyathā pūrvaṃ tathā punaḥ / (53.1) Par.?
sṛṣṭiṃ karotyavyayātmā kalpe kalpe rajoguṇaḥ // (53.2) Par.?
manavo bhūbhujaḥ sendrā devāḥ saptarṣayastathā / (54.1) Par.?
sāttviko 'ṃśaḥ sthitikaro jagato dvijasattama // (54.2) Par.?
caturyuge 'pyasau viṣṇuḥ sthitivyāpāralakṣaṇaḥ / (55.1) Par.?
yugavyavasthāṃ kurute yathā maitreya tacchṛṇu // (55.2) Par.?
kṛte yuge paraṃ jñānaṃ kapilādisvarūpadhṛk / (56.1) Par.?
dadāti sarvabhūtātmā sarvabhūtahite rataḥ // (56.2) Par.?
cakravartisvarūpeṇa tretāyāmapi sa prabhuḥ / (57.1) Par.?
duṣṭānāṃ nigrahaṃ kurvanparipāti jagattrayam // (57.2) Par.?
vedamekaṃ caturbhedaṃ kṛtvā śākhāśatairvibhuḥ / (58.1) Par.?
karoti bahulaṃ bhūyo vedavyāsasvarūpadhṛk // (58.2) Par.?
vedāṃstu dvāpare vyasya kalerante punarhariḥ / (59.1) Par.?
kalkisvarūpī durvṛttān mārge sthāpayati prabhuḥ // (59.2) Par.?
evameṣa jagatsarvaṃ paripāti karoti ca / (60.1) Par.?
hanti cānteṣv anantātmā nāstyasmādvyatireki yat // (60.2) Par.?
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtānmahātmanaḥ / (61.1) Par.?
tadatrānyatra vā vipra sadbhāvaḥ kathitastava // (61.2) Par.?
manvantarāṇyaśeṣāṇi kathitāni mayā tava / (62.1) Par.?
manvantarādhipāṃścaiva kimanyat kathayāmi te // (62.2) Par.?
Duration=0.35540199279785 secs.