Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śruti, Veda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8480
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
jñātametanmayā tvatto yathā sarvamidaṃ jagat / (1.2) Par.?
viṣṇurviṣṇau viṣṇutaśca na paraṃ vidyate tataḥ // (1.3) Par.?
etattu śrotumicchāmi vyastā vedā mahātmanā / (2.1) Par.?
vedavyāsasvarūpeṇa yathā tena yuge yuge // (2.2) Par.?
yasminyasminyuge vyāso yo ya āsīnmahāmune / (3.1) Par.?
taṃ tamācakṣva bhagavañśākhābhedāṃśca me vada // (3.2) Par.?
parāśara uvāca / (4.1) Par.?
vedadrumasya maitreya śākhābhedaiḥ sahasraśaḥ / (4.2) Par.?
na śakyo vistaro vaktuṃ saṃkṣepeṇa śṛṇuṣva tam // (4.3) Par.?
dvāpare dvāpare viṣṇurvyāsarūpī mahāmune / (5.1) Par.?
vedamekaṃ sa bahudhā kurute jagato hitaḥ // (5.2) Par.?
vīryaṃ tejo balaṃ cālpaṃ manuṣyāṇāmavekṣya ca / (6.1) Par.?
hitāya sarvabhūtānāṃ vedabhedānkaroti saḥ // (6.2) Par.?
yayā sa kurute tanvā vedamekaṃ pṛthakprabhuḥ / (7.1) Par.?
vedavyāsābhidhānā tu sā mūrtirmadhuvidviṣaḥ // (7.2) Par.?
yasminmanvantare ye ye vyāsās tāṃstānnibodha me / (8.1) Par.?
yathā ca bhedaḥ śākhānāṃ vyāsena kriyate mune // (8.2) Par.?
aṣṭāviṃśatikṛtvo vai vedo vyasto maharṣibhiḥ / (9.1) Par.?
vaivasvate 'ntare tasmindvāpareṣu punaḥ punaḥ // (9.2) Par.?
vedavyāsā vyatītā ye aṣṭāviṃśati sattama / (10.1) Par.?
caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥ punaḥ // (10.2) Par.?
dvāpare prathame vyastāḥ svayaṃ vedāḥ svayaṃbhuvā / (11.1) Par.?
dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ // (11.2) Par.?
tṛtīye cośanā vyāsaścaturthe ca bṛhaspatiḥ / (12.1) Par.?
savitā pañcame vyāso mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ // (12.2) Par.?
saptame ca tathaivendro vasiṣṭhaścāṣṭame smṛtaḥ / (13.1) Par.?
sārasvataśca navame tridhāmā daśame smṛtaḥ // (13.2) Par.?
ekādaśe tu trivṛṣā bhāradvājastataḥ param / (14.1) Par.?
trayodaśe cāntarikṣo varṇī cāpi caturdaśe // (14.2) Par.?
trayyāruṇaḥ pañcadaśe ṣoḍaśe tu dhanaṃjayaḥ / (15.1) Par.?
kratuṃjayaḥ saptadaśe ṛṇajyo 'ṣṭādaśe smṛtaḥ // (15.2) Par.?
tato vyāso bharadvājo bharadvājāttu gautamaḥ / (16.1) Par.?
gautamāduttamo vyāso haryātmā yo 'bhidhīyate // (16.2) Par.?
atha haryātmano venaḥ smṛto vājaśravāstu yaḥ / (17.1) Par.?
somaḥ śuṣmāyaṇas tasmāttṛṇabinduriti smṛtaḥ // (17.2) Par.?
ṛkṣo 'bhūdbhārgavas tasmādvālmīkiryo 'bhidhīyate / (18.1) Par.?
tasmādasmatpitā śaktirvyāsas tasmādahaṃ mune // (18.2) Par.?
jātukarṇo 'bhavanmattaḥ kṛṣṇadvaipāyanastataḥ / (19.1) Par.?
aṣṭāviṃśatirityete vedavyāsāḥ purātanāḥ // (19.2) Par.?
eko vedaścaturdhā tu yaiḥ kṛto dvāparādiṣu // (20.1) Par.?
bhaviṣye dvāpare cāpi drauṇirvyāso bhaviṣyati / (21.1) Par.?
vyatīte mama putre 'smin kṛṣṇadvaipāyane munau // (21.2) Par.?
dhruvam ekākṣaraṃ brahma omityevaṃ vyavasthitam / (22.1) Par.?
bṛhattvād bṛṃhaṇatvācca tadbrahmetyabhidhīyate // (22.2) Par.?
praṇavāvasthitaṃ nityaṃ bhūrbhuvaḥ svaritīryate / (23.1) Par.?
ṛgyajuḥsāmātharvāṇaṃ yattasmai brahmaṇe namaḥ // (23.2) Par.?
jagataḥ pralayotpattau yattat kāraṇasaṃjñitam / (24.1) Par.?
mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ // (24.2) Par.?
agādhāpāram akṣayyaṃ jagatsaṃmohanālayam / (25.1) Par.?
saṃprakāśapravṛttibhyāṃ puruṣārthaprayojanam // (25.2) Par.?
sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām / (26.1) Par.?
yattadavyaktamamṛtaṃ pravṛttirbrahma śāśvatam // (26.2) Par.?
pradhānamātmayoniśca guhāsattvaṃ ca śabdyate / (27.1) Par.?
avibhāgaṃ tathā śukramakṣaraṃ bahudhātmakam // (27.2) Par.?
paramabrahmaṇe tasmai nityameva namo namaḥ / (28.1) Par.?
yadrūpaṃ vāsudevasya paramātmasvarūpiṇaḥ // (28.2) Par.?
etadbrahma tridhābhedamabhedamapi sa prabhuḥ / (29.1) Par.?
sarvabhūteṣvabhedo 'sau bhidyate bhinnabuddhibhiḥ // (29.2) Par.?
sa ṛṅmayaḥ sāmamayaḥ sarvātmā sa yajurmayaḥ / (30.1) Par.?
ṛgyajuḥsāmasārātmā sa evātmā śarīriṇām // (30.2) Par.?
sa bhidyate vedamayaḥ sa vedaṃ karoti bhedairbahubhiḥ saśākham / (31.1) Par.?
śākhāpraṇetā sa samastaśākhājñānasvarūpo bhagavānanantaḥ // (31.2) Par.?
Duration=0.14213490486145 secs.