Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5084
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svargāpavargavisphārau bhuvanasyodaye yathā / (1.1) Par.?
bhavarogaharau vande caṇḍikācandraśekharau // (1.2) Par.?
rasoparasalohānāṃ tailamūlaphalaiḥ saha / (2.1) Par.?
asādhyaṃ pratyayopetaṃ kathyate rasasādhanam // (2.2) Par.?
vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca / (3.1) Par.?
vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye // (3.2) Par.?
mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam / (4.1) Par.?
pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam // (4.2) Par.?
rasakhaṇḍe tu vaidyānāṃ vyādhitānāṃ rasendrake / (5.1) Par.?
vādināṃ vādakhaṇḍe ca vṛddhānāṃ ca rasāyane // (5.2) Par.?
mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate / (6.1) Par.?
sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām // (6.2) Par.?
hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / (7.1) Par.?
dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ // (7.2) Par.?
jarāmaraṇadāridryaroganāśakaromataḥ / (8.1) Par.?
mūrchito harate vyādhīn naso dehe carannapi // (8.2) Par.?
mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān / (9.1) Par.?
mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate // (9.2) Par.?
āyurdraviṇamārogyaṃ vahnir medhā mahad balam / (10.1) Par.?
rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet // (10.2) Par.?
mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet / (11.1) Par.?
baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ // (11.2) Par.?
doṣahīno raso brahmā mūrchitastu janārdanaḥ / (12.1) Par.?
mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ // (12.2) Par.?
vedhako dehalohābhyāṃ sūto devi sadāśivaḥ / (13.1) Par.?
darśanādrasarājasya brahmahatyāṃ vyapohati // (13.2) Par.?
sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ / (14.1) Par.?
kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // (14.2) Par.?
alpamātropayogitvād arucer aprapsaṅgataḥ / (15.1) Par.?
kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // (15.2) Par.?
yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane / (16.1) Par.?
rasasya vandanārthe ca dīpikā rasamaṅgale // (16.2) Par.?
vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat / (17.1) Par.?
uktaṃ carpaṭisiddhena svargavaidyakapālike // (17.2) Par.?
anekarasaśāstreṣu saṃhitāsvāgameṣu ca / (18.1) Par.?
yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare // (18.2) Par.?
anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat / (19.1) Par.?
tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham // (19.2) Par.?
tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam / (20.1) Par.?
kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit // (20.2) Par.?
mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit / (21.1) Par.?
tena siddhirna tatrāsti rase vātha rasāyane // (21.2) Par.?
vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ / (22.1) Par.?
yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā / (22.2) Par.?
tattallokahitārthāya prakaṭīkriyate 'dhunā // (22.3) Par.?
śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / (23.1) Par.?
anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // (23.2) Par.?
sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ hantyuñcakaiḥ prāṇinām / (24.1) Par.?
baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet / (24.2) Par.?
so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // (24.3) Par.?
yadanyatra tadatrāsti yadatrāsti na tatkvacit / (25.1) Par.?
rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ / (25.2) Par.?
tataḥ kuryāt prayatnena rasasaṃskāram uttamam // (25.3) Par.?
avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak / (26.1) Par.?
yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk // (26.2) Par.?
rasasya mahādoṣāḥ
nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / (27.1) Par.?
asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ // (27.2) Par.?
jāyaṃ gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt / (28.1) Par.?
vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // (28.2) Par.?
gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate / (29.1) Par.?
nirdoṣapāradasya guṇāḥ
doṣahīno yadā sūtastadā mṛtyujarāpahaḥ // (29.2) Par.?
sākṣādamṛtamapyeṣa doṣayukto raso viṣam / (30.1) Par.?
tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // (30.2) Par.?
raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam / (31.1) Par.?
pañcāśataṃ pañcaviṃśadvā dvādaśaṃ caikameva vā // (31.2) Par.?
palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam / (32.1) Par.?
aghoreṇa ca mantreṇa rasasaṃskārapūjanam // (32.2) Par.?
aghorebhyo'tha ghorebhyo ghoraghoratarebhyaḥ / (33.1) Par.?
sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ // (33.2) Par.?
Duration=0.15347504615784 secs.