Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): systematics, śruti, Veda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8483
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
sāmavedataroḥ śākhā vyāsaśiṣyaḥ sa jaiminiḥ / (1.2) Par.?
krameṇa yena maitreya bibheda śṛṇu tanmama // (1.3) Par.?
sumantustasya putro 'bhūtsukarmāsyāpyabhūtsutaḥ / (2.1) Par.?
adhītavantāvekaikāṃ saṃhitāṃ tau mahāmunī // (2.2) Par.?
sāhasraṃ saṃhitābhedaṃ sukarmā tatsutastataḥ / (3.1) Par.?
cakāra taṃ ca tacchiṣyau jagṛhāte mahāvratau // (3.2) Par.?
hiraṇyanābhaḥ kausalyaḥ pauṣpiñjiśca dvijottama / (4.1) Par.?
udīcyāḥ sāmagāḥ śiṣyāstasya pañcadaśa smṛtāḥ // (4.2) Par.?
hiraṇyanābhāttāvatyaḥ saṃhitā yairdvijottamaiḥ / (5.1) Par.?
gṛhītāste 'pi cocyante paṇḍitaiḥ prācyasāmagāḥ // (5.2) Par.?
lokākṣiḥ kuthumiścaiva kuṣīdī lāṅgalistathā / (6.1) Par.?
pauṣpiñjiśiṣyāstadbhedaiḥ saṃhitā bahulīkṛtāḥ // (6.2) Par.?
hiraṇyanābhaśiṣyaśca caturviṃśatisaṃhitāḥ / (7.1) Par.?
provāca kṛtināmāsau śiṣyebhyaḥ sumahāmatiḥ // (7.2) Par.?
taiścāpi sāmavedo 'sau śākhābhirbahulīkṛtaḥ / (8.1) Par.?
atharvaṇām atho vakṣye saṃhitānāṃ samuccayam / (8.2) Par.?
atharvavedaṃ sa muniḥ sumanturamitadyutiḥ // (8.3) Par.?
śiṣyamadhyāpayāmāsa kabandhaṃ so 'pi taṃ dvidhā / (9.1) Par.?
kṛtvā tu devadarśāya tathā pathyāya dattavān // (9.2) Par.?
devadarśasya śiṣyāstu maudgo brahmabalistathā / (10.1) Par.?
śaulkāyaniḥ pippalādastathānyo munisattama // (10.2) Par.?
pathyasyāpi trayaḥ śiṣyāḥ kṛtā yairdvija saṃhitāḥ / (11.1) Par.?
jājaliḥ kumudādiśca tṛtīyaḥ śaunako dvija // (11.2) Par.?
śaunakastu dvidhā kṛtvā dadāvekāṃ tu babhrave / (12.1) Par.?
dvitīyāṃ saṃhitāṃ prādātsaindhavāya ca saṃjñine // (12.2) Par.?
saindhavānmuñjakeśaśca 'bhinadvedaṃ dvidhā punaḥ / (13.1) Par.?
nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca // (13.2) Par.?
caturthaḥ syādāṅgirasaḥ śāntikalpaśca pañcamaḥ / (14.1) Par.?
śreṣṭhāstvatharvaṇām ete saṃhitānāṃ vikalpakāḥ // (14.2) Par.?
ākhyānaiścāpyupākhyānairgāthābhiḥ kalpaśuddhibhiḥ / (15.1) Par.?
purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ // (15.2) Par.?
prakhyāto vyāsaśiṣyo 'bhūtsūto vai romaharṣaṇaḥ / (16.1) Par.?
purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ // (16.2) Par.?
sumatiścāgnivarcāśca mitrāyuḥ śāṃsapāyanaḥ / (17.1) Par.?
akṛtavraṇo 'tha sāvarṇiḥ ṣaṭśiṣyāstasya cābhavan // (17.2) Par.?
kāśyapaḥ saṃhitākartā sāvarṇiḥ śāṃśapāyanaḥ / (18.1) Par.?
romaharṣaṇikā cānyā tisṝṇāṃ mūlasaṃhitā // (18.2) Par.?
catuṣṭayenāpyetena saṃhitānām idaṃ mune // (19.1) Par.?
ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmamucyate / (20.1) Par.?
aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate // (20.2) Par.?
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā / (21.1) Par.?
tathānyaṃ nāradīyaṃ ca mārkaṇḍeyaṃ ca saptamam // (21.2) Par.?
āgneyamaṣṭamaṃ caiva bhaviṣyaṃ navamaṃ tathā / (22.1) Par.?
daśamaṃ brahmavaivartaṃ laiṅgamekādaśaṃ smṛtam // (22.2) Par.?
vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam / (23.1) Par.?
caturdaśaṃ vāmanaṃ ca kaurmaṃ pañcadaśaṃ smṛtam / (23.2) Par.?
mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param // (23.3) Par.?
sargaśca pratisargaśca vaṃśo manvantarāṇi ca / (24.1) Par.?
sarveṣveteṣu kathyante vaṃśānucaritaṃ ca yat // (24.2) Par.?
yadetattava maitreya purāṇaṃ kathyate mayā / (25.1) Par.?
etadvaiṣṇavasaṃjñaṃ vai pādmasya samanantaram // (25.2) Par.?
sarge ca pratisarge ca vaṃśamanvantarādiṣu / (26.1) Par.?
kathyate bhagavānviṣṇuraśeṣeṣveva sattama // (26.2) Par.?
aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ / (27.1) Par.?
purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa // (27.2) Par.?
āyurvedo dhanurvedo gāndharvaścaiva te trayaḥ / (28.1) Par.?
arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tāḥ // (28.2) Par.?
jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ / (29.1) Par.?
rājarṣayaḥ punastebhya ṛṣiprakṛtayastrayaḥ // (29.2) Par.?
iti śākhāḥ samākhyātāḥ śākhābhedāstathaiva ca / (30.1) Par.?
kartāraścaiva śākhānāṃ bhedahetustathoditaḥ // (30.2) Par.?
sarvamanvantareṣvevaṃ śākhābhedāḥ samāḥ smṛtāḥ // (31.1) Par.?
prājāpatyā śrutirnityā tadvikalpāstvime dvija // (32.1) Par.?
etattavoditaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā / (33.1) Par.?
maitreya vedasambaddhaṃ kimanyatkathayāmi te // (33.2) Par.?
Duration=0.20099306106567 secs.