Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): varṇas, castes, āpaddharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8485
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
bhagavanbhagavāndevaḥ saṃsāravijigīṣubhiḥ / (1.2) Par.?
samākhyāhi jagannātho viṣṇurārādhyate yathā // (1.3) Par.?
ārādhitācca govindādārādhanaparairnaraiḥ / (2.1) Par.?
yatprāpyate phalaṃ śrotuṃ taccecchāmi mahāmune // (2.2) Par.?
parāśara uvāca / (3.1) Par.?
yatpṛcchati bhavānetatsagareṇa mahātmanā / (3.2) Par.?
aurvaḥ prāha yathā pṛṣṭastanme kathayataḥ śṛṇu // (3.3) Par.?
sagaraḥ praṇipatyedamaurvaṃ papraccha bhārgavam / (4.1) Par.?
viṣṇorārādhanopāyasaṃbandhaṃ munisattama // (4.2) Par.?
phalaṃ cārādhite viṣṇau yatpuṃsām abhijāyate / (5.1) Par.?
sa cāha pṛṣṭo yattena tanmaitreyākhilaṃ śṛṇu // (5.2) Par.?
aurva uvāca / (6.1) Par.?
bhaumānmanorathānsvargaṃ svargavandyaṃ tathāspadam / (6.2) Par.?
prāpnotyārādhite viṣṇau nirvāṇamapi cottamam // (6.3) Par.?
yadyadicchati yāvacca phalamārādhite 'cyute / (7.1) Par.?
tattadāpnoti rājendra bhūri svalpam athāpi vā // (7.2) Par.?
yattu pṛcchasi bhūpāla kathamārādhyate hi saḥ / (8.1) Par.?
tadahaṃ sakalaṃ tubhyaṃ kathayāmi nibodha me // (8.2) Par.?
varṇāśramācāravatā puruṣeṇa paraḥ pumān / (9.1) Par.?
viṣṇurārādhyate panthā nānyastattoṣakāraṇam // (9.2) Par.?
yajanyajñānyajatyenaṃ japatyenaṃ japannṛpa / (10.1) Par.?
ghnaṃstathānyānhinastyenaṃ sarvabhūto yato hariḥ // (10.2) Par.?
tasmātsadācāravatā puruṣeṇa janārdanaḥ / (11.1) Par.?
ārādhyate svavarṇoktadharmānuṣṭhānakāriṇā // (11.2) Par.?
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca pṛthivīpate / (12.1) Par.?
svadharmatatparo viṣṇumārādhayati nānyathā // (12.2) Par.?
parāpavādaṃ paiśunyamanṛtaṃ ca na bhāṣate / (13.1) Par.?
anyodvegakaraṃ vāpi toṣyate tena keśavaḥ // (13.2) Par.?
parapatnīparadravyaparahiṃsāsu yo matim / (14.1) Par.?
na karoti pumānbhūpa toṣyate tena keśavaḥ // (14.2) Par.?
na tāḍayati no hanti prāṇino 'nyāṃśca dehinaḥ / (15.1) Par.?
yo manuṣyo manuṣyendra toṣyate tena keśavaḥ // (15.2) Par.?
devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ / (16.1) Par.?
toṣyate tena govindaḥ puruṣeṇa nareśvara // (16.2) Par.?
yathātmani ca putre ca sarvabhūteṣu yastathā / (17.1) Par.?
hitakāmo haristena toṣyate sarvadā sukham // (17.2) Par.?
yasya rāgādidoṣeṇa na duṣṭaṃ nṛpa mānasam / (18.1) Par.?
viśuddhacetasā viṣṇustoṣyate tena sarvadā // (18.2) Par.?
varṇāśrameṣu ye dharmāḥ śāstroktā nṛpasattama / (19.1) Par.?
teṣu tiṣṭhannaro viṣṇumārādhayati nānyathā // (19.2) Par.?
sagara uvāca / (20.1) Par.?
tadahaṃ śrotumicchāmi varṇadharmān aśeṣataḥ / (20.2) Par.?
tathaivāśramadharmāṃśca dvijavarya bravīhi tān // (20.3) Par.?
aurva uvāca / (21.1) Par.?
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca yathākramam / (21.2) Par.?
tvamekāgramanā bhūtvā śṛṇu dharmānmayoditān // (21.3) Par.?
dānaṃ dadyādyajeddevānyajñaiḥ svādhyāyatatparaḥ / (22.1) Par.?
nityodakī bhavedvipraḥ kuryāccāgniparigraham // (22.2) Par.?
vṛttyarthaṃ yājayeccānyān anyānadhyāpayet tathā / (23.1) Par.?
kuryātpratigrahādānaṃ gurvarthaṃ nyāyato dvijaḥ // (23.2) Par.?
sarvalokahitaṃ kuryānnāhitaṃ kasyaciddvijaḥ / (24.1) Par.?
maitrī samastabhūteṣu brāhmaṇasyottamaṃ dhanam // (24.2) Par.?
grāvṇi ratne ca pārakye samabuddhirbhaveddvijaḥ / (25.1) Par.?
ṛtāvabhigamaḥ patnyāṃ śasyate cāsya pārthiva // (25.2) Par.?
dānāni dadyādicchāto dvijebhyaḥ kṣatriyo 'pi hi / (26.1) Par.?
yajecca vividhairyajñairadhīyīta ca pārthivaḥ // (26.2) Par.?
śastrājīvo mahīrakṣā pravarā tasya jīvikā / (27.1) Par.?
tasyāpi prathame kalpe pṛthivīparipālanam // (27.2) Par.?
dharitrīpālanenaiva kṛtakṛtyo narādhipaḥ / (28.1) Par.?
bhavanti nṛpateraṃśā yato yajñādikarmaṇām // (28.2) Par.?
duṣṭānāṃ śāsanādrājā śiṣṭānāṃ paripālanāt / (29.1) Par.?
prāpnotyabhimatāṃllokānvarṇasaṃsthākaro nṛpaḥ // (29.2) Par.?
paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara / (30.1) Par.?
vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ // (30.2) Par.?
tasyāpyadhyayanaṃ yajño dānaṃ dharmaśca śasyate / (31.1) Par.?
nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām // (31.2) Par.?
dvijātisaṃśrayaṃ karma tādarthyaṃ tena poṣaṇam / (32.1) Par.?
krayavikrayajair vāpi dhanaiḥ kārūdbhavena vā // (32.2) Par.?
dānaṃ ca dadyācchūdro 'pi pākayajñair yajeta ca / (33.1) Par.?
pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai // (33.2) Par.?
bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahaḥ / (34.1) Par.?
ṛtukālābhigamanaṃ svadāreṣu mahīpate // (34.2) Par.?
dayā samastabhūteṣu titikṣā nābhimānitā / (35.1) Par.?
satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā // (35.2) Par.?
maitryaspṛhā tathā tadvadakārpaṇyaṃ nareśvara / (36.1) Par.?
anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ // (36.2) Par.?
āśramāṇāṃ ca sarveṣāmete sāmānyalakṣaṇāḥ / (37.1) Par.?
guṇāṃstathāpaddharmāṃśca viprādīnāmimāñchṛṇu // (37.2) Par.?
kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi / (38.1) Par.?
rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ // (38.2) Par.?
sāmarthye sati tattyājyamubhābhyāmapi pārthiva / (39.1) Par.?
tadevāpadi kartavyaṃ na kuryātkarmasaṃkaram // (39.2) Par.?
ityete kathitā rājanvarṇadharmā mayā tava / (40.1) Par.?
dharmamāśramiṇāṃ samyagbruvato me niśāmaya // (40.2) Par.?
Duration=0.12956404685974 secs.