Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āśrama

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8486
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aurva uvāca / (1.1) Par.?
bālaḥ kṛtopanayano vedāharaṇatatparaḥ / (1.2) Par.?
gurugehe vasedbhūpa brahmacārī samāhitaḥ // (1.3) Par.?
śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ / (2.1) Par.?
vratāni caratā grāhyo vedaśca kṛtabuddhinā // (2.2) Par.?
ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ / (3.1) Par.?
upatiṣṭhettathā kuryādgurorapyabhivādanam // (3.2) Par.?
sthite tiṣṭhedvrajedyāte nīcairāsīta cāsati / (4.1) Par.?
śiṣyo gurau nṛpaśreṣṭha pratikūlaṃ na saṃcaret // (4.2) Par.?
tenaivoktaḥ paṭhedvedaṃ nānyacittaḥ puraḥ sthitaḥ / (5.1) Par.?
anujñātaśca bhikṣānnam aśnīyādguruṇā tataḥ // (5.2) Par.?
avagāhedapaḥ pūrvamācāryeṇāvagāhitāḥ / (6.1) Par.?
samijjalādikaṃ cāsya kālyaṃ kālyamupānayet // (6.2) Par.?
gṛhītagrāhyavedaśca tato 'nujñāmavāpya vai / (7.1) Par.?
gārhasthyamāvasetprājño niṣpannaguruniṣkṛtiḥ // (7.2) Par.?
vidhināvāptadārastu dhanaṃ prāpya svakarmaṇā / (8.1) Par.?
gṛhasthakāryamakhilaṃ kuryādbhūpāla śaktitaḥ // (8.2) Par.?
nivāpena pitṝnarced yajñairdevāṃstathātithīn / (9.1) Par.?
annairmunīṃśca svādhyāyairapatyena prajāpatim // (9.2) Par.?
balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat / (10.1) Par.?
prāpnoti lokānpuruṣo nijakarmasamārjitān // (10.2) Par.?
bhikṣābhujaśca ye kecitparivrāḍbrahmacāriṇaḥ / (11.1) Par.?
te 'pyatraiva pratiṣṭhante gārhasthyaṃ tena vai param // (11.2) Par.?
vedāharaṇakāryeṇa tīrthasnānāya ca prabho / (12.1) Par.?
aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca // (12.2) Par.?
aniketā hyanāhārā yatrasāyaṃgṛhāstu ye / (13.1) Par.?
teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonireva ca // (13.2) Par.?
teṣāṃ svāgatadānādi vaktavyaṃ madhuraṃ nṛpa / (14.1) Par.?
gṛhāgatānāṃ dadyācca śayanāsanabhojanam // (14.2) Par.?
atithiryasya bhagnāśo gṛhātpratinivartate / (15.1) Par.?
sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati // (15.2) Par.?
avajñānamahaṃkāro dambhaścaiva gṛhe sataḥ / (16.1) Par.?
paritāpopaghātau ca pāruṣyaṃ ca na śasyate // (16.2) Par.?
yastu samyakkarotyevaṃ gṛhasthaḥ paramaṃ vidhim / (17.1) Par.?
sarvabandhavimukto 'sau lokānāpnotyanuttamān // (17.2) Par.?
vayaḥpariṇatau rājankṛtakṛtyo gṛhāśramī / (18.1) Par.?
putreṣu bhāryāṃ nikṣipya vanaṃ gacchetsahaiva vā // (18.2) Par.?
parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ / (19.1) Par.?
bhūmiśāyī bhavettatra muniḥ sarvātithirnṛpa // (19.2) Par.?
carmakāśakuśaiḥ kuryātparidhānottarīyake / (20.1) Par.?
tadvattriṣavaṇaṃ snānaṃ śastamasya nareśvara // (20.2) Par.?
devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam / (21.1) Par.?
bhikṣābalipradānaṃ ca śastamasya nareśvara // (21.2) Par.?
vanyasnehena gātrāṇām abhyaṅgaścāsya śasyate / (22.1) Par.?
tapasyataśca rājendra śītoṣṇādisahiṣṇutā // (22.2) Par.?
yastvetāṃ niyataścaryāṃ vānaprasthaścarenmuniḥ / (23.1) Par.?
sa dahatyagnivaddoṣāñjayellokāṃśca śāśvatān // (23.2) Par.?
caturthaścāśramo bhikṣoḥ procyate yo manīṣibhiḥ / (24.1) Par.?
tasya svarūpaṃ gadato mama śrotuṃ nṛpārhasi // (24.2) Par.?
putradravyakalatreṣu tyaktasneho narādhipa / (25.1) Par.?
caturthamāśramasthānaṃ gacchennirdhūtamatsaraḥ // (25.2) Par.?
traivargikāṃstyajetsarvānārambhānavanīpate / (26.1) Par.?
mitrādiṣu samo maitraḥ samasteṣveva jantuṣu // (26.2) Par.?
jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit / (27.1) Par.?
yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃśca varjayet // (27.2) Par.?
ekarātrasthitirgrāme pañcarātrasthitiḥ pure / (28.1) Par.?
tathā tiṣṭhedyathā prītirdveṣo vā nāsya jāyate // (28.2) Par.?
prāṇayātrānimittaṃ ca vyaṅgāre bhuktavajjane / (29.1) Par.?
kāle praśastavarṇānāṃ bhikṣārthaṃ paryaṭedgṛhān // (29.2) Par.?
kāmaḥ krodhastathā darpamohalobhādayaśca ye / (30.1) Par.?
tāṃstu doṣānparityajya parivrāṅnirmamo bhavet // (30.2) Par.?
abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ / (31.1) Par.?
na tasya sarvabhūtebhyo bhayamutpadyate kvacit // (31.2) Par.?
kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīramagniṃ svamukhe juhoti / (32.1) Par.?
viprastu bhikṣopagatairhavirbhiścitāgninā sa vrajati sma lokān // (32.2) Par.?
mokṣāśramaṃ yaścarate yathoktaṃ śuciḥ svasaṃkalpitabuddhiyuktaḥ / (33.1) Par.?
anindhanaṃ jyotiriva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ // (33.2) Par.?
Duration=0.10875415802002 secs.