Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): good behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8488
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sagara uvāca / (1.1) Par.?
gṛhasthasya sadācāraṃ śrotumicchāmyahaṃ mune / (1.2) Par.?
lokādasmātparasmācca yamātiṣṭhan na hīyate // (1.3) Par.?
aurva uvāca / (2.1) Par.?
śrūyatāṃ pṛthivīpāla sadācārasya lakṣaṇam / (2.2) Par.?
sadācāravatā puṃsā jitau lokāvubhāvapi // (2.3) Par.?
sādhavaḥ kṣīṇadoṣāstu sacchabdaḥ sādhuvācakaḥ / (3.1) Par.?
teṣāmācaraṇaṃ yattu sadācāraḥ sa ucyate // (3.2) Par.?
saptarṣayo 'tha manavaḥ prajānāṃ patayastathā / (4.1) Par.?
sadācārasya vaktāraḥ kartāraśca mahīpate // (4.2) Par.?
brāhme muhūrte svasthe ca mānase matimānnṛpa / (5.1) Par.?
vibuddhaścintayeddharmamarthaṃ cāsyāvirodhinam // (5.2) Par.?
apīḍayā tayoḥ kāmamubhayorapi cintayet / (6.1) Par.?
dṛṣṭādṛṣṭavināśāya trivarge samadarśitā // (6.2) Par.?
parityajedarthakāmau dharmapīḍākarau nṛpa / (7.1) Par.?
dharmamapyasukhodarkaṃ lokavikruṣṭam eva ca // (7.2) Par.?
tataḥ kalyaṃ samutthāya kuryānmaitraṃ nareśvara // (8.1) Par.?
nairṛtyām iṣuvikṣepamatītyābhyadhikaṃ bhuvaḥ / (9.1) Par.?
dūrādāvasathānmūtraṃ purīṣaṃ ca samutsṛjet // (9.2) Par.?
pādāvasecanocchiṣṭe prakṣipenna gṛhāṅgaṇe // (10.1) Par.?
ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃstathā / (11.1) Par.?
guruṃ dvijātīṃśca budho na meheta kadācana // (11.2) Par.?
na kṛṣṭe sasyamadhye vā govraje janasaṃsadi / (12.1) Par.?
na vartmani na nadyāditīrtheṣu puruṣarṣabha // (12.2) Par.?
nāpsu naivāmbhasastīre śmaśāne na samācaret / (13.1) Par.?
utsargaṃ vai purīṣasya mūtrasya ca visarjanam // (13.2) Par.?
udaṅmukho divā mūtraṃ viparītamukho niśi / (14.1) Par.?
kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva // (14.2) Par.?
tṛṇairāstīrya vasudhāṃ vastraprāvṛtamastakaḥ / (15.1) Par.?
tiṣṭhennāticiraṃ tatra naiva kiṃcidudīrayet // (15.2) Par.?
valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāṃ tathā / (16.1) Par.?
śaucāvaśiṣṭāṃ gehācca nādadyāllepasaṃbhavām // (16.2) Par.?
antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva / (17.1) Par.?
parityajenmṛdaścaitāḥ sakalāḥ śaucasādhane // (17.2) Par.?
ekā liṅge gude tisro daśa vāmakare nṛpa / (18.1) Par.?
hastadvaye ca saptānyā mṛdaḥ śaucopapādikāḥ // (18.2) Par.?
acchenāgandhaphenena jalenābudbudena ca / (19.1) Par.?
ācāmeta mṛdaṃ bhūyastathā dadyātsamāhitaḥ // (19.2) Par.?
niṣpāditāṅghriśaucastu pādāvabhyukṣya vai punaḥ / (20.1) Par.?
triḥ pibetsalilaṃ tena tathā dviḥ parimārjayet // (20.2) Par.?
śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca nṛpālabhet / (21.1) Par.?
bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet // (21.2) Par.?
svācāntaśca tataḥ kuryātpumān keśaprasādhanam / (22.1) Par.?
ādarśāñjanamāṅgalyaṃ durvādyālambhanāni ca // (22.2) Par.?
tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam / (23.1) Par.?
kurvīta śraddhāsampanno yajecca pṛthivīpate // (23.2) Par.?
somasaṃsthā haviḥsaṃsthāḥ pākasaṃsthāśca saṃsthitāḥ / (24.1) Par.?
dhane yato manuṣyāṇāṃ yatetāto dhanārjane // (24.2) Par.?
nadīnadataḍāgeṣu devakhātajaleṣu ca / (25.1) Par.?
nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca // (25.2) Par.?
kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi / (26.1) Par.?
snāyītoddhṛtatoyena athavā bhuvyasaṃbhave // (26.2) Par.?
śucivastradharaḥ snāto devarṣipitṛtarpaṇam / (27.1) Par.?
teṣāmeva hi tīrthena kurvīta susamāhitaḥ // (27.2) Par.?
trirapaḥ prīṇanārthāya devānāmapavarjayet / (28.1) Par.?
tatharṣīṇāṃ yathānyāyaṃ sakṛccāpi prajāpateḥ // (28.2) Par.?
pitṝṇāṃ prīṇanārthāya trirapaḥ pṛthivīpate / (29.1) Par.?
pitāmahebhyaśca tathā prīṇayetprapitāmahān // (29.2) Par.?
mātāmahāya tatpitre tatpitre ca samāhitaḥ / (30.1) Par.?
dadyātpaitreṇa tīrthena kāmyaṃ cānyacchṛṇuṣva me // (30.2) Par.?
mātre pramātre tanmātre gurupatnyai tathā nṛpa / (31.1) Par.?
gurave mātulādīnāṃ snigdhamitrāya bhūbhuje // (31.2) Par.?
idaṃ cāpi japedambu dadyādātmecchayā nṛpa / (32.1) Par.?
upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ // (32.2) Par.?
devāsurāstathā yakṣā nāgā gandharvarākṣasāḥ / (33.1) Par.?
piśācā guhyakāḥ siddhāḥ kūṣmāṇḍāstaravaḥ khagāḥ // (33.2) Par.?
jalecarā bhūnilayā vāyvādhārāśca jantavaḥ / (34.1) Par.?
tṛptimete prayāntvāśu maddattenāmbunākhilāḥ // (34.2) Par.?
narakeṣu samasteṣu yātanāsu ca ye sthitāḥ / (35.1) Par.?
teṣāmāpyāyanāyaitad dīyate salilaṃ mayā // (35.2) Par.?
ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ / (36.1) Par.?
te tṛptimakhilā yāntu ye cāsmattoyakāṅkṣiṇaḥ // (36.2) Par.?
yatra kvacana saṃsthānāṃ kṣuttṛṣṇopahatātmanām / (37.1) Par.?
idamapyakṣayaṃ cāstu mayā dattaṃ tilodakam // (37.2) Par.?
kāmyodakapradānaṃ te mayaitatkathitaṃ nṛpa / (38.1) Par.?
yaddattvā prīṇayedetanmanuṣyaḥ sakalaṃ jagat / (38.2) Par.?
jagadāpyāyanodbhūtaṃ puṇyamāpnoti cānagha // (38.3) Par.?
dattvā kāmyodakaṃ samyagetebhyaḥ śraddhayānvitaḥ / (39.1) Par.?
ācamya ca tato dadyātsūryāya salilāñjalim // (39.2) Par.?
namo vivasvate brahman bhāsvate viṣṇutejase / (40.1) Par.?
jagatsavitre śucaye savitre karmadāyine // (40.2) Par.?
tato gṛhārcanaṃ kuryādabhīṣṭasurapūjanam / (41.1) Par.?
jalābhiṣekapuṣpāṇāṃ dhūpādeśca nivedanaiḥ // (41.2) Par.?
apūrvamagnihotraṃ ca kuryātprāgbrahmaṇe tataḥ // (42.1) Par.?
prajāpatiṃ samuddiśya dadyādāhutimādarāt / (43.1) Par.?
gṛhebhyaḥ kāśyapāyātha tato 'numataye kramāt // (43.2) Par.?
taccheṣaṃ maṇikobhyo 'tha parjanyebhyaḥ kṣipettataḥ / (44.1) Par.?
dvāre dhāturvidhātuśca madhye ca brahmaṇaḥ kṣipet // (44.2) Par.?
gṛhasya puruṣavyāghra digdevānapi me śṛṇu // (45.1) Par.?
indrāya dharmarājāya varuṇāya tathendave / (46.1) Par.?
prācyādiṣu budho dadyāddhutaśeṣātmakaṃ balim // (46.2) Par.?
prāguttare ca digbhāge dhanvantaribaliṃ budhaḥ / (47.1) Par.?
nirvapedvaiśvadevaṃ ca karma kuryādataḥ param // (47.2) Par.?
vāyavye vāyave dikṣu samastāsu tato diśām / (48.1) Par.?
brahmaṇe cāntarikṣāya bhānave ca kṣipedbalim // (48.2) Par.?
viśvedevānviśvabhūtāṃstathā viśvapatīnpitṝn / (49.1) Par.?
yakṣmāṇaṃ ca samuddiśya baliṃ dadyānnareśvara // (49.2) Par.?
tato 'nyadannamādāya bhūmibhāge śucau budhaḥ / (50.1) Par.?
dadyādaśeṣabhūtebhyaḥ svecchayā tatsamāhitaḥ // (50.2) Par.?
devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ / (51.1) Par.?
pretāḥ piśācāstaravaḥ samastā ye cānnamicchanti mayā pradattam // (51.2) Par.?
pipīlikāḥ kīṭapataṃgakādyā bubhukṣitāḥ karmanibandhabaddhāḥ / (52.1) Par.?
prayāntu te tṛptim idaṃ mayānnaṃ tebhyo visṛṣṭaṃ sukhino bhavantu // (52.2) Par.?
yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti / (53.1) Par.?
tattṛptaye 'nnaṃ bhuvi dattam etat te yāntu tṛptiṃ muditā bhavantu // (53.2) Par.?
bhūtāni sarvāṇi tathānnam etadahaṃ ca viṣṇurna yato 'nyadasti / (54.1) Par.?
tasmādahaṃ bhūtanikāyabhūtamannaṃ prayacchāmi bhavāya teṣām // (54.2) Par.?
caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ / (55.1) Par.?
tṛptyarthamannaṃ hi mayā nisṛṣṭaṃ teṣām idaṃ te muditā bhavantu // (55.2) Par.?
ityuccārya naro dadyādannaṃ śraddhāsamanvitaḥ / (56.1) Par.?
bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ // (56.2) Par.?
śvacaṇḍālavihaṃgānāṃ bhuvi dadyāttato naraḥ / (57.1) Par.?
ye cānye patitāḥ kecid apātrā bhuvi mānavāḥ // (57.2) Par.?
tato godohamātraṃ vai kālaṃ tiṣṭhedgṛhāṅgaṇe / (58.1) Par.?
atithigrahaṇārthāya tadūrdhvaṃ vā yathecchayā // (58.2) Par.?
atithiṃ tatra samprāptaṃ pūjayetsvāgatādinā / (59.1) Par.?
tathāsanapradānena pādaprakṣālanena ca // (59.2) Par.?
śraddhayā cānnadānena priyapraśnottareṇa ca / (60.1) Par.?
gacchataścānuyānena prītimutpādayedgṛhī // (60.2) Par.?
ajñātakulanāmānamanyataḥ samupāgatam / (61.1) Par.?
pūjayedatithiṃ samyaṅnaikagrāmanivāsinam // (61.2) Par.?
akiṃcanamasaṃbandhamanyadeśādupāgatam / (62.1) Par.?
asampūjyātithiṃ bhuñjanbhoktukāmaṃ vrajatyadhaḥ // (62.2) Par.?
svādhyāyagotracaraṇam apṛṣṭvā ca tathā kulam / (63.1) Par.?
hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī // (63.2) Par.?
pitrarthaṃ cāparaṃ vipramekamapyāśayennṛpa / (64.1) Par.?
taddeśyaṃ viditācārasaṃbhūtiṃ pāñcayajñikam // (64.2) Par.?
annāgraṃ ca samuddhṛtya hantakāropakalpitam / (65.1) Par.?
nirvāpabhūtaṃ bhūpāla śrotriyāyopapādayet // (65.2) Par.?
dadyācca bhikṣātritayaṃ parivrāḍbrahmacāriṇām / (66.1) Par.?
icchayā ca budho dadyādvibhave saty avāritam // (66.2) Par.?
ityete 'tithayaḥ proktāḥ prāguktā bhikṣavaśca ye / (67.1) Par.?
caturaḥ pūjayedetānnṛyajñarṇātpramucyate // (67.2) Par.?
atithiryasya bhagnāśo gṛhādyātyanyatomukhaḥ / (68.1) Par.?
sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati // (68.2) Par.?
dhātā prajāpatiḥ śakro vahnirvasugaṇo 'ryamā / (69.1) Par.?
praviśyātithimete vai bhuñjante 'nnaṃ nareśvara // (69.2) Par.?
tasmādatithipūjāyāṃ yateta satataṃ naraḥ / (70.1) Par.?
sa kevalamaghaṃ bhuṅkte yo bhuṅkte tvatithiṃ vinā // (70.2) Par.?
tataḥ suvāsinīduḥkhigarbhiṇīvṛddhabālakān / (71.1) Par.?
bhojayetsaṃskṛtānnena prathamaṃ caramaṃ gṛhī // (71.2) Par.?
abhuktavatsu caiteṣu bhuñjanbhuṅkte 'tiduṣkṛtam / (72.1) Par.?
mṛtaśca narakaṃ gatvā śleṣmabhugjāyate naraḥ // (72.2) Par.?
asnātāśī malaṃ bhuṅkte hyajapī pūyaśoṇitam / (73.1) Par.?
asaṃskṛtānnabhuṅ mūtraṃ bālādiprathamaṃ śakṛt // (73.2) Par.?
tasmācchṛṇuṣva rājendra yathā bhuñjīta vai gṛhī / (74.1) Par.?
bhuñjataśca yathā puṃsaḥ pāpabandho na jāyate // (74.2) Par.?
iha cārogyamatulaṃ balavṛddhistathā nṛpa / (75.1) Par.?
bhavatyariṣṭaśāntiśca vairipakṣābhicārikā // (75.2) Par.?
snāto yathāvatkṛtvā ca devarṣipitṛtarpaṇam / (76.1) Par.?
praśastaratnapāṇiśca bhuñjīta prayato gṛhī // (76.2) Par.?
kṛte jape hute vahnau śuddhavastradharo nṛpa / (77.1) Par.?
dattvātithibhyo viprebhyo gurubhyaḥ saṃśritāya ca / (77.2) Par.?
puṇyagandhadharaḥ śastamālyadhārī nareśvara // (77.3) Par.?
naikavastradharo 'thārdrapāṇipādo nareśvara / (78.1) Par.?
viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ // (78.2) Par.?
prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ / (79.1) Par.?
annaṃ praśastaṃ pathyaṃ ca prokṣitaṃ prokṣaṇodakaiḥ // (79.2) Par.?
na kutsitāhṛtaṃ naiva jugupsāvadasaṃskṛtam / (80.1) Par.?
dattvā tu bhuktaṃ śiṣyebhyaḥ kṣudhitebhyastathā gṛhī // (80.2) Par.?
praśastaśuddhapātreṣu bhuñjītākupito nṛpa // (81.1) Par.?
nāsandīsaṃsthite pātre nādeśe ca nareśvara / (82.1) Par.?
nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye // (82.2) Par.?
mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa / (83.1) Par.?
anyatraphalamāṃsebhyaḥ śuṣkaśākādikāṃstathā // (83.2) Par.?
tadvadbādarikebhyaśca guḍapakvebhya eva ca / (84.1) Par.?
bhuñjītoddhṛtasārāṇi na kadācinnareśvara // (84.2) Par.?
nāśeṣaṃ puruṣo 'śnīyādanyatra jagatīpate / (85.1) Par.?
madhvambudadhisarpibhyaḥ saktubhyaśca vivekavān // (85.2) Par.?
aśnīyāttanmanā bhūtvā pūrvaṃ tu madhuraṃ rasam / (86.1) Par.?
lavaṇāmlau tathā madhye kaṭutiktādikaṃ tataḥ // (86.2) Par.?
prāgdravaṃ puruṣo 'śnanvai madhye ca kaṭhināśanam / (87.1) Par.?
punarante dravāśī tu balārogye na muñcati // (87.2) Par.?
anindyaṃ bhakṣayeditthaṃ vāgyato 'nnam akutsayan / (88.1) Par.?
pañcagrāsaṃ mahāmaunaṃ prāṇādyāpyāyanāya tat // (88.2) Par.?
bhuktvā samyagathācamya prāṅmukhodaṅmukho 'pi vā / (89.1) Par.?
yathāvat punarācāmetpāṇī prakṣālya mūlataḥ // (89.2) Par.?
svasthaḥ praśāntacittastu kṛtāsanaparigrahaḥ / (90.1) Par.?
abhīṣṭadevatānāṃ tu kurvīta smaraṇaṃ naraḥ // (90.2) Par.?
agnirāpyāyayatvannaṃ pārthivaṃ pavaneritaḥ / (91.1) Par.?
dattāvakāśaṃ nabhasā jarayatvastu me sukham // (91.2) Par.?
annaṃ balāya me bhūmerapāmagnyanilasya ca / (92.1) Par.?
bhavatvetatpariṇatau mamāstvavyāhataṃ sukham // (92.2) Par.?
prāṇāpānasamānānām udānavyānayostathā / (93.1) Par.?
annaṃ puṣṭikaraṃ cāstu mamāstvavyāhataṃ sukham // (93.2) Par.?
agastiragnirvaḍavānalaśca bhuktaṃ mayānnaṃ jarayatvaśeṣam / (94.1) Par.?
sukhaṃ ca me tatpariṇāmasaṃbhavaṃ yacchantvarogo mama cāstu dehe // (94.2) Par.?
viṣṇuḥ samastendriyadehadehī pradhānabhūto bhagavānyathaikaḥ / (95.1) Par.?
satyena tenānnamaśeṣametadārogyadaṃ me pariṇāmametu // (95.2) Par.?
viṣṇurattā tathaivānnaṃ pariṇāmaśca vai yathā / (96.1) Par.?
satyena tena vai bhuktaṃ jīryatvannamidaṃ tathā // (96.2) Par.?
ityuccārya svahastena parimṛjya tathodaram / (97.1) Par.?
anāyāsapradāyīni kuryātkarmāṇyatandritaḥ // (97.2) Par.?
sacchāstrādivinodena sanmārgādavirodhinā / (98.1) Par.?
dinaṃ nayettataḥ saṃdhyāmupatiṣṭhetsamāhitaḥ // (98.2) Par.?
dināntasaṃdhyāṃ sūryeṇa pūrvāmṛkṣairyutāṃ budhaḥ / (99.1) Par.?
upatiṣṭhedyathānyāyaṃ samyagācamya pārthiva // (99.2) Par.?
sarvakālamupasthānaṃ saṃdhyayoḥ pārthiveṣyate / (100.1) Par.?
anyatrasūtakāśaucavibhramāturabhītitaḥ // (100.2) Par.?
sūryeṇābhyudito yaśca tyaktaḥ sūryeṇa ca svapan / (101.1) Par.?
anyatrāturabhāvāttu prāyaścittīyate naraḥ // (101.2) Par.?
tasmādanudite sūrye samutthāya mahīpate / (102.1) Par.?
upatiṣṭhennaraḥ saṃdhyāmasvapaṃśca dināntajām // (102.2) Par.?
upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām / (103.1) Par.?
vrajanti te durātmānastāmisraṃ narakaṃ nṛpa // (103.2) Par.?
punaḥ pākamupādāya sāyamapyavanīpate / (104.1) Par.?
vaiśvadevanimittaṃ vai patnyamantraṃ baliṃ haret // (104.2) Par.?
tatrāpi śvapacādibhyastathaivānnāpavarjanam // (105.1) Par.?
atithiṃ cāgataṃ tatra svaśaktyā pūjayedbudhaḥ / (106.1) Par.?
pādaśaucāsanaprahvasvāgatoktyā ca pūjanam / (106.2) Par.?
tataścānnapradānena śayanena ca pārthiva // (106.3) Par.?
dinātithau tu vimukhe gate yatpātakaṃ nṛpa / (107.1) Par.?
tadevāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate // (107.2) Par.?
tasmātsvaśaktyā rājendra sūryoḍham atithiṃ naraḥ / (108.1) Par.?
pūjayetpūjite tasminpūjitāḥ sarvadevatāḥ // (108.2) Par.?
annaśākāmbudānena svaśaktyā prīṇayetpumān / (109.1) Par.?
śayanaprastaramahīpradānairathavāpi tam // (109.2) Par.?
kṛtapādādiśaucaśca bhuktvā sāyaṃ tato gṛhī / (110.1) Par.?
gacched asphuṭitāṃ śayyāmapi dārumayīṃ nṛpa // (110.2) Par.?
nāviśālāṃ na vā bhagnāṃ nāsamāṃ malināṃ na ca / (111.1) Par.?
na ca jantumayīṃ śayyāmadhitiṣṭhedanāstṛtām // (111.2) Par.?
prācyāṃ diśi śiraḥ śastaṃ yāmyāyāmathavā nṛpa / (112.1) Par.?
sadaiva svapataḥ puṃso viparītaṃ tu rogadam // (112.2) Par.?
ṛtāvupagamaḥ śastaḥ svapatnyāmavanīpate / (113.1) Par.?
punnāmarkṣe śubhe kāle jyeṣṭhayugmāsu rātriṣu // (113.2) Par.?
nāsnātāṃ tu striyaṃ gacchennāturāṃ na rajasvalām / (114.1) Par.?
nāniṣṭāṃ na prakupitāṃ nāpraśastāṃ na garbhiṇīm // (114.2) Par.?
nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam / (115.1) Par.?
kṣutkṣāmāmatibhuktāṃ vā svayaṃ caibhirguṇairyutaḥ // (115.2) Par.?
snātaḥ sraggandhadhṛk prītaḥ nādhmātaḥ kṣudhito 'pi vā / (116.1) Par.?
sakāmaḥ sānurāgaśca vyavāyaṃ puruṣo vrajet // (116.2) Par.?
caturdaśyaṣṭamī caiva amāvāsyātha pūrṇimā / (117.1) Par.?
parvāṇyetāni rājendra ravisaṃkrāntireva ca // (117.2) Par.?
tailastrīmāṃsasaṃbhogī parvasveteṣu vai pumān / (118.1) Par.?
viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ // (118.2) Par.?
aśeṣaparvasveteṣu tasmātsaṃyamibhirbudhaiḥ / (119.1) Par.?
bhāvyaṃ sacchāstradevejyādhyānajapyaparairnaraiḥ // (119.2) Par.?
nānyayonāvayonau vā nopayuktauṣadhastathā / (120.1) Par.?
devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet // (120.2) Par.?
caityacatvaratīreṣu naiva goṣṭhe catuṣpathe / (121.1) Par.?
naiva śmaśānopavane salileṣu mahīpate // (121.2) Par.?
proktaparvasvaśeṣeṣu naiva bhūpāla saṃdhyayoḥ / (122.1) Par.?
gacchedvyavāyaṃ matimānna mūtroccārapīḍitaḥ // (122.2) Par.?
parvasvabhigamo 'dhanyo divā pāpaprado nṛpa / (123.1) Par.?
bhuvi rogaprado nṝṇāmapraśasto jalāśaye // (123.2) Par.?
paradārānna gaccheta manasāpi kadācana / (124.1) Par.?
kimu vācāsthibandho 'pi nāsti teṣu vyavāyinām // (124.2) Par.?
mṛto narakam abhyeti hīyate 'trāpi cāyuṣaḥ / (125.1) Par.?
paradāraratiḥ puṃsām ubhayatrāpi bhītidā // (125.2) Par.?
iti matvā svadāreṣu ṛtumatsu budho vrajet / (126.1) Par.?
yathoktadoṣahīneṣu sakāmeṣvanṛtāvapi // (126.2) Par.?
Duration=0.4414119720459 secs.